HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 6 समुद्रतटः

अभ्यास:

6th Class Sanskrit Chapter 6 समुद्रतटः HBSE प्रश्न 1.
उच्चारणं कुरुत-
तरङ्गैः, मत्स्यजीविनः, विदेशिपर्यटकेभ्यः, वैदेशिकव्यापाराय, प्रायद्वीपः, बङ्गोपसागरः, चन्द्रोदयः
उत्तरम्:
छात्र स्वयं पढ़ें।

HBSE 6th Class Sanskrit Chapter 6 समुद्रतटः प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत
(क) जनाः काभिः जलविहारं कुर्वन्ति?
(ख) भारतस्य दीर्घतमः समुद्रतटः कः?
(ग) जनाः कुत्र स्वैरं विहरन्ति?
(घ) बालकाः बालुकाभिः किं रचयन्ति?
(ङ) कोच्चितटः केभ्यः ज्ञायते?
उत्तरम्:
(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।
(ख) भारतस्य दीर्घतमः समुद्रतटः मेरीना तटः।
(ग) जनाः जुहूतटे स्वैरं विहरन्ति।
(घ) बालकाः बालुकाभिः बालुकागृह रचयन्ति।
(ङ) कोच्चितट: नारिकेलफलेभ्यः ज्ञायते।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः

समुद्रतटः HBSE 6th Class Sanskrit Chapter 6 प्रश्न 3.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
बनोपसागरः, प्रायद्वीपः, पर्यटनाय, क्रीडा, सङ्गमः
(क) कन्याकुमारीतटे त्रयाणां सागराणां ………….. भवति।
(ख) भारतदेशः ……………… इति कथ्यते।
(ग) जनाः समुद्रतटं ………….. आगच्छन्ति।
(घ) बालेभ्यः ……………… रोचते।
(ङ) भारतस्य पूर्वदिशायां …………………. अस्ति।
उत्तरम्:
(क) सङ्गमः
(ख) प्रायद्वीपः
(ग) पर्यटनाय
(घ) क्रीडा
(ङ) बङ्गोपसागरः।

समुद्रतटः In Sanskrit HBSE 6th Class Sanskrit Chapter 6 प्रश्न 4.
यथायोग्यं योजयत-
समुद्रतटः – ज्ञानाय
क्रीडनकम् – पोषणाय
दुग्धम् – प्रकाशाय
दीपकः – पर्यटनाय
विद्या – खेलनाय
उत्तरम्:
समुद्रतटः – पर्यटनाय
क्रीडनकम् – खेलनाय
दुग्धम् – पोषणाय
दीपकः – प्रकाशाय
विद्या – ज्ञानाय

Chapter 6 समुद्रतटः HBSE 6th Class Sanskrit प्रश्न 5.
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत
यथा- व्योमः मित्रेण सह गच्छति।। (मित्र)
(क) बालकाः …………………… सह पठन्ति । (बालिका)
(ख) तडागः ………………. विभाति। (कमल)
(ग) अहमपि ………………. खेलामि। (कन्दुक)
(घ) अश्वाः ……………. सह धावन्ति। (अश्व)
(ङ) मृगाः …………. सह चरन्ति। (मृग)
उत्तरम्:
(क) बालिकाभिः
(ख) कमलेन/कमलैः
(ग) कन्दुकेन
(घ) अश्वैः
(ङ) मृगैः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः

प्रश्न 6.
अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रचयत-
यथा- 1. रहीमः मित्रेण सह क्रीडति।
HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः-1
2. ……………………. ।
3. ……………………. ।
4. ……………………. ।
5. ……………………. ।
6. ……………………. ।
7. ……………………. ।
8. ……………………. ।
उत्तरम्
2. रहीमः द्विचक्रिकया आपणं गच्छति।
3. रहीमः कलमेन पत्रं लिखति।
4. रहीमः हस्तेन कन्दुकं क्षिपति।
5. रहीमः नौकया जलविहारं करोति।
6. रहीमः चषकेन जलं पिबति।
7. रहीमः तूलिकया चित्रं रचयति।
8. रहीमः वायुयानेन ह्यः आगच्छत्।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 6 समुद्रतटः

प्रश्न 7.
कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत
(क) धनिकः ……………………. धनं ददाति।। (निर्धनम्/निर्धनाय)
(ख) बाल: …………………… विद्यालयं गच्छति। (पठनाय/पठनेन)
(ग) सज्जनाः ………………….. जीवन्ति। (परोपकारम्/परोपकाराय)
(घ) प्रधानाचार्यः …………………..: पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)
(ङ) ………………… नमः। (शिक्षकाय/शिक्षकम्)
उत्तरम् :
(क) निर्धनाय
(ख) पठनाय
(ग) परोपकाराय
(घ) छात्रेभ्यः
(ङ) शिक्षकाय।

Leave a Comment

Your email address will not be published. Required fields are marked *