HBSE 10th Class Sanskrit रचना संकेताधारितम् संवादलेखनम्

Haryana State Board HBSE 10th Class Sanskrit Solutions रचना Sanketadharitam Sanvadalekhanam संकेताधारितम् संवादलेखनम् Exercise Questions and Answers.

Haryana Board 10th Class Sanskrit रचना संकेताधारितम् संवादलेखनम्

रचना संकेताधारितम् संवादलेखनम् HBSE Sanskrit 10th Class

1. मञ्जूषातः उचितपदानि विचित्य अधोलिखितं संवादं पूरयित्वा उत्तरपुस्तिकायां लिखत
बस-संवाहकः भोः भो कुत्र (i) ……………… ?
यात्रापत्रं (ii) ………………
सोमेशः द्वे (iii) ………….. केन्द्रियसचिवालयं यावत्।
एतानि (iv) ……………..रुप्यकाणि।
बस-संवाहकः । एते यात्रापत्रे। (v) ………………देहि। रुप्यकद्वयं नास्ति।
सोमेशः मम समीपे परिवर्तं न अस्ति।
मञ्जूषा
परिवर्तम्, गन्तव्यम्, दश, यात्रापत्रे, स्वीकरोतु।
उत्तरम्:
बस-संवाहकः भोः भो कुत्र
(i) गन्तव्यम् ? यात्रापत्रं
(ii) स्वीकरोतु। सोमेशः द्वे
(iii) यात्रापत्रे केन्द्रियसचिवालयं यावत्। एतानि
(iv) दश रुप्यकाणि।। बस-संवाहकः एते यात्रापत्रे।
(v) परिवर्तनं देहि। रुप्यकद्वयं नास्ति।
सोमेशः मम समीपे परिवर्तं न अस्ति।

रचना संकेताधारितम् संवादलेखनम् 10th Class HBSE Sanskrit

HBSE 10th Class Sanskrit संकेताधारितम् संवादलेखनम्

2. मञ्जूषातः उचितपदानि विचित्य अधोलिखितसंवादं पूरयित्वा उत्तरपुस्तिकायां लिखत-
ऋतिका – तव (i) ………… तु अतीव (ii) ……….. ।
मञ्जुला – अये (ii) …………. तु मम जन्मदिवसः
एतत् (iv) ……………. तु मम
(v) …………. मह्यं क्रीतवती।
मञ्जूषा
माता, अद्य, वस्त्राणि, परिधानं, शोभन्ते
उत्तरम्:
ऋतिका – तव
(i) वस्त्राणि तु अतीव
(ii) शोभन्ते।मञ्जुला-अये
(iii) अद्य तु मम जन्मदिवसः। एतत्
(iv) परिधानं तु मम
(v) माता मह्यं क्रीतवती।

HBSE 10th Class Sanskrit रचना संकेताधारितम् संवादलेखनम्

HBSE 10th Class Sanskrit संकेताधारितम् संवादलेखनम्

3. मञ्जूषातः उचितपदानि विचित्य अधोलिखितसंवादं पूरयित्वा उत्तरपुस्तिकायां लिखत
वैद्यः – पुनः आगमनस्य (i) …………………… एव न भविष्यति
(ii) ………. प्रति भविष्ये
(iii) ………….. भव। आरोग्यं
(iv) …………… सुखम्।
सुनृता – धन्यवादाः। (v) …………. ।
मञ्जूषा
परमं, प्रणमामि, आवश्यकता, सावधाना, स्वास्थ्यं
उत्तरम्:
वैद्यः – पुनः आगमनस्य
(i) आवश्यकता एव न भविष्यति
(ii) स्वास्थ्यं प्रति भविष्ये
(iii) सावधाना भव। आरोग्यं
(iv) परमं सुखम्। सुनृता – धन्यवादाः।
(v) प्रणमामि ।

HBSE 10th Class Sanskrit संकेताधारितम् संवादलेखनम्

4. मञ्जूषातः उचितपदानि विचित्य अधोलिखितसंवादं पूरयित्वा उत्तरपुस्तिकायाम् लिखत
आरक्षकः-(i) ……………! गच्छ अधुना। (ii) ……………. कदापि यतायातनियमानाम् ……………….. (iii) ……………. न करणीयम् भवतां सुरक्षार्थम् एव एते नियमाः सन्ति।
नगेन्द्रः- उपकृतः (iv) ……………….. । भविष्ये कदापि (v) ……………….. न आचरिष्यामि।
मञ्जूषा
उल्लंघन, इत्थं, भविष्ये, अस्मि, बाढ़म्
उत्तरम्:
आरक्षकः
(i) बाढम्! गच्छ अधुना।
(ii) भविष्ये कदापि यातायातनियमानाम्
(iii) उल्लंघनं न
करणीयम् भवतां सुरक्षार्थम् एव एते नियमाः सन्ति।
नगेन्द्रः- उपकृतः
(iv) अस्मि। भविष्ये कदापि
(v) इत्थं न आचरिष्यामि।

HBSE 10th Class Sanskrit संकेताधारितम् संवादलेखनम्

5. मञ्जूषातः उचितपदानि विचित्य अधोलिखितसंवादं पूरयित्वा उत्तरपुस्तिकायाम् लिखत
शाकविक्रेत्री-पञ्चकिलोमितं (i) …………….. । गृञ्जनपाकार्थं वाञ्छ्यते (ii) ……………….. ? सुरभिः- आम् (ii) । ……………… गृञ्जनानि बहु रोचते ननु। शाकविक्रेत्री-(iv) ……………….. । पुनरपि (v) ……………….. भवती।
मञ्जूषा
धन्यवादाः, ददामि, आगच्छतु, बालेभ्यः, किम्
उत्तरम्:
शाकविक्रेत्री-पञ्चकिलोमितं
(i) ददामि। गृञ्जनपाकार्थं वाञ्छ्यते
(ii) किम् ? सुरभिः- आम्
(iii) बालेभ्यः गृञ्जनानि बहु रोचते ननु।
शाकविक्रेत्री-
(iv) धन्यवादाः। पुनरपि
(v) आगच्छतु भवती।

HBSE 10th Class Sanskrit संकेताधारितम् संवादलेखनम्

6. मञ्जूषातः उचितपदानि विचित्य अधोलिखितसंवादं पूरयित्वा उत्तरपुस्तिकायाम् लिखत
वैद्यः- पुनः आगमनस्य (i) ………………. एव न भविष्यति। (ii): …………… प्रति भविष्ये (iii) …………. भव। आरोग्यं (iv) …………… सुनृता- धन्यवादाः (v) ………. सुखम्।
मञ्जूषा
परमं, प्रणमामि, आवश्यकता, सावधाना, स्वास्थ्यं
उत्तरम्:
वैद्यः- पुनः आगमनस्य
(i) आवश्यकता एव न भविष्यति।
(ii) स्वास्थ्यं प्रति भविष्ये
(iii) सावधाना भव। आरोग्यं
(iv) परमं सुखम्। सुनृता- धन्यवादाः
(v) प्रणमामि।

Leave a Comment

Your email address will not be published. Required fields are marked *