HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 8 सूक्तिस्तबकः

अभ्यासः

सूक्तिस्तबकः HBSE 6th Class Sanskrit Chapter 8 प्रश्न 1.
सर्वान् श्लोकान् सस्वरं गायत।
उत्तरम्:
छात्र स्वयं पढ़ें।

HBSE 6th Class Sanskrit सूक्तिस्तबकः Chapter 8 प्रश्न 2.
श्लोकांशान् योजयत

(क)(ख)
(i) तस्मात् प्रियं हि वक्तव्यंसर्वे तुष्यन्ति जन्तवः।
(ii) गच्छन् पिपीलको यातिजीवने यो न सार्थकः।
(iii) प्रियवाक्यप्रदानेनको भेदः पिककाकयोः।
(iv) किं भवेत् तेन पाठेनयोजनानां शतान्यपि।
(v) काकः कृष्णः पिकः कृष्णःवचने का दरिद्रता।

उत्तरम्:

(क)(ख)
(i) तस्मात् प्रियं हि वक्तव्यंवचने का दरिद्रता।
(ii) गच्छन् पिपीलको यातियोजनानां शतान्यपि।
(iii) प्रियवाक्यप्रदानेनसर्वे तुष्यन्ति जन्तवः।
(iv) किं भवेत् तेन पाठेनजीवने यो न सार्थकः।
(v) काकः कृष्णः पिकः कृष्णःको भेदः पिककाकयोः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः

Chapter 8 सूक्तिस्तबकः HBSE 6th Class Sanskrit प्रश्न 3.
प्रश्नानाम् उत्तराणि लिखत-
(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कदा भवति?
(ग) क: गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?
उत्तरम्:
(क) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ख) पिककाकयो: भेदः वसन्तसमये भवति।
(ग) पिपीलक: गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः प्रियं वक्तव्यम्।

प्रश्न 4.
उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत-
(क) काकः कृष्णः न भवति। – ………………..
(ख) अस्माभिः प्रियं वक्तव्यम्। – ………………..
(ग) वसन्तसमये पिकाकयोः भेदः भवति। – ………………..
(घ) वैनतेयः पशुः अस्ति। – ………………..
(ङ) वचने दरिद्रता न कर्तव्या। – ………………..
उत्तरम्:
(क) न
(ख) आम्
(ग) आम्
(घ) न
(ङ) आम्।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 8 सूक्तिस्तबकः

प्रश्न 5.
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत
(मंजूषा से समानार्थक पद चुनकर लिखें)
ग्रन्थे, कोकिलः, गरुड़ः, परिश्रमेण, कथने
वचने – …………
वैनतेयः – …………
पुस्तके – …………
उद्यमेन – …………
पिकः – …………
उत्तर:
वचने – कथने
वैनतेयः – गरुड़:
पुस्तके – परिश्रमेण
उद्यमेन – परिश्रमेण
पिकः – कोकिलः

प्रश्न 6.
विलोमपदानि योजयत

(क)(ख)
सार्थकःआगच्छति
कृष्णःश्वेत:
अनुक्तम्दीपकस्य
गच्छतिउक्तम्
प्रदीपस्यनिरर्थकः

उत्तरम्:

(क)(ख)
सार्थकःनिरर्थकः
कृष्णःश्वेतः:
अनुक्तम्उक्तम्
गच्छतिआगच्छति
प्रदीपस्यदीपकस्य

Leave a Comment

Your email address will not be published. Required fields are marked *