HBSE 9th Class Sanskrit व्याकरणम् शब्द-रूप

Haryana State Board HBSE 9th Class Sanskrit Solutions व्याकरणम् Shabd Roop शब्द-रूप Exercise Questions and Answers.

Haryana Board 9th Class Sanskrit व्याकरणम् शब्द-रूप

Class 9 Sanskrit शब्द-रूप HBSE

1. राम (राम)

विभक्ति प्रथमा एकवचन द्विवच्न बहुवचन
द्वितीया रामः रामौ रामाः
तृतीया रामम् रामौ रामान्
चतुर्थी रामेण रामाभ्याम् रामैः
पंचमी रामाय रामाभ्याम् रामेभ्यः
षष्ठी रामात् रामाभ्याम् रामेभ्यः
सप्तमी रामस्य रामयो: रामाणाम्
सम्बोधन, रामे रामयो: रामेषु

शब्द-रूप In Sanskrit Class 9 HBSE

2. बालक (बच्चा)

प्रथमा बालक: बालकौ बालका:
द्वितीया बालकम् बालकौ बालकान्
तृतीया बालकेन बालकाभ्याम् बालकः:
चतुर्थी बालकाय बालकाभ्याम् बालकेभ्य:
पंचमी बालकात् बालकाभ्याम् बालकेभ्य:
षष्ठी बालकस्य बालकयो: बालकानाम्
सप्तमी बालके बालक्यो: बालकेषु
सम्बोधन, हे बालक! हे बालकौ! हे बालका:!

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

3. छात्र

प्रथमा छात्र: छात्रौ छात्रा:
द्वितीया छानम् छात्रौ छात्रान्
तृतीया छात्रेण छात्राभ्याम् छात्रै:
चतुर्थी छात्राय छात्राभ्याम् छात्रेभ्य:
पंचमी छात्रात् छात्राभ्याम् छात्रेभ्य:
षष्ठी छात्रस्य छात्रयो छात्राणाम्
सप्तमी छात्रे छात्रयो: छात्रेषु
सम्बोधन, हे छात्र! हे छात्रौ! हे छात्रा:!

4. रमा

प्रथमा रमा रमे रमाः
द्वितीया रमाम् रमे रमाः
तृतीया रमया रमाभ्याम् रमाभि:
चतुर्थी रमायै रमाभ्याम् रमाभ्य:
पंचमी रमायाः रमाभ्याम् रमाभ्य:
षष्ठी रमायाः रमयो: रमाणाम्
सप्तमी रमायाम् रमयो: रमासु
सम्बोधन, हे रमे! हे रमे! हे रमाः !

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

5. लता (बेल)

प्रथमा लता लते लता:
द्वितीया लताम् लते लता:
तृतीया लतया लताभ्याम् लताभि:
चतुर्थी लतायै लताभ्याम् लताभ्य:
पंचमी लताया: लताभ्याम् लताभ्य:
षष्ठी लताया: लतयो: लतानाम्
सप्तमी लतायाम् लतयो: लतासु
सम्बोधन, हे लते! है लते! हे लता:!

6. विद्या

प्रथमा विद्या विद्ये विद्या:
द्वितीया विद्याम् विद्ये विद्या:
तृतीया विद्यया विद्याभ्याम् विद्याभि::
चतुर्थी विद्यायै विद्याभ्याम् विद्याभ्य:
पंचमी विद्याया: विद्याभ्याम् विद्याभ्य:
षष्ठी विद्याया: विद्ययो: विद्यानाम्
सप्तमी विद्यायाम् विद्ययो: विद्यासु
सम्बोधन, हे विद्ये! हे विद्ये! है विद्या:

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

7. कवि

प्रथमा कविः कवी कवयः
द्वितीया कविम् कवी कवीन
तृतीया कविना कविभ्याम् कविभिः
चतुर्थी कवये कविभ्याम् कविभ्य:
पंचमी कवे: कविभ्याम् कविभ्य:
षष्ठी कवे: कव्योः कवीनाम्
सप्तमी कवौ कव्यो: कविषु
सम्बोधन, हे कवे! है कवी! हे कवयः!

8. हरि

प्रथमा हरिः हरी हरयः
द्वितीया हरिमू हरी हरीन्
तृतीया हरिणा हरिभ्याम् हरिभिः
चतुर्थी हरये हरिभ्याम् हरिभि:
पंचमी हरे: हरिभ्याम् हरिभि:
षष्ठी हरे: हर्यो: हरिणाम्
सप्तमी हरौ हर्योः हरिष
सम्बोधन, हे हरे! हे हरी! हे हरय: !

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

9. भानु

विभक्ति एकवचन द्विवचन भानू बहुवचन
प्रथमा भानु: भानू भानवः
द्वितीया भानुम् भानू भानू :
तृतीया भान्वा भानुभ्यामु भानुभि:
चतुर्थी भान्वै, भानवे भानुभ्याम् भानुभ्य:
पंचमी भान्वा: भानवो: भानुभ्याम् भानुभ्य:
षष्ठी भान्वाः, भानो: भान्वो: भानुनाम्
सप्तमी भान्वाम्, भानौ भान्दो: भानुष्
सम्बोधन, हे भानो! हे भानू ! हे भानवः!

10. साधु (भला)

प्रथमा साधु: साधू साधव:
द्वितीया साधुम् साधू साधून्
तृतीया साधुना साधुभ्याम् साधुभि:
चतुर्थी साधवे साधुभ्याम् साधुभ्यः
पंचमी साधो: साधुभ्याम् साधुभ्य:
षष्ठी साधो: साध्वो: साधूनाम्
सप्तमी साधौ साध्वोः साधुषु
सम्बोधन, हे साधो! हे साधू! है साधवः!

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

11. मनस् (मन )

प्रथमा मन: मनसी मनांसि
द्वितीया मनः मनसी मनांसि
तृतीया मनसा मनोभ्याम् मनोभि:
चतुर्थी मनसे मनोभ्याम् मनोभ्य:
पंचमी मनसः मनोभ्याम् मनोभ्य:
षष्ठी मनस: मनसो: मनसाम्
सप्तमी मनसि मनसो: मनस्सु
सम्बोधन, हे मन ! हे मनसी! हे मनांसि!

सर्वनाम शब्द
1. अस्मद् (में)

विभक्ति एकबचन द्विवचन बहुबचन
प्रथमा अहमू आवाम् वयम्
द्वितीया माम्, मा आवाम्, नौ अस्मान्, नः
तृतीया मया आवाभ्याम् अस्माभिः
चतुर्थी मह्यम्, मे आवाभ्यामू, नौ अस्मभ्यम्, नः
पंचमी मत् आवाभ्याम् अस्मतू
षष्ठी मम, मे आवयोः, नौ अस्माकमू, नः
सप्तमी मयि आवयोः अस्मासु

नोट-‘अस्मद्’ शब्द के तीनों लिड्गें में एक जैसे रूप होते हैं।

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

2. युष्मद् (तू)

विभक्ति एकबचन द्विवचन बहुबचन
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वाम्, त्वा युवाम्, वाम् युष्मान्, वः
तृतीया त्वया युवाभ्याम् युष्माभि:
चतुर्थी तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्, वः
पंचमी त्वत् युवाभ्याम् युष्मत्
षष्ठी तव, ते युवयो:, वाम् युष्माकम्, वः
सप्तमी त्वयि युवयो: युष्मासु

नोट-‘युष्मद्” शब्द के तीनों लिड़ों में एक जैसे रूप होते हैं।
3. (i) किम् (कौन), पुंल्लिडूग

विभक्ति एकबचन द्विवचन बहुबचन
प्रथमा कः कौ के
द्वितीया कम को कान
तृतीया केन काभ्याम् कै:
चतुर्थी कस्मै का्यामू केभ्यः
पंचमी कस्मात् काभ्याम केभ्य:
षष्ठी कस्य क्यो: केषाम्
सप्तमी कस्मिन् कयो: केषु

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

(ii) किम् (कौन), स्त्रीलिडूग

विभक्ति एकबचन द्विवचन बहुबचन
प्रथमा का के काः
द्वितीया काम् के का:
तृतीया कया काभ्याम काभि:
चतुर्थी कस्थ काभ्याम काम्य:
पंचमी कस्या: काभ्याम् काभ्य:
षष्ठी कस्या: क्यो: कासाम
सप्तमी कस्याम् कयो: कासु

(iii) किम् (कौन), नपुंसकलिड़्ग

प्रथमा का के काः
द्वितीया काम् के का:

नोट-‘किम्’ नपुंसकलिड्ग के शेष रूप ‘किम्’ पुंल्लिड्ग के समान होते हैं।
4. (i) एतद् (यह), पुंल्लिडून

विभक्ति एकबचन द्विवचन बहुबचन
प्रथमा एषः एतौ एते
द्वितीया एतम् एतौ एतान्
तृतीया एतेन एताभ्याम् एतै:
चतुर्थी एतस्मै एताभ्याम् एतेभ्यः
पंचमी एतस्मात् एताभ्याम् एतेभ्यः
षष्ठी एतस्य एतयो: एतेषाम्
सप्तमी एतस्मिन् एतयो: एतेषु

(ii) एतद् (यह), स्त्रीलिडून

विभक्ति एकबचन द्विवचन बहुबचन
प्रथमा एषा एते एता:
द्वितीया एताम् एते एताः
तृतीया एतया एताभ्याम् एताभि:
चतुर्थी एतस्यै एताभ्याम् एताभ्यः
पंचमी एतस्था: एताभ्याम् एताभ्य:
षष्ठी एतस्था: एतयो: एतासाम्
सप्तमी एतस्याम् एतयो: एतासु

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

(iii) एतदू (यह), नपुंसकलिडून्ग

प्रथमा एतत् एते एतानि
द्वितीया एतत् एते एतानि

नोट-‘एतत्’ नपुंसकलिड्ग के शेष रूप ‘एतद्’ पुंल्लिड्न के समान होते हैं।
5. (i) तत् (वह), पुंद्रिज्ञाग

विभक्ति एकबचन द्विवचन बहुबचन
प्रथमा सः तौ ते
द्वितीया तम् तौ तान्
तृतीया तेन ताभ्याम् तै:
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पंचमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयो: तेषाम्
सप्तमी तस्मिन् तयो: तेषु

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

(ii) तत् (वह), स्त्रीलिडून्ग

प्रथमा सा ते ता:
द्वितीया ताम् ते ताः
तृतीया तया ताभ्याम् ताभि:
चतुर्थी तस्यै ताभ्याम् ताभ्य:
पंचमी तस्या: ताभ्याम् ताभ्यः
षष्ठी तस्या: तयो: तासाम्
सप्तमी तस्याम् तयोः तासु

(iii) तत् (वह), नपुंसकलिडूग

प्रथमा तत् ते तानि
द्वितीया तत् ते तानि

नोट ‘तत्’ नपुंसकलिड्ग के शेष रूप ‘तत्’ पुंल्लिड्ग के समान होते हैं।
6. (i) यत् (जो), पुंल्लिड़ग

विभक्ति एकबचन द्विवचन बहुबचन
प्रथमा य: यौ ये
द्वितीया यम् यौ यान्
तृतीया येन याभ्याम् यैः
चतुर्थी यस्मै याभ्याम् येथ्य
पंचमी यस्मात् याभ्याम् येभ्य:
षष्ठी यस्य ययो: येषाम्
सप्तमी यस्मिन् ययो: येषु

(ii) यत् (जो), स्त्रीलिडूग

प्रथमा या ये या:
द्वितीया याम् ये याः
तृतीया यया याभ्याम् याभिः
चतुर्थी यस्थै याभ्याम् याभ्य:
पंचमी यस्याः याभ्याम् याभ्य:
षष्ठी यस्याः ययोः यासाम्
सप्तमी यस्याम् ययोः यासु

HBSE 10th Class Sanskrit व्याकरणम् शब्द-रूप

(iii) यत् (जो), नपुंसकलिडून्ग

प्रथमा यत् ये यानि
द्वितीया यत् ये यानि

 

Leave a Comment

Your email address will not be published. Required fields are marked *