HBSE 6th Class Sanskrit Solutions Ruchira Chapter 13 विमानयानं रचयाम

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 13 विमानयानं रचयाम Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 13 विमानयानं रचयाम

अभ्यासः

Class 6 Sanskrit Chapter 13 विमानयानं रचयाम HBSE प्रश्न 1.
पाठे दत्तं गीतं सस्वरं गायत
उत्तरम्:
छात्र स्वयं सस्वर गाएँ।

विमानयानं रचयाम HBSE 6th Class Sanskrit प्रश्न 2.
कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत
यथा- नभः चन्द्रेण शोभते। (चन्द्र)
(क) सा ……………….. जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघवः ………………. विहरति। (विमानयान)
(ग) कण्ठः ………………. शोभते। (मौक्तिकहार)
(घ) नभः ………………. प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् ……………… आकर्षकं दृश्यते। (अम्बुदमाला)
उत्तरम्:
(क) विमलेन
(ख) विमानयानेन
(ग) मौक्तिकहारेण
(घ) सूर्येण
(ङ) अम्बुदमालया/अम्बुदमालाभिः

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 13 विमानयानं रचयाम

Class 6 Sanskrit Chapter 13 Pdf HBSE प्रश्न 3.
भिन्नवर्गस्य पदं चिनुत – भिन्नवर्गः
यथा-सूर्यः, चन्द्रः, अम्बुदः, शुक्रः। – अम्बुदः
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि। …………….
(ख) जलचरः, खेचरः, भूचरः, निशाचरः। …………….
(ग) गावः, सिंहाः, कच्छपाः, गजाः। …………….
(घ) मयूराः, चटकाः, शुकाः, मण्डूकाः। …………….
(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः। …………….
(च) लेखनी, पुस्तिका, अध्यापिका, अजा। …………….
उत्तरम्:
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि। – मित्राणि
(ख) जलचरः, खेचरः, भूचरः, निशाचरः। – निशाचरः
(ग) गावः, सिंहाः, कच्छपाः, गजाः। – कच्छपाः
(घ) मयूराः, चटकाः, शुकाः, मण्डूकाः। – मण्डूकाः
(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः,सौचिकः। – सौचिकः
(च) लेखनी, पुस्तिका, अध्यापिका, अजा। – अजा

Class 6th Sanskrit Chapter 13 विमानयानं रचयाम HBSE प्रश्न 4.
प्रश्नानाम् उत्तराणि लिखत-
(क) के वायुयानं रचयन्ति?
(ख) वायुयानं कं-कं क्रान्त्वा उपरि गच्छति?
(ग) वयं कीदृशं सोपानं रचयाम?
(घ) वयं कस्मिन् लोके प्रविशाम?
(ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम?
(च) केषां गृहेषु हर्ष जनयाम?
उत्तरम्:
(क) (विमान अभियन्तारः) बालकाः वायुयानं रचयन्ति।
(ख) वायुयानं उन्नतवृक्षं तुङ्गं भवनं क्रान्त्वा उपरि गच्छति।
(ग) वयं हिमवन्तं सोपानं रचयाम।
(घ) वयं चन्दिरलोके प्रविशाम।
(ङ) आकाशे विविधाः ताराः चित्वा मौक्तिकहार रचयाम।
(च) दुःखित-पीड़ित-कृषिक जनानां गृहेषु हर्ष जनयाम।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 13 विमानयानं रचयाम

Class 6 Chapter 13 Sanskrit विमानयानं रचयाम HBSE प्रश्न 5.
विलोमपदानि योजयत-
भानू
पञ्चमी
गुरोः
उत्रतः – पृथिव्याम्
गगने – असुन्दरः
सुन्दरः – अवनतः
चित्वा – शोकः
दु:खी – विकीर्य
हर्ष: – सुखी
उत्तरम्:
उन्नत: – अवनतः
गगने – पृथिव्याम्
सुंदर: – असुन्दरः
चित्वा – विकीर्य
दु:खी – सुखी
हर्ष: – शोकः।

Sanskrit Class 6 Chapter 13 विमानयानं रचयाम HBSE प्रश्न 6.
समुचितैः पदैः रिक्तस्थनानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानुः भानु ………………
द्वितीया ……………… ……………… गुरून्
तृतीया ……………… पशुभ्याम् ………………
चतुर्थी साधवे ……………… ………………
पञ्चमी वटोः ……………… ………………
षष्ठी गुरोः ……………… ………………
सप्तमी शिशौ ……………… ………………
संबोधन हे विष्णो! ……………… ………………

उत्तरम्:

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानुः भानु भानवः
द्वितीया गुरुम् गुरु गुरून्
तृतीया पशुना पशुभ्याम् पशुभि
चतुर्थी साधवे साधुभ्याम् साधुभ्यः
पञ्चमी वटोः वटुभ्याम् वटुभ्यः
षष्ठी गुरोः गुर्वोः गुरुणाम्
सप्तमी शिशौ शिश्वोः शिशुषु
संबोधन हे विष्णो! हे विष्ण! हे विष्णवः।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 13 विमानयानं रचयाम

प्रश्न 7.
पर्याय-पदानि योजयत
गगने – जलदः
विमले – आकाशे
चन्द्रः – आकाशे
सूर्यः – निर्मले
अम्बुदः – दिवाकरः
उत्तरम्:
गगने – आकाशे
विमले – निर्मले
चन्द्रः – निशाकरः
सूर्यः – दिवाकरः
अम्बुदः – जलदः

Leave a Comment

Your email address will not be published. Required fields are marked *