Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 1 सुभाषितानि Textbook Exercise Questions and Answers.
Haryana Board 7th Class Sanskrit Solutions रुचिरा Chapter 1 सुभाषितानि
सुभाषितानि Class 7 HBSE Sanskrit प्रश्न 1.
सर्वान् श्लोकान् सस्वरं गायत।
उत्तरम्:
छात्र स्वयं श्लोकों को गाएँ।
HBSE 7th Class Sanskrit सुभाषितानि प्रश्न 2.
यथायोग्यं श्लोकांशान् मेलयत-
क | ख |
(क) धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
(ख) विस्मयो न हि कर्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
(ग) सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
(घ) सद्भिर्विवादं मैत्री च | विद्यायाः संग्रहेषु च। |
(ङ) आहारे व्यवहारे च | सत्येन तपते रविः |
उत्तरम्:
क | ख |
(क) धनधान्यप्रयोगेषु | विद्यायाः संग्रहेषु च। |
(ख) विस्मयो न हि कर्तव्यः | बहुरत्ना वसुन्धरा। |
(ग) सत्येन धार्यते पृथ्वी | सत्येन तपते रविः। |
(घ) सद्भिर्विवादं मैत्री च | नासद्भिः किञ्चिदाचरेत्। |
(ङ) आहारे व्यवहारे च | त्यक्तलज्जः सुखी भवेत्। |
प्रश्न 3.
एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि?
(ख) मूढः कुत्र रत्नसंज्ञा विधीयते?
(ग) पृथिवी केन धार्यते?
(घ) कैः सङ्गतिं कुर्वीत?
(ङ) लोके वशीकृतिः का?
उत्तरम्:
(क) त्रीणि
(ख) पाषाणखण्डेषु
(ग) सत्येन
(घ) सद्भिः
(ङ) क्षमा।
प्रश्न 4.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(ङ) सद्भिः मैत्री कुर्वीत।
उत्तरम्:
(क) केन वाति वायुः?
(ख) कैः एव सहासीत?
(ग) का बहुरत्ना भवति?
(घ) कस्याः संग्रहेषु त्यक्तलजः सुखी भवेत्?
(ङ) सद्भिः काम् कुर्बीत?
प्रश्न 5.
प्रश्नानामुत्तराणि लिखत-
(क) कुत्र विस्मयः न कर्त्तव्यः?
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तरम्:
(क) दाने तपसि शौर्ये विज्ञाने विनये नये च विस्मयः न कर्त्तव्यः।।
(ख) पृथिव्यां जलम् अन्नं सुभाषितं च त्रीणि रत्नानि सन्ति।
(ग) धनधान्यप्रयोगेषु, विद्यायाः संग्रहेषु, आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
प्रश्न 6.
एञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्लानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्
पुल्लिङ्गम् – स्त्रीलिङ्गम् – नपुंसकलिङ्गम्
उत्तरम्:
पुंल्लिङ्गम् – स्त्रीलिङ्गम् – नपुंसकलिङ्गम्
सुखी – वसुन्धरा – रत्नानि
वहनिः – पृथ्वी – अन्नम्
रविः – सङ्गतिम् – सत्येन।
प्रश्न 7.
अधोलिखितपदेषु धातवः के सन्ति?
पदम् – धातुः
कर्तव्यः – ……………….
पश्य – ……………….
भवेत् – ……………….
स्थितः – ……………….
उत्तरम्:
पदम् – धातुः
कर्त्तव्यः – कृ
पश्य – दूृश्
भवेत् – भू
स्थितः – स्था
मूलपाठः
I. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नासंज्ञा विधीयते ॥ 1 ॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्व सर्वं सत्ये प्रतिष्ठितम् ॥2॥
दाने तपसि शौर्ये च विज्ञाने विनये नये ।
विस्मयो न हि कर्त्तव्यो बहुरला वसुन्धरा ॥ 3 ॥
अन्वय :
1. पृथिव्यां त्रीणि रत्नानि (भवन्ति)-जलम्, अन्नं सुभाषितम् (च)। मूढे: पाषाणखण्डेषु रत्नसंज्ञा विधीयते।।
2. पृथ्वी सत्येन धार्यते। रविः सत्येन तपते। वायुः च सत्येन’ “वाति। सत्ये सर्व प्रतिष्ठितम्।
3. दाने, तपसि, शौर्य, विज्ञाने, विनये, नये च विस्मयः न हि कर्तव्यः; (यतः) वसुन्धरा बहुरत्ना (अस्ति)।
हिन्दी-अनुवाद :
1. पृथ्वी पर तीन रत्न हैं-
(i) जल
(ii) अन्न तथा
(iii) सुभाषित।
मूों के द्वारा पत्थर के टुकड़ों (हीरा, पन्ना, माणिक्य आदि) को रत्नों का नाम दिया जाता है।
2. पृथ्वी सत्य से धारण की जाती है। सूर्य सत्य से तपता है। हवा सत्य से बहती है। सत्य में ही सब-कुछ स्थित है।
3. दान में, तपस्या में, बल में, विज्ञान में, विनम्रता में और नीति में आश्चर्य नहीं करना चाहिए। पृथ्वी रत्नों से भरी हुई है।
II सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवाद मैत्री च नासद्भिः किञ्चिदाचरेत् ॥ 4 ॥
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च ।।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥5॥
क्षमावशीकृतिर्लोके क्षमया किं न साध्यते ।
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ॥ 6 ॥
अन्वयः
4. सद्भिः एव सह आसीत। सद्भिः सङ्गतिं कुर्वीत। सद्धिः विवादं मैत्री च (कुर्वीत); असद्भिः किञ्चित् न आचरेत्।
5. धन-धान्यप्रयोगेषु, विद्यायाः संग्रहेषु च; आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।।
6. लोके क्षमावशीकृतिः, क्षमया किं न साध्यते ? यस्य करे शान्तिखड्गः दुर्जनः किं करिष्यति ?
हिन्दी-अनुवाद :
4. सज्जनों के साथ ही रहना चाहिए। सज्जनों की संगति करनी चाहिए। विवाद और मित्रता (भी) सज्जनों से करने चाहिए। असज्जनों (दुष्टों) के साथ कुछ भी नहीं करना चाहिए।
5. धन व धान्य (अन्न) के प्रयोगों में, विद्या के संग्रह करने में, भोजन में और व्यवहार में संकोच को त्यागने वाला सुखी हो जावे।
6. लोक (संसार) में क्षमा सबसे बड़ा वशीकरण है। क्षमा से क्या नहीं किया जा सकता हैं ? जिसके हाथ में शान्ति की तलवार हो, दुष्ट उसका क्या करेगा? अर्थात् दुष्ट व्यक्ति उसका कुछ भी नहीं बिगाड़ सकता है।
सन्धिच्छेदाः-
वायुश्च = वायुः+ च। विस्मयो न – विस्मयः + न। कर्त्तव्यो बहुरला = कर्त्तव्यः + बहुरला। सद्भिरेव = सद्धिः + एव। सहासीत – सह + आसीत। सद्धिर्विवादम् = सद्धिः + विवादम्। नासद्धिः = न + असद्धिः। किञ्चिदारेत् = किम् + चित् + आचरेत्। क्षमावशीकृतिर्लोके = क्षमावशीकृतिः + लोके। ‘संयोगः जलमन्नम् = जलम् + अन्नम्।