HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

Haryana State Board HBSE 10th Class Sanskrit Solutions व्याकरणम् Pathit Avbodhan पठित-अवबोधनम् Exercise Questions and Answers.

Haryana Board 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

पठित अवबोधनम् HBSE 10th Class

I. अधोलिखितदशप्रश्नानां प्रदत्तविकल्पेषु शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत
(क) ‘पावकः’ पदस्य सन्धिविच्छेदोऽस्ति
(i) पौ + अक:
(ii) पो + अक:
(iii) पाव + कः
(iv) पा + अकः।
उत्तराणि:
(i) पौ + अक:

(ख) ‘अप + ऊहः’ अत्र सन्धियुक्तपदम्-
(i) अपूहः
(ii) अपोहः
(iii) अपौहः
(iv) अपुहः।
उत्तराणि:
(ii) अपोहः

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(ग) ‘अनुरथम्’ अस्मिन् पदे कः समासोऽस्ति ?
(i) बहुव्रीहिः
(ii) उपपदतत्पुरुषः
(iii) अव्ययीभावः
(iv) द्वन्द्वः।
उत्तराणि:
(iii) अव्ययीभावः

(घ) ‘स्मृतिविभ्रमः’ इति पदस्य समास-विग्रहः
(i) स्मृतेः विभ्रमः
(ii) स्मृतौ विभ्रमः
(iii) स्मृतो विभ्रमः
(iv) स्मृति विभ्रमः।
उत्तराणि:
(i) स्मृतेः विभ्रमः

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(ङ) ‘मूर्खत्वम्’ इति पदे कः प्रत्ययः ?
(i) त्व
(ii) तल्
(iii) ईनि
(iv) क्ता।
उत्तराणि:
(i) त्व

(च) निहन्यन्ते ………… विवशाः प्राणिनः।
(रिक्तस्थानपूर्तिः अव्ययपदेन)
(i) पुरा
(ii) ह्यः
(iii) न
(iv) च।
उत्तराणि:
(iv) च

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(छ) ………. द्वाराणि केवलं छात्राणां गमनागमनकाले एव अनावृतानि भवन्ति।
(i) चत्वारि
(ii) एका
(iii) चतस्रः
(iv) चतुः।
उत्तराणि:
(i) चत्वारि

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(ज) केन सरसः शोभा भवेत् ?
(i) कमलेन
(ii) राजहंसेन
(iii) बकसहस्रेण
(iv) मकरेण।
उत्तराणि:
(ii) राजहंसेन

(झ) केन आहतः पुरुषः आश्रमम् आगतः ?
(i) शस्त्रेण
(ii) शास्त्रेण
(iii) श्रमेण
(iv) दुर्वचनेन।
उत्तराणि:
(i) शस्त्रेण

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(ज) ‘परोपकारे’ अत्र का विभक्तिः प्रयुक्ता ?
(i) प्रथमा
(ii) सप्तमी
(iii) तृतीया
(iv) चतुर्थी।
उत्तराणि:
(ii) सप्तमी

पठित-अवबोधनम् Sanskrit HBSE 10th Class

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

यथानिर्देशम् उत्तरत
(ट) ‘दीयमानम्’ इति पदस्य प्रकृति-प्रत्ययौ लिखत।
(ठ) ‘समाचारपत्रं कुत्र पठनीयम्’। (अत्र किम् अव्ययपदं प्रयुक्तम्)
(ड) ‘आर्य ! किं मे भयं दर्शयसि ?’ (‘दर्शयसि ‘अत्र कः लकारः प्रयुक्तः?)
(ढ) अधीक्षकेण सर्वकार्यं 3 लिपिकेषु विभक्तं कृतम्। (अङ्कस्थाने संस्कृतसंख्यावाचकविशेषणं लिखत)
(ण) प्रति अनुभागं 56 छात्राः सन्ति।। (अङ्कस्थाने संस्कृतसंख्यावाचकविशेषणं लिखत)
(त) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते। (रेखाङ्कितपदेन प्रश्ननिर्माणं कुरुत)
यथानिर्देशम् उत्तरत:
(ट) दीयमानम् = दा + यक् + शानच
(ठ) ‘कुत्र’ इति अव्ययपदम्।
(ड) ‘दर्शयसि ‘अत्र लट् लकारः प्रयुक्तः ।
(ढ) अधीक्षकेण सर्वकार्यं त्रिषु लिपिकेषु विभक्तं कृतम्।
(ण) प्रति अनुभागं षट्पञ्चाशत् छात्राः सन्ति।
(त) विवशाः प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते?

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

अवबोधनम् HBSE 10th Class

II. अधोलिखितदशप्रश्नानां प्रदत्तविकल्पेषु शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत
(क) ‘नयनम्’ पदस्य सन्धिविच्छेदोऽस्ति.
(i) नय + नम
(ii) नै + अनम्
(iii) ने + अनम्
(iv) नयन + अम्।
उत्तराणि
(iii) ने + अनम्

(ख) ‘इति + अपि’ अत्र सन्धियुक्तं पदम्-
(i) इतिऽपि
(ii) इतिपि
(iii) इतीऽपि
(iv) इत्यपि।
उत्तराणि
(iv) इत्यपि

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(ग) ‘नीलोत्पलम्’ अस्मिन् पदे कः समासोऽस्ति ?
(i) अव्ययीभावः
(ii) तत्पुरुषः
(iii) कर्मधारयः
(iv) बहुव्रीहिः।
उत्तराणि
(iii) कर्मधारयः

(घ) ‘वृक्षस्य मूलम्’ अत्र समस्तपदम्-
(i) वृक्षस्यमूलम्
(ii) वृक्षमूलम्
(iii) वृक्षेमूलम्
(iv) वृक्षामूलम्।
उत्तराणि
(ii) वृक्षमूलम्

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(ङ) ‘मूषिका’ इति पदे कः प्रत्ययः ?
(i) मतुप्
(ii) डीप्
(iii) इनि
(iv) टाप्।
उत्तराणि
(iv) टाप

(च) चन्दनदास ! एष …………… .ते निश्चयः ? (रिक्तस्थानपूर्तिः अव्ययपदेन)
(i) विना
(ii) एव
(iii) इति
(iv) कदा।
उत्तराणि
(ii) एव

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(छ) अस्मिन् उपवने 70 वृक्ष्: सन्ति। (अङ्कस्थाने संस्कृतपदे संख्यावाचकविशेषणं लिखत)
उत्तराणि
अस्मिन् उपवने सप्तति वृक्षाः सन्ति।

(ज) मम …………… नासिका अस्ति। (एक:/एका/एकम्)
उत्तराणि
मम एका नासिका अस्ति।

(झ) ‘अमात्यराक्षसस्य ‘ अत्र का विभक्तिः प्रयुक्ता ?
(i) प्रथमा
(ii) पञ्चमी
(iii) षष्ठी
(iv) सम्बोधनम्।
उत्तराणि
(ii) षष्ठी

(ञ) सावधान मनसा कः शृणोतु ?
(i) याचकः
(ii) पाचकः
(iii) शिष्यः
(iv) चातकः।
उत्तराणि
(i) चातकः

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

यथानिर्देशम् उत्तरत
(ट) ‘पठित्वा’ इति पदस्य प्रकृति-प्रत्ययं लिखत।
(ठ) ‘उपवनं परितः वृक्षाः शोभन्ते’ अत्र किम् अव्ययपदं प्रयुक्तम् ?
(ड) ‘स बसयानं विहाय पदातिरेव प्राचलत्।’ (‘प्राचलत्’अत्र कः लकार:प्रयुक्तः?)
(ढ) अत्र भाषाणाम् अपि 5 विभागाः सन्ति। ‘ (अङ्कस्थाने संस्कृतसंख्यावाचकविशेषणं लिखत)
(ण) प्रतिअनुभागं 55 छात्राः सन्ति।
(त) अम्भोदाः वृष्टिभिः वसुधाम् आर्द्रयन्ति ? (रेखाङ्कितपदेन प्रश्ननिर्माणं कुरुत)
यथानिर्देशम् उत्तरत
(ट) पठित्वा = पठ् + क्त्वा।
(ठ) ‘परितः’ इति अव्ययपदम्।
(ड) ‘प्राचलत्’अत्र लङ् लकार:प्रयुक्तः।
(ढ) अत्र भाषाणाम् अपि पञ्च विभागाः सन्ति।
(ण) प्रति-अनुभागं पञ्चपञ्चाशत् छात्राः सन्ति।
(त) अम्भोदाः वृष्टिभिः काम् आर्द्रयन्ति ?

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

Avbodhan HBSE 10th Class Sanskrit

III. अधोलिखितदशप्रश्नानां प्रदत्तविकल्पेषु शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत
(क) ‘परीक्षितुम्’ पदस्य सन्धिविच्छेदोऽस्ति-
(i) परी + क्षितुम्
(ii) परी + ईक्षितुम्
(iii) परि + ईक्षितुम् ।
(iv) परि + इक्षितुम्।
उत्तराणि:
(iii) परि + ईक्षितुम्

(ख) ‘सु + आगतम्’ अत्र सन्धियुक्तपदम्
(i) सुवागतम्
(ii) स्वागतम्
(ii) सुआगतम्
(iv) सवागतम्।
उत्तराणि:
(ii) स्वागतम्

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(ग) ‘पीताम्बरः’ अस्मिन् पदे कः समासोऽस्ति ?
(i) बहुव्रीहिः
(ii) कर्मधारयः
(iii) तत्पुरुषः
(iv) अव्ययीभावः।
उत्तराणि:
(i) बहुव्रीहिः

(घ) ‘यूथपतिः’ इति पदस्य समास-विग्रहः
(i) यूथाणाम् पतिः
(ii) यूथे पतिः
(iii) यूथस्य पतिः
(iv) यूथाय पतिः।
उत्तराणि:
(iii) यूथस्य पतिः

(ङ) ‘नदी’ इति पदे कः प्रत्ययः ?
(i) ईनि
(ii) डीप
(iii) टाप्
(iv) क्ता।
उत्तराणि:
(ii) डीप

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(च) विजने प्रदेशे पदयात्रा ……………. शुभावहा। (रिक्तस्थानपूर्तिः अव्ययपदेन)
(i) न
(ii) ह्यः
(iii) पुरा
(iv) श्वः।
उत्तराणि:
(i) न

(छ) अत्र …………….. प्रयोगशाला अस्ति। (रिक्तस्थानपूर्तिः उचितसंख्यापदेन)
(i) एकं
(ii) एका
(iii) एकादश
(iv) एकः।
उत्तराणि:
(ii) एका प्रयोगशाला अस्ति।

(ज) निर्धनः जनः परिश्रम्य किम् उपार्जितवान् ?
(i) शान्तिम्
(ii) श्रमम्
(iii) चित्तम्
(iv) वित्तम्।
उत्तराणि:
(iv) वित्तम्

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(झ) वस्तुतः चौरः कः आसीत् ?
(i) आरक्षी
(ii) निर्धनः
(iii) उद्यमः
(iv) आलस्यम्।
उत्तराणि:
(i) आरक्षी

(ञ) “धिक्’ योगे का विभक्तिः प्रयुज्यते ?
(i) प्रथमा
(ii) द्वितीया
(iii) तृतीया
(iv) पञ्चमी।
उत्तराणि:
(ii) द्वितीया।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

यथानिर्देशम् उत्तरत
(ट) ‘वक्तुम्’ इति पदस्य प्रकृति-प्रत्ययं लिखत।
(ठ) ‘जननीजन्मभूमिश्च स्वर्गाद् अपि गरीयसी’ अत्र किम् अव्ययपदं प्रयुक्तम् ?
(ड) ‘निजकृत्यस्य फलं भुड्क्ष्व।’ (भुक्ष्व’अत्र कः लकारः प्रयुक्तः?)
(ढ) अस्माकम् कार्यालये 85 जनाः सन्ति। (अङ्कस्थाने संस्कृतसंख्यावाचकविशेषणं लिखत)
(ण) विद्यालये 62 शिक्षकाः सन्ति। (अङ्कस्थाने संस्कृतसंख्यावाचकविशेषणं लिखत)
(त) चन्दनदासः अमात्यराक्षसस्य गृहजनं रक्षति । (रेखाङ्कितपदेन प्रश्ननिर्माणं कुरुत)
यथानिर्देशम् उत्तरत
(ट) वक्तुम् = वच् + तुमुन्
(ठ) ‘अपि’ इति अव्ययपदम्।
(ड) ‘भुक्ष्व’अत्र लोट् लकारः प्रयुक्तः।
(ढ) अस्माकम् कार्यालये पञ्चाशीतिः जनाः सन्ति।
(ण) विद्यालये द्विषष्टिः शिक्षकाः सन्ति।
(त) चन्दनदासः कस्य गृहजनं रक्षति ?

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

IV. प्रदत्तप्रश्नानां चतुर्पु वैकल्पिक-उत्तरेषु उचितमुत्तरं चित्वा लिखत –
(i) ‘कश्चित्’ इति पदे क: सन्धिच्छेदः ?
(A) काः + चित्
(B) कश् + चित्
(C) क + चित्
(D) कः + चित्।
उत्तराणि:
(D) कः + चित्।

(ii) ‘सेवयैव’ इति पदे कः सन्धिच्छेदः ?
(A) सेवा + यैव
(B) सेवाया + एव
(C) सेवया + एव
(D) सेवया + इव।
उत्तराणि:
(C) सेवया + एव ।

(iii) ‘तस्य + उपचारे’ इति पदे का सन्धिः ?
(A) तस्यौपचारे
(B) तस्योपचारे
(C) तस्योपचारे
(D) तस्याऔपचारे।
उत्तराणि:
(B)तस्योपचारे ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(iv) ‘राज्ञः पुरुषः’ इति पदे समस्तपदं किम् ?
(A) राजापुरुष
(B) रजापुरुषः
(C) राज्ञपुरुषः
(D) राजपुरुषः।
उत्तराणि:
(D) राजपुरुषः।

(v) ‘प्रति’ उपपद योगे का विभक्ति भवति ?
(A) प्रथमा
(B) द्वितीया
(C) तृतीया
(D) चतुर्थी।
उत्तराणि:
(B)द्वितीया।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(vi) ‘तद्’ पुल्लिंग, तृतीया, एकवचने किं रूपम् ?
(A) तेन्
(B) तेन
(C) तेना
(D) तेनः।
उत्तराणि:
(B) तेन।

(vii) ‘साधु’ प्रथमा, एकवचने किं रूपम् ?
(A) साधूः
(B) साधु
(C) साधुः
(D) सधुः।
उत्तराणि:
(C) साधुः ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(viii) ‘जातम्’ इति पदे कः प्रत्ययः ?
(A) तल्
(B) त्व
(C) क्त
(D) त।
उत्तराणि:
(C) क्त।

(ix) ‘मृताः’ इति पदे कः धातुः ?
(A) म्रि
(B) म्री
(C) मृ
(D) म्र।
उत्तराणि:
(C) मृ।

(x) ‘उप + इ + ल्यप्’ इति संयोगे किं रूपम् ?
(A) उपात्य
(B) उपित्य
(C) उपेत्य
(D) उपैत्य।
उत्तराणि:
(C) उपेत्य।

(xi) ईश्वरः ……………. अस्ति। (अव्यपदेन पूरयत)
(A) यथा
(B) तथा
(C) कदा
(D) सर्वत्र।
उत्तराणि:
(D) सर्वत्र ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(xii) त्वम् ………….. पठ। (अव्ययपदेन पूरयत)
(A) च
(B) यथा
(C) सर्वत्र
(D) अपि।
उत्तराणि:
(D) अपि।

(xiii) ‘दोषः’ इत पदे विलोमपदं किम् ?
(A) दोषाः
(B) गुणाः
(C) अदोषाः
(D) गुणः।
उत्तराणि:
(D) गुणः ।

(xiv) ‘आदरः’ इति पदे विलोमपदं किम् ?
(A) आनादरः
(B) नादरः
(C) समादरः
(D) अनादरः।
उत्तराणि:
(D) अनादरः ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(xv) ‘त्रयस्त्रिंशत्’ इति पदे का संख्या ?
(A) 43
(B) 30
(C) 33
(D) 63
उत्तराणि:
(C) 33।

(xvi) ‘साक्षी’ पदस्य अर्थः अस्ति
(A) साख
(B) सखी
(C) गवाह
(D) साथी।
उत्तराणि:
(C) गवाह ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

V. प्रदत्तप्रश्नानां चतुर्पु वैकल्पिक-उत्तरेषु उचितमुत्तरं चित्वा लिखत
(i) ‘तस्योपचारे’ पदे कः सन्धिच्छेदः ?
(A) तस्याः + उपचारे
(B) तस्य + उपचारे
(C) तस्यो + पचारे
(D) तस्य + ऊपचारे।
उत्तराणि:
(B) तस्योपचारे।

(ii) ‘कश्चित्’ पदे कः सन्धिच्छेदः ?
(A) कास् + चित्
(B) कः + चित्
(C) कम् + चित्
(D) कश् + चित्।
उत्तराणि:
(B) कः + चित् ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(iii) ‘सेवया + एव’ पदे का सन्धिः ?
(A) सेवायैव
(B) सेवयैव
(C) सेवयेव.
(D) सवयैव
उत्तराणि:
(B) सेवयैव।

(iv) ‘राजपुरुषः’ इति पदे कः विग्रहः ?
(A) राज्ञा पुरुषः
(B) राज्ञ पुरुषः
(C) राज्ञः पुरुषः
(D) राजः पुरुषः।
उत्तराणि:
(C) राज्ञः पुरुषः ।

(v) ‘विना’ उपपद योगे का विभक्ति ?
(A) प्रथमा
(B) द्वितीया
(C) चतुर्थी
(D) सप्तमी।
उत्तराणि:
(B)द्वितीया।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(vi) ‘तद्’ पुल्लिंग, तृतीया, बहुवचने किं रूपम् ?
(A) तेः
(B) तैः
(C) ताभिः
(D) तै।
उत्तराणि:
(B) तैः ।

(vii) ‘साधु’ शब्दस्य प्रथमा, बहुवचने किं रूपम् ?
(A) साधुवः
(B) साधवः
(C) साधव
(D) सधवः।
उत्तराणि:
(B) साधवः ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(viii) ‘जातम्’ इति पदे क: धातुः ?
(A) जा.
(B) ज्ञा
(C) जन
(D) जन्।
उत्तराणि:
(D) जन्।

(ix) ‘मृ + क्त’ इति संयोगे किं रूपम् ?
(A) मृतः
(B) मृत्
(C) मृितः
(D) म्रितः।
उत्तराणि:
(A) मृतः ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(x) ‘उपेत्य’ इति पदे कः प्रत्ययः ? ।
(A) यत्
(B) ण्यत्
(C) क्यप्
(D) ल्यप्।
उत्तराणि:
(D) ल्य प् ।

(xi) त्वं ……………… विद्यालयं गच्छसि ? (अव्ययपदेन पूरयत)
(A) कदा
(B) सदा
(C) यथा
(D) तथा।
उत्तराणि:
(A) कदा।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(xii) रामः श्यामः ………….. पठतः। । (अव्ययपदेन पूरयत)
(A) न
(B) च
(C) सदा
(D) कुत्र।
उत्तराणि:
(B) च।

(xiii) ‘दोषः’ पदस्य अर्थः किम् ?
(A) गुण
(B) बगुण
(C) सगुण
(D) अवगुण।
उत्तराणि:
(D) अवगुण।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(xiv) ‘आदरः’ इति पदस्य पर्यायवाची पदं लिखत ।
(A) अनादरः
(B) निरादारः
(C) समानः
(D) सम्मानः।
उत्तराणि:
(D) सम्मानः ।

(xv) ‘त्रयोविंशति’ इति पदे का संख्या ?
(A) 13
(B) 43
(C) 33
(D) 23
उत्तराणि:
(D) 23।

(xvi) ‘उदरे’ इति पदे का विभक्ति ?
(A) तृतीया
(B) पंचमी
(C) षष्ठी
(D) सप्तमी।
उत्तराणि:
(D) सप्तमी।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

VI. प्रदत्तप्रश्नानां चतुषु वैकल्पिक-उत्तरेषु उचितमुत्तरं चित्वा लिखत
(i) ‘यथेष्टम्’ इति पदे कः सन्धिच्छेदः ?
(A) यथा + इष्टम्
(B) यथा + ईष्टम्
(C) यथा + एष्टम्
(D) यथा + ऐष्टम्।
उत्तराणि:
(A)यथा + इष्टम् ।

(ii) तथा + अन्यानि’ इति पदे का सन्धिः ?
(A) तथायानि
(B) तथान्यानी
(C) तथान्यनि
(D) तथान्यानि।
उत्तराणि:
(D)तथान्यानि ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(iii) ‘कः + चित्’ इति पदे का सन्धिः ?
(A) कश्चित्
(B) कस्चित्
(C) कञ्चित्
(D) काश्चित्।
उत्तराणि:
(A) कश्चित्।

(iv) ‘महान् चासौ राजा’ इति विग्रहे क: समस्तपदः ?
(A) माहाराजः
(B) महाराजः
(C) माहाराजा
(D) महराजा।
उत्तराणि:
(B) महाराजः ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(v) ‘धिक्’ इति उपपद योगे का विभक्ति ?
(A) प्रथमा
(B) तृतीया
(C) द्वितीया
(D) चतुर्थी।
उत्तराणि:
(C) द्वितीया।

(vi) ‘तद्’ पुल्लिंग, षष्ठी, बहुवचने किं रूपम् ?
(A) तेसाम्
(B) तेशाम्
(C) तेषाम्
(D) तासाम्
उत्तराणि:
(C) तेषाम्।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(vii) ‘गुरु’ शब्दस्य चतुर्थी, एकवचने किं रूपम् ?
(A) गुरवे
(B) गुरुवे
(C) गुरवे
(D) गरवे।
उत्तराणि:
(A) गुरवे।

(viii) ‘जन् + क्त’ इति संयोगे किं रूपम् ?
(A) जानः
(B) जात्
(C) जतः
(D) जातः।
उत्तराणि:
(D) जातः ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(ix) ‘मृताः’ इति पदे कः प्रत्ययः प्रयुक्तः ?
(A) त
(B) क्त्वा
(C) तल्
(D) क्त।
उत्तराणि:
(D) क्त।

(x) ‘उपेत्य’ इति पदे कः उपसर्गः प्रयुक्तः
(A) उपा र
(B) उप्
(C) उप
(D) उपः।
उत्तराणि:
(C) उप।

(xi) ……………………… राजा तथा प्रजा। (अव्ययपदेन पूरचत)
(A) सदा
(B) कदा
(C) यथा
(D) तथा।
उत्तराणि:
(C) यथा।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(xii) ………….. अवकाशः भविष्यति। (अव्ययपदेन पूरयत)
(A) अद्य
(B) ह्यः
(C) अधुना
(D) श्वः।
उत्तराणि:
(D) श्वः ।

(xiii) ‘अनादरः’ इति पदस्य विलोमपदं किम् ?
(A) आदरः
(B) आनादारः
(C) आनदरः
(D) समादरः।
उत्तराणि:
(A) आदरः ।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(xiv) ‘त्रयोदशः’ इत पदे का संख्या ?
(A) 33
(B) 23
(C) 13
(D) 53.
उत्तराणि:
(C) 13 ।

(v) ‘सुहृद्:’ पदस्य कः अर्थः ?
(A) सुन्दर
(B) सहोदर
(C) संगम
(D) मित्र।
उत्तराणि:
(D) मित्र।

HBSE 10th Class Sanskrit व्याकरणम् पठित-अवबोधनम्

(xvi) ‘राजा’ इति पदस्य पर्यायवाची पदं लिखत।
(A) नरपः
(B) निरपः
(C) निपः
(D) नृपः।
उत्तराणि:
(D) नृपः ।

Leave a Comment

Your email address will not be published. Required fields are marked *