HBSE 6th Class Sanskrit Solutions Ruchira Chapter 14 अहह आः च

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 14 अहह आः च Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 14 अहह आः च

अभ्यासः

अहह आः च HBSE 6th Class Sanskrit प्रश्न 1.
अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत

हस्ते अकस्मात्
सघा: पृथ्वीम्
सहसा गगनम्
धनम् शीघ्रम्
आकाशम् करे
धराम् द्रविणम्

उत्तरम्:

हस्ते करे
सघा: शीघ्रम
सहसा अकस्मात्
धनम् द्रविणम्
आकाशम् गगनम्
धराम् पृथ्वीम्

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 14 अहह आः च

Class 6 Sanskrit Chapter 14 Pdf HBSE प्रश्न 2.
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत
प्रविशति, सेवकः, मूर्खः, नेतुम् नीचैः दुःखितः।
(क) चतुरः – …………
(ख) आनेतुम् – …………
(ग) निर्गच्छति – …………
(घ) स्वामी – …………
(ङ) प्रसन्नः – …………
(च) उच्चैः – …………
उत्तरम्:
(क) चतुरः – मूर्खः
(ख) आनेतुम् – नेतुम्
(ग) निर्गच्छति – प्रविशति
(घ) स्वामी – सेवकः
(ङ) प्रसन्नः – दुःखितः
(च) उच्चैः – नीचैः

Class 6 Sanskrit Chapter 14 अहह आः च HBSE प्रश्न 3.
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत
इव, अपि, एव, च, उच्चैः।
(क) बालकाः बालिकाः …………………. क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः …………………. गर्जन्ति ।
(ग) बकः हंसः ……………….. श्वेतः भवति।
(घ) सत्यम् ………………… जयते।
(ङ) अहं पठामि, त्वम् …………….. पठ।
उत्तरम्:
(क) च
(ख) उच्चैः
(ग) इव
(घ) एव
(ङ) अपि

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 14 अहह आः च

Class 6th Sanskrit Chapter 14 अहह आः च HBSE प्रश्न 4.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत
(क) अजीजः गृहं गन्तुं किं वाञ्छति?
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
(ग) अजीजः कां व्यथां श्रावयति?
(घ) अन्या मक्षिका कुत्र दशति?
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
उत्तरम्:
(क) अजीजः गृहं गन्तुम् अवकाशं वाञ्छति।
(ख) स्वामी चतुरः आसीत्।
(ग) अजीजः वृद्धां व्यथां श्रावयति।
(घ) अन्या मक्षिका मस्तके दशति।
(ङ) स्वामी अजीजाय धनं दातुं न इच्छति।

Class 6 Chapter 14 Sanskrit अहह आः च HBSE प्रश्न 5.
निर्देशानुसारं लकारपरिवर्तनं कुरुत
यथा- अजीजः परिश्रमी आसीत्- (लट्लकारे) – अजीजः परिश्रमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लुट्लकारे) ………………….
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) ………………….
(ग) स्वामी उच्चैः वदति। (लङ्लकारे) ………………….
(घ) अजीजः पेटिकां गृह्णाति। (लुट्लकारे) ………………….
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) ………………….
उत्तरम्:
(क) अहं शिक्षकाय धनं दास्यामि।
(ख) परिश्रमी जनः धनं प्राप्नोति।
(ग) स्वामी उच्चैः अवदत्।
(घ) अजीजः पेटिकां ग्रहीष्यति।
(ङ) त्वम् उच्चैः पठ।

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 14 अहह आः च

Sanskrit Class 6 Chapter 14 अहह आः च HBSE प्रश्न 6.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
उत्तरम्:
(i) (ख) अजीजः सरलः परिश्रमी च आसीत्।
(ii) (घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(iii) (ग) अजीजः पेटिकाम् आनयति।
(iv) (च) मक्षिके स्वामिनं दशतः।
(v) (ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(vi) (क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

Leave a Comment

Your email address will not be published. Required fields are marked *