HBSE 6th Class Sanskrit Solutions Ruchira Chapter 12 दशमः त्वम असि

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 12 दशमः त्वम असि Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 12 दशमः त्वम असि

अभ्यासः

Chapter 12 दशमः त्वम असि HBSE 6th Class Sanskrit प्रश्न 1.
उच्चारणं कुरुत-

पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एक: एका एकम्
द्वौ द्वे द्वे
त्रयः तिनः त्रीणि
चत्वारः चितस्नः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 12 दशमः त्वम असि

HBSE 6th Class Sanskrit दशमः त्वम असि Chapter 12 प्रश्न 2.
प्रश्नानाम् उत्तराणि लिखत
(क) कति बालकाः स्नानाय अगच्छन्?
(ख) ते स्नानाय कुत्र अगच्छन्?
(ग) ते कं निश्चयम् अकुर्वन्?
(घ) मार्गे कः आगच्छत्?
(ङ) पथिकः किम् अवदत्?
उत्तरम्:
(क) दश बालकाः स्नानाय अगच्छन्।
(ख) ते स्नानाय नदीम् अगच्छन्।
(ग) दशमः नद्यां मग्नः इति ते निश्चयम् अकुर्वन्।
(घ) मार्गे पथिकः आगच्छत्।
(ङ) पथिकः अवदत्-दशमः त्वम् असि।

दशमः त्वम असि HBSE 6th Class Sanskrit Chapter 12 प्रश्न 3.
शुद्धकथनानां समक्षम् (✓) इति अशुद्धकथनानां समक्षं (✗) कुरुत-
(क) दशबालकाः स्नानाय अगच्छन्।
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुत: नव बालकाः एव आसन्।
(घ) बालकः स्वं न अगणयत्।
(ङ) एक: बालक: नद्यां मग्नः।
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
(छ) कोऽपि पथिकः न आगच्छत्।
(ज) नायकः अवदत्-दशमः त्वम् असि इति।
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्।
उत्तरम्:
(क) दशबालकाः स्नानाय अगच्छन्। (✓)
(ख) सर्वे वाटिकायाम् अभ्रमन्। (✗)
(ग) ते वस्तुतः नव बालकाः एव आसन्। (✗)
(घ) बालकः स्वं न अगणयत्। (✓)
(ङ) एकः बालकः नद्यां मग्नः। (✗)
(च) ते सुखिताः तूष्णीम् अतिष्ठन्। (✗)
(छ) कोऽपि पथिकः न आगच्छत्। (✗)
(ज) नायकः अवदत्-दशमः त्वम् असि इति। (✗)
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। (✓)

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 12 दशमः त्वम असि

दशमः त्वम असि Chapter 12 6th Class Sanskrit HBSE प्रश्न 4.
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत
गणयित्वा, श्रुत्वा, दृष्ट्वा, कृत्वा, गृहीत्वा, तीर्वा
(क) ते बालकाः ………………… नद्याः उत्तीर्णाः।
(ख) पथिकः बालकान् दुःखितान् ………………… अपृच्छत्।
(ग) पुस्तकानि ………………… विद्यालयं गच्छ।
(घ) पथिकस्य वचनं ………………… सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिकः बालकान् ……………….. अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं ……………….. गृहं गच्छति।
उत्तरम्:
(क) तीर्वा।
(ख) दृष्ट्वा।
(ग) गृहीत्वा।
(घ) श्रुत्वा।
(ङ) गणयित्वा।
(च) कृत्वा।

Leave a Comment

Your email address will not be published. Required fields are marked *