HBSE 11th Class Sanskrit रचना पत्र-लेखनम्

Haryana State Board HBSE 11th Class Sanskrit Solutions रचना Patra Lekhan पत्र-लेखनम् Exercise Questions and Answers.

Haryana Board 11th Class Sanskrit रचना पत्र-लेखनम्

मानव-मन के भावों की अभिव्यक्ति एवं विचारों के आदान-प्रदान का सरल साधन भाषा है। अतः जीवन की सफलता के लिए ज्ञान प्राप्त करना और ज्ञान-प्राप्ति के लिए भाषा को सीखना परम आवश्यक है। भाषा-शिक्षण में रचनात्मक कार्य का विशेष योगदान है, क्योंकि इसका प्रमुख उद्देश्य ही छात्रों की सृजनात्मक शक्ति का विकास करना है।

पत्रों का मानव-जीवन में अधिक महत्त्व है। संस्कृत भाषा में पत्र को लिखने के लिए कुछ विशेष नियम हैं। इन नियमों को ध्यान में रखकर छात्र पत्र-लेखन में सहायता प्राप्त कर सकते हैं। प्रार्थना-पत्र को ‘सेवायाम्’ पद से प्रारम्भ किया जाता है। पुनः, ‘श्रीमन्तः’ पद के साथ कथ्य का शुभारम्भ किया जाता है।

अन्त में ‘भवदीयः’ अथवा ‘भवतः आज्ञाकारी शिष्यः’ लिखकर अपना नाम, पता लिखा जाता है। पारिवारिक तथा व्यक्तिगत पत्रों में प्रारम्भ में परीक्षाभवनम् अथवा स्थान’ के बाद ‘पूज्याः/आदरणीयाः सम्माननीयाः’ पद से पत्र का प्रारम्भ किया जाता है। मित्र के लिए ‘प्रिय मित्र’ लिखा जाता है। बड़े व्यक्ति के लिए ‘सादरं प्रणतिः’ तथा मित्र के लिए ‘नमस्ते’ लिखा जाता है। अन्त में ‘भवदीयः पुत्र/भ्राता मित्रम् सुहृद्’ जैसे सम्बन्धसूचक शब्दों के साथ अपना नाम एवं पता लिखना चाहिए। प्रार्थना पत्र में दिनाङ्क पत्र के अन्त में और व्यावहारिक पत्र में प्रारम्भ में होता है।

I. 1. प्रधानाचार्यम् प्रति अवकाशार्थम् प्रार्थना-पत्रम्।
सेवायाम,
श्रीमान् प्रधानाचार्यः महोदयः,
सनातन धर्म विद्यालयः,
करनालः।
पूज्य महोदय!
सादरं नमोनमः।
सादरं निवेदनम् इदमस्ति। यत् अस्य मासस्य चतुर्थ तिथौ मम ज्येष्ठ भ्रातुः विवाह संस्कारः भविष्यति । अहं तयोः तिथ्योः विद्यालयं आगन्तुं समर्थः न भविष्यामि। अहं दिनत्रयस्य अवकाशं याचे।
अतः तयोः दिवसयोः 3.5.20…..5.5.20…… पर्यन्तम् अवकाशं प्रदाय माम् अनुगृह्णातु अत्रभवान्।
धन्यवादः,
भवदीयः,
आज्ञाकारी शिष्यः
दीपेशः।
एकादश कक्षा
अनुक्रमांक-25
दिनांक 2.5.20…..

HBSE 11th Class Sanskrit पत्र-लेखनम्

2. शुल्कदण्डक्षमार्थं प्रधानाचार्यं प्रति पत्रम् ।

सेवाम्,
श्रीमन्तः प्रधानाचार्यमहाभागाः!
गीता-शिक्षा-निकेतनम,
कुरुक्षेत्रम्।

मान्यवराः!
भवतां सेवायां मम सविनयम् निवेदनम् अस्ति यत् गत सप्ताहस्य गुरुवासरे गृहे अत्यावश्यक कार्यवशात् अहम् विद्यालये अनुपस्थितः आसम् । तस्मिन् दिवसे अहम् अवकाशम् अनादाय प्रातरेव इन्द्रप्रस्थाय गतः । तेनाऽहं पञ्चरूप्यकशुल्कदण्डेन दण्डितोऽिस्म। मम विद्यार्थिजीवने अयं प्रथम एव एतादृशः अवसरः आसीत्।
प्रार्थयेऽहमत्रभवन्तं यदपरिहार्यकारणात् जातां इमां न्यूनतां क्षमताम् । शुल्कदण्डप्रदानात् अपि च मह्यं मुक्तिम् प्रदायतु। अति कृतज्ञो अहम् भविष्यामि।
सधन्यवादम्।
भवदीयः शिष्यः,
पुनीतः।
(एकादश कक्षा अनुक्र० 11)
दिनाङ्कः 19.05. ……

3. पितरं प्रति परीक्षा परिणामसूचकं पत्रम्।
परीक्षाभवनम्।
दिनाङ्कः 20.04. …..
आदरणीयाः पितृचरणाः!
सादरं प्रणामाः।
अत्र कुशलं तत्रास्तु। समाचारोऽयं यद् अद्य मम वार्षिक्याः परीक्षायाः परिणामः उद्घोषितः । भवान् एतद् ज्ञात्वा प्रसन्नो भविष्यति यदहम् उच्चतर माध्यमिक परीक्षायाम् न केवलं प्रथम श्रेण्याम् उत्तीर्णः अभवम् अपितु प्रथम स्थानम् लब्धवान् मत्कृते विशिष्टा छात्रवृत्तिः प्रदास्यते। समाचार पत्रेषु मम छायाचित्रमपि प्रकाशितम्। इदं सर्वं भवतोः मातापित्रोः आशीवदिव सञ्जातम्। अहं शीघ्रं भवतां दर्शनानि करिष्ये। पूज्यमात् चरणेषु मम प्रणामाः ।
भवदाज्ञाकारी पुत्रः,
महेशः।

4. मित्रं प्रति पत्रम्।
परीक्षाभवनम् तिथि : 25.4.20…..
प्रियमित्र सोहनः,
सप्रेम नमोनमः।
भवतः पत्रं प्राप्तम् । अहं निजविद्यालयस्य वार्षिकोत्सवस्य वर्णनं करोषि। द्विसप्ताहपूर्वेव विद्यालये सर्वे अध्यापकाः छात्राः च वार्षिकोत्सवस्य कार्येषु व्यस्ताः आसन्। हरियाणा प्रान्तस्य शिक्षा-निदेशकः कार्यक्रमस्य अध्यक्षः आसीत्। सः कार्यक्रमम् अतीव प्राशंसत्, योग्येभ्यः छात्रेभ्यः च पारितोषिकान् अयच्छत् । पितृभ्यां नमः।
भवतः सुहृद्,
दीपेशः।

5. दीपमाला विषयकं मित्रं प्रति पत्रम् ।
अम्बालानगरम्।
दिनाङ्कः 10.11.20……
प्रिय मित्र महेशः,
सप्रेम नमोनमः।
अहम् अद्य दीपमालाविषये लिखामि। मित्र! कुटुम्बमध्ये स्थित्वा मया सहर्ष दीपमाला मानिता। अस्माकं गृहस्य अन्तः बहिश्च प्रकाशस्य पुञ्ज एव उद्गतः आसीत्। वीथीमध्ये बहुविधानां स्फोटानां विस्फोटनं महत् कुतूहलम् अजनयत्। विविधानि मिष्टान्नानि स्वयमपि अस्माभिः खादितानि वत्सलानां मित्राणं गृहेषु च परिवेषितानि। मन्ये भवताऽपि समारोहं दीपमाला परिजनैः सह मानिता भवेत्। पत्रोत्तरं देयम्।
भवन्तः मित्रम्,
रमेश कुमारः।

6. मित्रं प्रति पत्रम् (जन्मदिवसवर्धनम्)
परीक्षाभवनम्
तिथिः 25.07.20……..
प्रिय मित्र सलिलः,
सप्रेम नमोनमः।
अत्र कुशलं तत्रास्तु। यद्यपि वार्षिक परीक्षायां व्यस्ततया भवता मम जन्मदिवसोत्सवस्य आनन्दः न लब्धः तथापि आशासे यत् तस्य वर्णनं पठित्वा अपि भवान् कमपि आनन्दम् अवश्यमेव लप्स्यते। मयां केक कृन्तनस्य पाश्चात्यरीतिं विहाय यज्ञहोमादिकस्य भारतीय पद्धतिम् अवलम्ब अयम् उत्सवः मानितः । सर्वेषाम् आगन्तुकानां पक्षतः पुरोहित महोदयेन ममोपरि आशीर्वचसा शुभकामनाप्रदत्ता। तदनन्तरं हास्यरसपूर्णम् अभिनयं दृष्ट्वा सर्वे आनन्दम् अन्वभवाम्। इति अलम् ।
भवदीय मित्रम्,
तरुणः।

HBSE 11th Class Sanskrit पत्र-लेखनम्

II. 1. अवकाशार्थं प्रधानाचार्यम् प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तैः पदैः पूरयित्वा लिखत
श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय-विद्यालयः, फरीदाबाद।
(i) ………….. !
अहम् अद्य (ii) …….. शीतज्वरेण पीडितः अस्मि। ज्वरकृततापेन भृशं (ii) ……. उपगतोऽस्मि। अतः विद्यालयम् आगन्तुं न प्रभवामि। कृपया दिनद्वयस्य (iv) ………. स्वीकृत्य माम् अनुग्रहीष्यन्ति श्रीमन्तः।
भवताम् (v) ….. शिष्यः,
तुषारः।

मञ्जूषा
आज्ञाकारी, अवकाशं, कार्यम्, मान्यवर, दिनद्वयात्

उत्तरम्
श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय-विद्यालयः,
फरीदाबाद।
(i) मान्यवर !
अहम् अद्य (ii) दिनद्वयात् शीतज्वरेण पीडितः अस्मि । ज्वरकृततापेन भृशं (iii) कार्यम् उपगतोऽस्मि । अतः विद्यालयम् ___ आगन्तुं न प्रभवामि। कृपया दिनद्वंयस्य (iv) अवकाशं स्वीकृत्य माम् अनुग्रहीष्यन्ति श्रीमन्तः।
भवताम् (v) आज्ञाकारी शिष्यः,
तुषारः।

2. प्रदत्तप्रार्थनापत्रं पठित्वा मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत
रा०व०सा०वि० छात्रावासः,
हिसारतः।
पूज्यपितृचरणयोः प्रणामः।
अत्र (i) ………..” तत्रास्तु। अद्यैव (ii) ……………” एकादश कक्षायाः परिणामः आगतः। अहं कक्षायाम् (ii) …….” स्थान प्राप्तवान्। अग्रिमे सप्ताहे मम द्वादशकक्षायाः (iv) ……… प्रारप्स्यते। अहं पुस्तकानि क्रेतुम् (v) …………..”। एतदर्थं भवन्तः सहस्रमेकं रूप्यकाणि प्रेषयन्तु।
मातृचरणेषु प्रणामाः।
भवतां प्रियः सुतः,
रमेशः।
दिनाङ्कः 08.04.20……

मञ्जूषा
इच्छामि, अध्ययन, उत्तम, कुशलं, मम

उत्तरम्
रा० व० मा०, छात्रावासः,
हिसारतः।
पूज्यपितृचरणयोः प्रणामः।
अत्र (i) कुशलं तत्रास्तु। अद्यैव (ii) मम एकादश कक्षायाः परिणामः आगतः। अहं कक्षायाम् (ii) उत्तमं स्थान प्राप्तवान् । अग्रिमे सप्ताहे मम द्वादशकक्षायाः (iv) अध्ययनं प्रारप्स्यते। अहं पुस्तकानि क्रेतुम् () इच्छामि। एतदर्थं भवन्तः सहस्रमेकं रूप्यकाणि प्रेषयन्तु।
मातृचरणेषु प्रणामाः।
भवतां प्रियः सुतः,
रमेशः।
दिनाङ्कः 08.04.20……

3. विद्यालये प्रवेशार्थं निवेदनपत्रं मञ्जूषायां प्रदत्तैः शब्दैः पूरयत
श्रीमन्तः प्राचार्य महोदयाः!
दयानन्द वरिष्ठ माध्यमिक विद्यालयः,
अम्बालानगरम्।
महाभागाः!
सविनयम् इदं निवेदनं यत् अहम् अस्मिन् वर्षे (i) ……….. डी. ए. वी. विद्यालयतः सेकेण्डरी परीक्षायां प्रथमश्रेण्यां सफलतां प्राप्तवान् अस्मि। मम पितुः अत्र (ii) …….. जातम्। इदानीं भवतः लब्धप्रतिष्ठ-विद्यालये पठितुम् इच्छामि। अहं जानामि यत् भवतः विद्यालयः (iii) …..” अति प्रतिष्ठितः विद्यालयः अस्ति। अहम् अस्य विद्यालयस्य गुरुजनानां (iv) …………… उपविश्य शिक्षा ग्रहीतुमिच्छामि।
आशासे भवान् मम (v) ……. स्वीकृत्य अकिञ्चनं मामनुग्रहीष्यति।
भवदीयः,
शैलेन्द्रः।
दिनाङ्कः 12.04.20…….

HBSE 11th Class Sanskrit पत्र-लेखनम्

मञ्जूषा
हरियाणा-प्रान्ते, प्रार्थनां, स्थानान्तरणं, चरणेषु, पानीपतस्थः

उत्तरम्
‘श्रीमन्तः प्राचार्य महोदयाः!
दयानन्द वरिष्ठ माध्यमिक विद्यालयः,
अम्बालानगरम्।
महाभागाः!
सविनयम् इदं निवेदनं यत् अहम् अस्मिन् वर्षे (i) पानीपतस्थः डी. ए. वी. विद्यालयतः सेकेण्डरी परीक्षायां प्रथमश्रेण्यां सफलता प्राप्तवान् अस्मि। मम पितुः अत्र (ii) स्थानान्तरणं जातम्। इदानीं भवतः लब्धप्रतिष्ठ-विद्यालये पठितुम् इच्छामि। अहं जानामि यत् भवतः विद्यालयः (ii) हरियाणा-प्रान्ते अति प्रतिष्ठितः विद्यालयः अस्ति। अहम् अस्य विद्यालयस्य गुरुजनानां (iv) चरणेषु उपविश्य शिक्षा ग्रहीतुमिच्छामि।
आशासे भवान् मम (v) प्रार्थनां स्वीकृत्य अकिञ्चनं मामनुग्रहीष्यति।
भवदीयः,
शैलेन्द्रः।
दिनाङ्कः 12.04.20…..

4. निज अध्ययनस्य प्रगति विषये अग्रज प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तैः पदैः सह पूरयत
परीक्षाभवनम्।
दिनाङ्कः 10.12. …….
पूजनीये (1) ……………!
सादर नमस्कार।
नम्र निवेदनम् अस्ति यत् सम्प्रति मम अध्ययनं नियमितम् अस्ति । अहं प्रातः (ii) ………” उत्थाय सप्तवादनं यावत् । अध्ययनं करोमि। गत-मासिक-परीक्षायां गणितविषये शतप्रतिशतम् अङ्कान गृहीत्वा अहं निज कक्षायां (iii) ………… प्राप्तवान् । संस्कृते मया 98% (iv) …… प्राप्ताः। वार्षिकपरीक्षायां भवत्कृपया अतः अपि (v) …..सफलता प्राप्स्यामि।
पितृभ्यां मम प्रणामाः।
भवदीयः अनुजः,
क. ख. ग.।

मञ्जूषा
अधिकां, अङ्काः , पञ्चवादने, प्रथम स्थानं, अग्रजः

उत्तरम्
परीक्षाभवनम्।
दिनाङ्कः 10.12. …….
पूजनीये (1) अग्रजः!
सादर नमस्कार।
नम्र निवेदनम् अस्ति यत् सम्प्रति मम अध्ययनं नियमितम् अस्ति। अहं प्रातः (ii) पञ्चवादने उत्थाय सप्तवादनं यावत् अध्ययनं करोमि। गत-मासिक-परीक्षायां गणितविषये शतप्रतिशतम् अङ्कान् गृहीत्वा अहं निज कक्षायां (iii) प्रथम स्थान प्राप्तवान्। संस्कृते मया 98% (iv) अङ्काः प्राप्ताः। वार्षिकपरीक्षायां भवत्कृपया अतः अपि (५) अधिकां सफलता प्राप्स्यामि। पितृभ्यां मम प्रणामाः।
भवदीयः अनुजः,
क. ख. ग.।

Leave a Comment

Your email address will not be published. Required fields are marked *