HBSE 10th Class Sanskrit रचना संकेताधारितम् अनौपचारिकपत्रम्

Haryana State Board HBSE 10th Class Sanskrit Solutions रचना Sanketadharitam Anaupacharikpatram संकेताधारितम् अनौपचारिकपत्रम् Exercise Questions and Answers.

Haryana Board 10th Class Sanskrit रचना संकेताधारितम् अनौपचारिकपत्रम्

रचना संकेताधारितम् अनौपचारिकपत्रम् HBSE Sanskrit 10th Class

1. प्रदत्तप्रार्थनापत्रं पठित्वा मञ्जूषात: उचितपदानि चित्वा रिक्तस्थानानि पूरयत.

रा० उ० वि०, छात्रावासः,
हिसारतः।

पूज्यपितृचरणयोः (i) …………..
अत्र कुशलं तत्रास्तु। अद्यैव मम नवमकक्षायाः परिणामः (ii) ……………. । अहं कक्षायाम् उत्तम स्थानं प्राप्तवान्। अग्रिमे सप्ताहे मम दशमकक्षायाः अध्ययनम् (iii) …………. । अहं पुस्तकानि (iv) ………………. इच्छामि। एतदर्थं सहस्रमेकं रूप्यकाणि भवन्तः प्रेषयन्तु। मातृचरणेषु प्रणामाः।

भवतां प्रियः (v) ……………………….
रमेशः।

मञ्जूषा
सुतः, क्रेतुं, प्रारप्स्यते, प्रणामः, आगतः।

उत्तरम्

रा० उ० वि०, छात्रावासः,
हिसारतः।

पूज्यपितृचरणयोः (i) प्रणामः। अत्र कुशलं तत्रास्तु। अद्यैव मम नवमकक्षायाः परिणामः (ii) आगतः। अहं कक्षायाम् उत्तम स्थान प्राप्तवान्। अग्रिमे सप्ताहे मम दशमकक्षायाः अध्ययनम् (iii) प्रारप्स्यते। अहं पुस्तकानि (iv) क्रेतुम् इच्छामि। एतदर्थं सहस्रमेकं रूप्यकाणि भवन्तः प्रेषयन्तु। मातृचरणेषु प्रणामाः।

भवतां प्रियः (v) सुतः
रमेशः।

रचना संकेताधारितम् अनौपचारिकपत्रम् 10th Class HBSE Sanskrit

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

2. प्रदत्तप्रार्थनापत्रं पठित्वा मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

रा० उ० वि०, छात्रावासः,
हिसारतः।

पूज्यपितृचरणयोः प्रणामः। (i) ……… कुशलं तत्रास्तु। अद्यैव मम (ii) ……. कक्षायाः परिणामः आगतः अहं कक्षायाम् उत्तम्: (iii) …………….. प्राप्तवान्। अग्रिमे सप्ताहे मम (iv) ………….. कक्षायाः अध्ययनं प्रारप्स्यते। अहं पुस्तकानि क्रेतुम् इच्छामि। एतदर्थं भवन्तः सहस्रमेकं रूप्यकाणि प्रेषयन्तु। मातृचरणेषु प्रणामाः।

भवतां (v) ……… सुतः,
रमेशः।

मञ्जूषा
नवम, अत्र, प्रियः, दशम, स्थानम्।

उत्तरम्

रा० उ० वि०, छात्रावासः,
हिसारतः।

पूज्यपितृचरणयोः प्रणामः।
(i) अत्र कुशलं तत्रास्तु। अद्यैव मम (ii) नवम-कक्षायाः परिणामः आगतः अहं कक्षायाम उत्तमं (iii) स्थानं प्राप्तवान्। अग्रिमे सप्ताहे मम (iv) दशम-कक्षायाः अध्ययनं प्रारप्स्यते। अहं पुस्तकानि क्रेतुम् इच्छामि। एतदर्थं भवन्तः सहस्रमेकं रूप्यकाणि प्रेषयन्तु। . मातृचरणेषु प्रणामाः।

भवतां (v) प्रियः सुतः,
रमेशः।

HBSE 10th Class Sanskrit रचना संकेताधारितम् अनौपचारिकपत्रम्

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

3. प्रदत्तप्रार्थनापत्रं पठित्वा मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

रा० उ० वि०, छात्रावासः,
हिसारतः।

पूज्यपितृचरणयोः प्रणामः। अत्र (i) …………….तत्रास्तु। अद्यैव (ii) ……………. नवमकक्षायाः परिणामः आगतः। अहं कक्षायाम् (iii) …………….. स्थान प्राप्तवान् । अग्रिमे सप्ताहे मम दशमकक्षायाः (iv)……………………… प्राप्स्यते। अहं पुस्तकानि क्रेतुम् (v) ……………. । एकदर्थं भवन्तः सहस्रमेकं रूप्यकाणि प्रेषयन्तु। मातृचरणेषु प्रणामाः।

भवतां प्रियः सुतः,
रमेशः।

मञ्जूषा
इच्छामि, अध्ययन, उत्तमं, कुशलं, मम।

उत्तरम्

रा० उ० वि०, छात्रावासः,
हिसारतः।

पूज्यपितृचरणयोः प्रणामः।
अत्र (i) कुशलं तत्रास्तु । अद्यैव (ii) मम नवमकक्षायाः परिणामः आगतः। अहं कक्षायाम् (iii) उत्तमं स्थान प्राप्तवान् । अग्रिमे सप्ताह मम दशमकक्षायाः (iv) अध्ययनं प्रारप्स्यते। अहं पुस्तकानि क्रेतुम् (v) इच्छामि। एतदर्थं भवन्तः सहस्रमेकं रूप्यकाणि प्रेषयन्तु। मातृचरणेषु प्रणामाः।’

भवतां प्रियः सुतः,
रमेशः।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

4. विकास: नैनीतालस्थे एकस्मिन् विद्यालये पठति। सः छात्रावासात् अमेरिका-वास्तव्यं मित्रं जोसेफ नैनीतालविषये पत्रम् एकं लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु

परीक्षाभवनम्
तिथिः

प्रियमित्र जोसेफ,
(i) ………. ।
गतमासे आवयोः दूरभाषेण वार्तालापः अभवत्। दिनद्वयानन्तरम् एव अत्र हिमपातः आरभत। भयङ्करे शीतेऽपि यात्रिणः ‘चाइना-पीक’ इति स्थानं द्रष्टुम् गताः आसन्। यात्रिणां समूहं (ii) …………….. स्थानीया आपणिकाः प्रमुदिताः आसन्। भोजनालयेषु आवास: दुर्लभः अभवत्। निवासाय (ii)………………… भाटकं प्रवृद्धम् आसीत्। अहम् इच्छामि यत् ईदृशे अवसरे भवान् अपि भारते आगच्छेत् पर्वतीयस्थलस्य च आनन्दम् अनुभवेत्। सधन्यवादम्।

(iv) …………….. मित्रम्।
विकासः।

मञ्जूषा
दृष्ट्वा, प्रकोष्ठानाम्, भवताम्, नमो नमः।

उत्तरम

परीक्षाभवनम्
तिथि:

प्रियमित्र जोसेफ,
(i) नमो नमः ।
गतमासे आवयोः दूरभाषेण वार्तालापः अभवत्। दिनद्वयानन्तरम् एव अत्र हिमपातः आरभत। भयङ्करे शीतेऽपि यात्रिणः ‘चाइना-पीक’ इति स्थान द्रष्टुम् गताः आसन्। यात्रिणां समूहं (ii) दृष्ट्वा स्थानीया आपणिकाः प्रमुदिताः आसन् । भोजनालयेषु आवासः दुर्लभः अभवत्। निवासाय (iii) प्रकोष्ठानाम् भाटकं प्रवृद्धम् आसीत्। अहम् इच्छामि यत् ईदृशे अवसरे भवान् अपि भारते आगच्छेत् पर्वतीयस्थलस्य च आनन्दम् अनुभवेत्। सधन्यवादम्।

(iv) भवताम् मित्रम्।
विकासः।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

5. सुरेशः विद्यालयस्य क्रीडादिवस-समारोह’ विषये मित्रं प्रति पत्रं लिखति।मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु

परीक्षाभवनम्
तिथि:

प्रियमित्र रमेश,
सप्रेम नमो नमः।
अत्र कुशलं तत्रास्तु कुशलम्। अस्माकं (i) ……………… परह्यः एव क्रीडादिवसः मानितोऽभवत्। तत्र विद्यालयस्य छात्राः अपूर्वेण (ii) ……………… विविधासु क्रीडासु भागग्रहम् अकुर्वन्। कबड्डीप्रतियोगितायां कैश्चित् छात्रैः कलात्मकविधिना क्रीडित्वा दर्शकानाम् (iii) …. ….. हृतानि। सर्वे तद् (iv) ……………. अतिमोदमानाः एवम् एषः समारोहः सर्वथा सफलः आसीत्।

भवतः प्रियः
सुरेशः।

मञ्जूषा
दृष्ट्वा, विद्यालये, मनांसि, उत्साहेन।

उत्तरम्

परीक्षाभवनम्
तिथि:

प्रियमित्र रमेश,
सप्रेम नमो नमः।
अत्र कुशलं तत्रास्तु कुशलम्। अस्माकं (i) विद्यालये परह्यः एव क्रीडादिवसः मानितोऽभवत्। तत्र विद्यालयस्य छात्रा: अपूर्वेण (ii) उत्साहेन विविधासु क्रीडासु भागग्रहम् अकुर्वन् । कबड्डीप्रतियोगितायां कैश्चित् छात्रैः कलात्मकविधिना क्रीडित्वा दर्शकानाम् (iii) मनांसि हृतानि। सर्वे तद् (iv) दृष्ट्वा अतिमोदमानाः एवम् एषः समारोहः सर्वथा सफल: आसीत्।

भवतः प्रियः
सुरेशः।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

6. राजेशः ‘छात्रावास-जीवन’ विषये पितरम् प्रति पत्रमेकम् लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु

परीक्षाभवनम्
तिथि:

(i) ……………………..पितः।
सादरं नमो नमः।
अहं गृहात् प्रस्थाय अमृतसरनगरे (i) ……….. अवतीर्य रिक्शायानेन छात्रावासम् सुखेन प्राप्तः । अस्मिन् कक्षे वायोः प्रकाशस्य चागमनाय (iii) ……………… तिष्ठन्ति । अत्र पानाशनयोः सुप्रबन्धः । प्राङ्गणे वयस्यैः सह यदाकदाचित् स्थित्वा गोष्ठीसुखम् अनुभवामि। चिन्ता न कार्या मातृपादयोः (iv) ……….. अस्तु।

भवदीयः पुत्रः
राजेशः।

मञ्जूषा
प्राणामः, रेलयानात्, पूज्यपाद, वातायनानि।

उत्तरम्

परीक्षाभवनम्
तिथि:

(i) पूज्यपाद पितः।
सादरं नमो नमः।
अहं गृहात् प्रस्थाय अमृतसरनगरे (ii) रेलयानात् अवतीर्य रिक्शायानेन छात्रावासम् सुखेन प्राप्तः। अस्मिन् कक्षे वायोः प्रकाशस्य चागमनाय (iii) वातायनानि तिष्ठन्ति। अत्र पानाशनयोः सुप्रबन्धः। प्राङ्गणे वयस्यैः सह यदाकदाचित् स्थित्वा गोष्ठीसुखम् अनुभवामि। चिन्ता न कार्या मातृपादयोः (iv) प्रणामः अस्तु।

भवदीयः पुत्रः
राजेशः।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

7. विकासः नैनीतालस्थे एकस्मिन् विद्यालये पठति। सः छात्रावासात् अमेरिका-वास्तव्यं मित्रं जोसेफं नैनीतालविषये एक पत्रं लिखति। मञ्जूषापदसहायतया रिक्तस्थानानि पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत

छात्रावास: नैनीतालम्
तिथि:

प्रियमित्र जोसेफ,
…………………………….. ! .
गतमासे आवयोः दूरभाषेण वार्तालापः अभवत्। अत्र हिमपातः आरभत । तं द्रष्टुम् अनेके ………………… दूरतः आगताः आसन्। नैनीसरः अत्र एकं विशेष आकर्षणस्थलम् अस्ति, सरः अत्र एक विशेष आकर्षणस्थलम् अस्ति, तस्य अपि जलं …………… आसीत्। तदा तत्र नौकाविहार: तु सम्भव: नासीत् किन्तु आनन्दिताः आसन्।
यात्रिणां समूह ………………. स्थानीकाः आपणिकाः प्रमुदिताः आसन्। भोजनालयेषु आवासः दुर्लभः अभवत् । अहम् इच्छामि यत् ईदृशे अवसरे भवान् अपि भारते आगच्छेत् पर्वतीयस्थलस्य च आनन्दम् अनुभवेत्।
सधन्यवादम्,

भवतां मित्रम्
विकासः

मञ्जूषा
स्केटिंगप्रेमिणः, नमोनमः, दृष्ट्वा, यात्रिणः, हिमीभूतम्।

उत्तराणि
(i) नमोनमः,
(ii) यात्रिणः,
(iii) हिमीभूतम्,
(iv) स्केटिंगप्रेमिणः
(v) दृष्ट्वा।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

8. सुजाता दिल्लीमहानगरे वसति। तस्याः सखी दिव्यामहादेवन् चेन्नईनगरे निवसति। सुजातायाः विद्यालये . पर्यावरणविषये एका गोष्ठी जाता। गोष्ठी वर्णयन्ती सुजाता दिव्यायै पत्रम् एकं लिखति। मञ्जूषापदसहायतया रिक्तस्थानानि पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत-

20, वसन्तविहारः,
नवदिल्लीतः
तिथि:

…………..दिव्ये।
नमस्ते।
ह्यः अस्माकं ………………… पर्यावरणविषये एका महत्त्वपूर्णा गोष्ठी अभवत् । तत्र महानगरेषु
वर्धमानं ……………….. दृष्ट्वा पर्यावरणस्य रक्षणाय उपायानां विषये चर्चा अभवत्। गोष्ठ्यां वक्तृणां विचारसारः आसीत् यत् गृहात् बहिः, …………… ……… रथ्यासु च अवकरः न क्षेपणीयः। मार्गेषु, उद्यानेषु, विद्यालयेषु च अधिकाधिकं ……………. आरोपणीयाः। भवत्याः विद्यालये अस्मिन् विषये किं किं भवति इति मां विस्तरेण लिखतु। पितरौ वन्दनीयौ,

भवत्याः सखी
सुजाता

मञ्जूषा
नदीजलेष, प्रदूषणं, विद्यालये, वृक्षाः, स्नेहींनग्धे

उत्तराणि
(i) स्नेहस्निग्धे,
(ii) विद्यालये,
(iii) प्रदूषणं,
(iv) नदीजलेषु,
(v) वृक्षाः ।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

9. सौम्यः दिल्लीनगरे वसति। तस्य मित्रं सुमतिः असमप्रदेशे वसति। सौम्येन गणतन्त्रदिवसस्य शोभायात्रायां भाग: गृहीतः। स स्वानुभवान् स्वमित्रं सुमतिं प्रति पत्रे लिखति। मञ्जूषापदसहायतया रिक्तस्थानानि पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत

ए-14 वसन्तविहारः,
नवदिल्लीतः
तिथि:

प्रियसखि सुमते,
……………………………|
अत्र कुशलं तत्रास्तु। अहं ………………. सज्जायां व्यस्तः आसम्। अत: विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतन्त्रदिवसस्य …………………….. भागः गृहीतः।। अस्माकं विद्यालयस्य वाद्यवृन्दं राजपथे स्वकलायाः प्रदर्शनम् अकरोत्। अहं गरवानृत्यस्य ……………….।
…………… आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनिः ………………….. गुञ्जितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमदर्शनानि, विचित्रवर्णानि परिदृश्यानि लोकनृत्यानि च दृष्ट्वा अहं गौरवान्वितः अस्मि। मम बाल्यावस्थायाः स्वप्नः तत्र पूर्णः जातः। पितरौ वन्दनीयौ,

भवत्याः सुहृद्
सौम्यः

मञ्जूषा
शोभायात्रायां, राजपथम्, प्रमुखसञ्चालकः, नमस्ते, गणतन्त्रदिवससमारोहस्य।

उत्तराणि-
(i) नमस्ते,
(ii) गणतन्त्रदिवससमारोहस्य,
(ii) शोभायात्रायां,
(iv) प्रमुखसञ्चालकः,
(v) राजपथम्।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

अभ्यासार्थम्

1. स्वविद्यालयस्य वर्णनं कुर्वन् मित्रं संजीवं प्रति अधः लिखितं पत्रम् उत्तरपुस्तिकायां रिक्तस्थानपूर्ति कृत्वा पुनः लिखत। सहायतायै मञ्जूषायां पदानि दत्तानि।

परीक्षाभवनम्,

प्रिय (i) ………………………
(ii) ……………………
भवतः पत्रं प्राप्तम्। मनः प्रासीदत्। यथा भवता कथितं तथा अहं पत्रोत्तरे स्वविद्यालस्य वर्णनं (iii) …….. मम (iv). ……………….. अतीव विशालः सुन्दरः च अस्ति। अत्र त्रिसहस्रं छात्राः (v) ……………….. पठन्ति । (vi) ……………….. पुस्तकानां पत्रपत्रिकाणां च सुव्यवस्था अस्ति। (vii) ……………….. वालीबाल-बैडमिन्टन-क्रिकेटरज्जु-आकर्षणादिखेलानाम् उत्तमः प्रबन्धः अस्ति। बोर्डस्य परीक्षापरिणामः प्रतिवर्ष (viii) ……………….. भवति। मातापित्रोः (ix) ……………….. प्रणामाः।

भवतः (x) ……………….. .
क, ख, ग।

मञ्जूषा
अभिन्नमित्रम्, पुस्तकालये, चरणयोः, संजीवः, सस्नेहं नमस्कारः, शतप्रतिशतम्, मनोयोगेन, करोमि, क्रीडाक्षेत्रे, विद्यालयः

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

2. भवतः नाम अर्णवः। भवान् छात्रावासे निवसति। ‘आगरायाः ताजमहलम्’ इति स्थाने शैक्षिकभ्रमणाय । गन्तुं भवान् इच्छति। तदर्थं धनप्रेषणार्थं पितरं प्रति अधः अपूर्णं पत्रं लिखितम्। मञ्जूषायाः सहायतया उचितंशब्दैः रिक्तस्थानानि पूरयित्वा पुनः पत्रम् उत्तरपुस्तिकायां लिखत।

20, नवोदयविद्यालय छात्रावासः
मुम्बईनगरम्

परम-आदरणीयाः
(i) ………………..
सादर (ii) …………….
सविनयं (iii) ………………… यत् मम मासिकी परीक्षा समाप्ता जाता। मम उत्तरपत्राणि (iv) …… अभवन्। अस्मिन् ग्रीष्मावकाशे अहं गृहं न (v) ……………….. यतः विद्यालयेन एकस्याः (vi) आयोजनं कृतम्। एषा यात्रा आगरा-ताजमहलं द्रष्टुम् आयोजिता अस्ति। यात्रा-व्ययार्थं पञ्चशतं (vii) .. भवन्तः प्रेषयन्तु। शेषं सर्वं कुशलम्। (viii) ……………….. अग्रजाय च मम प्रणामाः।

(ix) ……………….. प्रियपुत्रः
(x) …………..

मञ्जूषा
प्रणामाः, अर्णवः, शोभनानि, रूप्यकाणि, आगमिष्यामि, पितृमहाभागाः, निवेदनम्, शैक्षिकयात्रायाः, जनन्यै, भवदीयः ।

उत्तराणि:
(i) पितृमहाभागाः,
(ii) प्रणामाः,
(iii) निवेदनम्,
(iv) शोभनानि,
(v) आगमिष्यामि,
(vi) शैक्षिकयात्रायाः,
(vii) रूप्यकाणि,
(viii) जनन्यै,
(ix) भवदीय:
(x) अर्णवः ।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

3. भवतां नाम आशीषः। भवतां विद्यालये नूतनविधिना वार्षिकोत्सवः आयोजितः। तस्य वर्णनम् अधिकृत्य मित्रं सुमनं प्रति लिखिते पत्रे मञ्जूषातः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां पत्रं पुनः लिखत। (आपका नाम आशीष है। आपके विद्यालय में नवीनविधि से वार्षिकोत्सव आयोजित किया गया। उसका वर्णन करते हुए मित्र सुमन को लिखे गए निम्नलिखित पत्र में मञ्जूषा से उपयुक्त शब्द चुनकर रिक्तस्थानों को पूर्णकर पत्र उत्तरपुस्तिका में पुनः लिखिए)

115 योजनाविहारः
(i) ………………
दिनाङ्कः ……..

(ii) ……….. सुमन,
(iii) ……….. नमस्ते
ह्यः एव अस्माकं विद्यालये वार्षिकोत्सवसमारोहः सम्पन्नः जातः। तस्मिन्नेव अहम् अत्यधिकं व्यस्तः आसम्। जानासि किम् अभूतपूर्वम् एव आसीत् तस्य ? संक्षेपतः वर्णयामि। अस्माकं कक्षा (iv)………. वर्गेषु विभक्ता। एकः वर्गः समीपस्थेषु निर्धनानां कुटीरेषु गत्वा आवश्यकतानुसारम् अन्नं वस्त्रम् औषधिं च (v) ……….. द्वितीयः वर्गः मदीयः आसीत्। अस्माभिः समीपवर्तिषु श्रमिकाणाम् आवासेषु (vi)………. सूची निर्मिता येन तेषां शिक्षाव्यवस्था भवेत् । तृतीयेन वर्गेण निःशुल्कचिकित्साशिविरस्य (vii) ……….. कृता। चतुर्थेन वर्गेण विद्यालयस्य (vii)……………. वृक्षारोपणं कृतम्। एवं त्रिभिः दिवसैः समारोहः सम्पन्नः जातः । अनेन सेवाकार्येण सर्वेषां छात्राणां मनसि दिव्य-आनन्दस्य अनुभूतिः जाता। यदि सर्वे विद्यालयाः एवं कुर्वन्तु तर्हि अस्माकं देशस्य शीघ्रम् एव (ix) ………… प्रगतिश्च भवेत्।
पितृभ्याम् नमः।

भवदीयः अभिन्नसुहृद्,
(x) …………………..

मञ्जूषा
|व्यवस्था, सस्नेहम्, वाटिकायाम्, विकासः, आशीषः, निरक्षरबालकानाम्, वितीर्णवान्, चतुर्ष, नागपुरतः, प्रियः।

HBSE 10th Class Sanskrit संकेताधारितम् अनौपचारिकपत्रम्

4. भवान् प्रणवः । स्वमित्रं वसन्तं पशुपक्षिभिः सह क्रूरव्यवहारात् निषेधयितुं लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः
पूरयत
(आप प्रणव हैं। अपने मित्र वसन्त को पशु-पक्षियों के साथ क्रूर व्यवहार हेतु मना करते हुए लिखित पत्र को मञ्जूषा . में दिए गए पदों के माध्यम से पूर्ण करें-)

10/28 जयपुरनगरम्
(i) ……………………
तिथिः ………….

प्रियमित्र (ii) ……………….
सस्नेहम् नमस्ते।
त्वया लिखितं पत्रम् इदानीमेव मया प्राप्तम्। एतत् (iii) ……………….. चाऽहम् अतीव प्रसन्नः यत् त्वया वार्षिकक्रीडासमारोहे शूटिंगप्रतिस्पर्धायां (iv) ………………. प्राप्तम्। मम हार्दिकं वर्धापनं स्वीकरोतु परं सार्धमेव मम एकं निवेदनम् अप्यस्ति यत् स्वाभिरुचेः पूरणार्थं वराकेभ्यः (v) ………………… जीवनाधिकारः तु नैव हर्तव्यः। क्षणं विचारय मित्र ! यदेतैः पशुपक्षिभिः कः अपराधः कृतः ? एते तु सर्वदैव प्रकृतेः (vi) ………………… वर्धयन्ति। मयूरस्य नृत्यम्, पिकस्य गायनम्, शुकस्य (vii) …. कपोतानाम् उड्डयनं, मृगाणां मनोहारिणी गतिश्च कस्य मनः न आनन्दयति। यदि सर्वे एव स्वाभिरुचिं पूरयितुम् एतेषां वधं करिष्यन्ति तर्हि एते तु (viii)……….. दुर्लभाः भविष्यन्ति। अतः कृपया मम निवेदनम् अन्यथा न ग्राह्यम् अपितु अस्मिन् विषये चिन्तयितव्यम्। गृहे सर्वेभ्यः यथायोग्यम् अभिवादनम्।
तव (ix) ………………. मित्रम्
(x) ……………..

मञ्जूषा
पशुपक्षिभ्यः, अभिन्नम्, प्रथमस्थानम्, राजस्थानप्रदेशः, सम्भाषणम्, प्रणवः, ज्ञात्वा, शोभाम्, वसन्त, जन्तुशालायामपि।

Leave a Comment

Your email address will not be published. Required fields are marked *