HBSE 9th Class Sanskrit व्याकरणम् शब्द-रूप

Haryana State Board HBSE 9th Class Sanskrit Solutions व्याकरणम् Shabd Roop शब्द-रूप Exercise Questions and Answers.

Haryana Board 9th Class Sanskrit व्याकरणम् शब्द-रूप

Class 9 Sanskrit शब्द-रूप HBSE

1. राम (राम)

विभक्ति प्रथमाएकवचनद्विवच्नबहुवचन
द्वितीयारामःरामौरामाः
तृतीयारामम्रामौरामान्
चतुर्थीरामेणरामाभ्याम्रामैः
पंचमीरामायरामाभ्याम्रामेभ्यः
षष्ठीरामात्रामाभ्याम्रामेभ्यः
सप्तमीरामस्यरामयो:रामाणाम्
सम्बोधन,रामेरामयो:रामेषु

शब्द-रूप In Sanskrit Class 9 HBSE

2. बालक (बच्चा)

प्रथमाबालक:बालकौबालका:
द्वितीयाबालकम्बालकौबालकान्
तृतीयाबालकेनबालकाभ्याम्बालकः:
चतुर्थीबालकायबालकाभ्याम्बालकेभ्य:
पंचमीबालकात्बालकाभ्याम्बालकेभ्य:
षष्ठीबालकस्यबालकयो:बालकानाम्
सप्तमीबालकेबालक्यो:बालकेषु
सम्बोधन,हे बालक!हे बालकौ!हे बालका:!

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

3. छात्र

प्रथमाछात्र:छात्रौछात्रा:
द्वितीयाछानम्छात्रौछात्रान्
तृतीयाछात्रेणछात्राभ्याम्छात्रै:
चतुर्थीछात्रायछात्राभ्याम्छात्रेभ्य:
पंचमीछात्रात्छात्राभ्याम्छात्रेभ्य:
षष्ठीछात्रस्यछात्रयोछात्राणाम्
सप्तमीछात्रेछात्रयो:छात्रेषु
सम्बोधन,हे छात्र!हे छात्रौ!हे छात्रा:!

4. रमा

प्रथमारमारमेरमाः
द्वितीयारमाम्रमेरमाः
तृतीयारमयारमाभ्याम्रमाभि:
चतुर्थीरमायैरमाभ्याम्रमाभ्य:
पंचमीरमायाःरमाभ्याम्रमाभ्य:
षष्ठीरमायाःरमयो:रमाणाम्
सप्तमीरमायाम्रमयो:रमासु
सम्बोधन,हे रमे!हे रमे!हे रमाः !

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

5. लता (बेल)

प्रथमालतालतेलता:
द्वितीयालताम्लतेलता:
तृतीयालतयालताभ्याम्लताभि:
चतुर्थीलतायैलताभ्याम्लताभ्य:
पंचमीलताया:लताभ्याम्लताभ्य:
षष्ठीलताया:लतयो:लतानाम्
सप्तमीलतायाम्लतयो:लतासु
सम्बोधन,हे लते!है लते!हे लता:!

6. विद्या

प्रथमाविद्याविद्येविद्या:
द्वितीयाविद्याम्विद्येविद्या:
तृतीयाविद्ययाविद्याभ्याम्विद्याभि::
चतुर्थीविद्यायैविद्याभ्याम्विद्याभ्य:
पंचमीविद्याया:विद्याभ्याम्विद्याभ्य:
षष्ठीविद्याया:विद्ययो:विद्यानाम्
सप्तमीविद्यायाम्विद्ययो:विद्यासु
सम्बोधन,हे विद्ये!हे विद्ये!है विद्या:

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

7. कवि

प्रथमाकविःकवीकवयः
द्वितीयाकविम्कवीकवीन
तृतीयाकविनाकविभ्याम्कविभिः
चतुर्थीकवयेकविभ्याम्कविभ्य:
पंचमीकवे:कविभ्याम्कविभ्य:
षष्ठीकवे:कव्योःकवीनाम्
सप्तमीकवौकव्यो:कविषु
सम्बोधन,हे कवे!है कवी!हे कवयः!

8. हरि

प्रथमाहरिःहरीहरयः
द्वितीयाहरिमूहरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभिः
चतुर्थीहरयेहरिभ्याम्हरिभि:
पंचमीहरे:हरिभ्याम्हरिभि:
षष्ठीहरे:हर्यो:हरिणाम्
सप्तमीहरौहर्योःहरिष
सम्बोधन,हे हरे!हे हरी!हे हरय: !

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

9. भानु

विभक्तिएकवचनद्विवचन भानूबहुवचन
प्रथमाभानु:भानूभानवः
द्वितीयाभानुम्भानूभानू :
तृतीयाभान्वाभानुभ्यामुभानुभि:
चतुर्थीभान्वै, भानवेभानुभ्याम्भानुभ्य:
पंचमीभान्वा: भानवो:भानुभ्याम्भानुभ्य:
षष्ठीभान्वाः, भानो:भान्वो:भानुनाम्
सप्तमीभान्वाम्, भानौभान्दो:भानुष्
सम्बोधन,हे भानो!हे भानू !हे भानवः!

10. साधु (भला)

प्रथमासाधु:साधूसाधव:
द्वितीयासाधुम्साधूसाधून्
तृतीयासाधुनासाधुभ्याम्साधुभि:
चतुर्थीसाधवेसाधुभ्याम्साधुभ्यः
पंचमीसाधो:साधुभ्याम्साधुभ्य:
षष्ठीसाधो:साध्वो:साधूनाम्
सप्तमीसाधौसाध्वोःसाधुषु
सम्बोधन,हे साधो!हे साधू!है साधवः!

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

11. मनस् (मन )

प्रथमामन:मनसीमनांसि
द्वितीयामनःमनसीमनांसि
तृतीयामनसामनोभ्याम्मनोभि:
चतुर्थीमनसेमनोभ्याम्मनोभ्य:
पंचमीमनसःमनोभ्याम्मनोभ्य:
षष्ठीमनस:मनसो:मनसाम्
सप्तमीमनसिमनसो:मनस्सु
सम्बोधन,हे मन !हे मनसी!हे मनांसि!

सर्वनाम शब्द
1. अस्मद् (में)

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमाअहमूआवाम्वयम्
द्वितीयामाम्, माआवाम्, नौअस्मान्, नः
तृतीयामयाआवाभ्याम्अस्माभिः
चतुर्थीमह्यम्, मेआवाभ्यामू, नौअस्मभ्यम्, नः
पंचमीमत्आवाभ्याम्अस्मतू
षष्ठीमम, मेआवयोः, नौअस्माकमू, नः
सप्तमीमयिआवयोःअस्मासु

नोट-‘अस्मद्’ शब्द के तीनों लिड्गें में एक जैसे रूप होते हैं।

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

2. युष्मद् (तू)

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम्, त्वायुवाम्, वाम्युष्मान्, वः
तृतीयात्वयायुवाभ्याम्युष्माभि:
चतुर्थीतुभ्यम्, तेयुवाभ्याम्, वाम्युष्मभ्यम्, वः
पंचमीत्वत्युवाभ्याम्युष्मत्
षष्ठीतव, तेयुवयो:, वाम्युष्माकम्, वः
सप्तमीत्वयियुवयो:युष्मासु

नोट-‘युष्मद्” शब्द के तीनों लिड़ों में एक जैसे रूप होते हैं।
3. (i) किम् (कौन), पुंल्लिडूग

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमाकःकौके
द्वितीयाकमकोकान
तृतीयाकेनकाभ्याम्कै:
चतुर्थीकस्मैका्यामूकेभ्यः
पंचमीकस्मात्काभ्यामकेभ्य:
षष्ठीकस्यक्यो:केषाम्
सप्तमीकस्मिन्कयो:केषु

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

(ii) किम् (कौन), स्त्रीलिडूग

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमाकाकेकाः
द्वितीयाकाम्केका:
तृतीयाकयाकाभ्यामकाभि:
चतुर्थीकस्थकाभ्यामकाम्य:
पंचमीकस्या:काभ्याम्काभ्य:
षष्ठीकस्या:क्यो:कासाम
सप्तमीकस्याम्कयो:कासु

(iii) किम् (कौन), नपुंसकलिड़्ग

प्रथमाकाकेकाः
द्वितीयाकाम्केका:

नोट-‘किम्’ नपुंसकलिड्ग के शेष रूप ‘किम्’ पुंल्लिड्ग के समान होते हैं।
4. (i) एतद् (यह), पुंल्लिडून

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमाएषःएतौएते
द्वितीयाएतम्एतौएतान्
तृतीयाएतेनएताभ्याम्एतै:
चतुर्थीएतस्मैएताभ्याम्एतेभ्यः
पंचमीएतस्मात्एताभ्याम्एतेभ्यः
षष्ठीएतस्यएतयो:एतेषाम्
सप्तमीएतस्मिन्एतयो:एतेषु

(ii) एतद् (यह), स्त्रीलिडून

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमाएषाएतेएता:
द्वितीयाएताम्एतेएताः
तृतीयाएतयाएताभ्याम्एताभि:
चतुर्थीएतस्यैएताभ्याम्एताभ्यः
पंचमीएतस्था:एताभ्याम्एताभ्य:
षष्ठीएतस्था:एतयो:एतासाम्
सप्तमीएतस्याम्एतयो:एतासु

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

(iii) एतदू (यह), नपुंसकलिडून्ग

प्रथमाएतत्एतेएतानि
द्वितीयाएतत्एतेएतानि

नोट-‘एतत्’ नपुंसकलिड्ग के शेष रूप ‘एतद्’ पुंल्लिड्न के समान होते हैं।
5. (i) तत् (वह), पुंद्रिज्ञाग

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमासःतौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तै:
चतुर्थीतस्मैताभ्याम्तेभ्यः
पंचमीतस्मात्ताभ्याम्तेभ्यः
षष्ठीतस्यतयो:तेषाम्
सप्तमीतस्मिन्तयो:तेषु

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

(ii) तत् (वह), स्त्रीलिडून्ग

प्रथमासातेता:
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभि:
चतुर्थीतस्यैताभ्याम्ताभ्य:
पंचमीतस्या:ताभ्याम्ताभ्यः
षष्ठीतस्या:तयो:तासाम्
सप्तमीतस्याम्तयोःतासु

(iii) तत् (वह), नपुंसकलिडूग

प्रथमातत्तेतानि
द्वितीयातत्तेतानि

नोट ‘तत्’ नपुंसकलिड्ग के शेष रूप ‘तत्’ पुंल्लिड्ग के समान होते हैं।
6. (i) यत् (जो), पुंल्लिड़ग

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमाय:यौये
द्वितीयायम्यौयान्
तृतीयायेनयाभ्याम्यैः
चतुर्थीयस्मैयाभ्याम्येथ्य
पंचमीयस्मात्याभ्याम्येभ्य:
षष्ठीयस्यययो:येषाम्
सप्तमीयस्मिन्ययो:येषु

(ii) यत् (जो), स्त्रीलिडूग

प्रथमायायेया:
द्वितीयायाम्येयाः
तृतीयाययायाभ्याम्याभिः
चतुर्थीयस्थैयाभ्याम्याभ्य:
पंचमीयस्याःयाभ्याम्याभ्य:
षष्ठीयस्याःययोःयासाम्
सप्तमीयस्याम्ययोःयासु

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

(iii) यत् (जो), नपुंसकलिडून्ग

प्रथमायत्येयानि
द्वितीयायत्येयानि

 

Leave a Comment

Your email address will not be published. Required fields are marked *