HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

Haryana State Board HBSE 10th Class Sanskrit Solutions व्याकरणम् Sankhyavachak Shabd संख्यावाचक शब्दः Exercise Questions and Answers.

Haryana Board 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

Sankhyavachak Shabd In Sanskrit HBSE 10th Class

संख्यावाचक शब्द – अंक

पुंल्लिंग स्रीलिंग स्त्रीलिंग नपुंसकलिंग
1. एक: एका चतस्ब: एकम्
2. द्वौ द्वे चतस्र: त्वे
3. त्रय: तिस्र: चतसृभि: त्रीणि
4. चत्वारः चतस्र: चतसृभि: चत्वारे
5. पर्च पञ्च चतसृभ्य: पब्च

HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

संख्यावाचक शब्द  अंक
एक: 1
द्वौ 2
त्रय: 3
चत्वार: 4
पज्च 5
षट् 6
अष्ट 7
अष्ट 8
दश 9
एकादश 10
द्वादश 11
त्रयोदश 12
चतुर्दश 13
पञ्चदश 14
षोडश 15
सप्तदश 16
अष्टादश 17
एकोनविंशति: 18
विंशति: 19
एकविंशति: 20
द्वाविंशति: 21
त्रयोविंशति: 22
चतुर्विशति: 23
पर्चविंशति: 24
षड्विंशति: 25
सप्तविंशति: 26
सप्तविंशति: 27
अष्टाविंशति: 28
नवविंशति: 29
त्रिशत् 30
एकत्रिंशत् 31
द्वात्रिंशत् 32
त्रयस्त्रिशत् 33
चतुस्त्रिशत् 34
पञ्चत्रिंशत् 35
षट्त्रिंशत् 36
सप्तत्रिंशत् 37
अष्टात्रिंशत् 38
नवत्रिंशत् 39
चत्वारिशत् 40
एकचत्वारिशत् 41
द्वाचत्वारिशत् 42
त्रयश्चत्वारिशत् 43
चतुश्चत्वारिंशत् 44
पज्चचत्वारिंशत् 45
षट्चत्वारिंशत् 46
सप्तचत्वारिशत् 47
अष्टचत्वारिंशत् 48
नवचत्वारिंशत् 49
पर्चाशत् 50
एकपज्चाशत् 51
द्विप ्चाशत् 52
त्रयःपउ्चाशत् 53
चतु:पर्चाशत् 54
पङ्चपज्चाशत् 55
षट्प अच्चाशत् 56
सप्तपज्वाशत् 57
अष्टपज्चाशत् 58
नवपख्चाशत् 59
षष्टि: 60
एकषष्टि: 61
द्विषष्टि: 62
त्रय:षष्टि: 63
चतु: षष्टि: 64
पक्वषष्टि: 65
षट्षष्टि: 66
सप्तषष्टि: 67
अष्टषष्टि: 68
नवषष्टि: 69
सप्तति: 70
एकसप्तति: 71
द्विसप्तति: 72
त्रय:सप्तति: 73
चतुःसप्ततिः 74
प््चसप्तति: 75
षट्सप्तति: 76
सप्तसप्तति: 77
अष्टसप्तति: 78
नवसप्तति: 79
अशीति: 80
एकाशीति: 81
द्वयशीति: 82
त्र्यशीति: 83
चतुरशीति: 84
पज्चाशीति: 85
षडशीति: 86
सप्ताशीति: 87
अष्टाशीति: 88
नवाशीतिः 89
नवति: 90
एकनवति: 91
द्विनवतिः 92
त्रयोनवति: 93
चतुर्नवति: 94
पर्चनवरि: 95
षष्णवति: 96
सप्तनवति: 97
अष्टानवतिः 98
नवनवतिः 99
शतम् 100

Sankhyavachak HBSE 10th Class

HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

नोट-विद्यार्थी निम्नलिखित भी ध्यान से पढ़ें
त्रय:त्रिंशत् अधिकं शतम्-133, एक पञ्चाधिकशत् 151, द्विशतम् (200), त्रिशतम् (300), चतुश्शतम् (400), पञ्चशतम् (500) षट्शतम् (600), सप्तशतम् (700), अष्टशतम् (800), नवशतम् (900),सहस्रम् (1000)।
लक्षम् (1,00,000), द्विलक्षम् (2,00,000), त्रिलक्षम् (3,00,000) इत्यादि। कोटिः (1,00,000,00), द्विकोटि: (2,00,00,000) इत्यादि।

निर्देश-सौ से अधिक संख्या के लिए अधिक अथवा उत्तर शब्द का प्रयोग करते हैं।
101 = एकाधिकं शतम् अथवा एकाधिकशतम्।
110 = दशाधिकशतम
125 = पञ्चविंशत्यधिकं शतम् अथवा पञ्चविशत्यधिकशतम्।
126 = षड्विंशत्यधिकशतम्।
212 = द्वादशोत्तरं द्विशतम्।
संख्यावाचक शब्दों के दो भेद हैं
(1) संख्यावाचक जैसे-एक, द्वि, त्रि।
(2) संख्यापूरक जैसे-प्रथम, द्वितीय, तृतीय।

Sankhyavachak In Sanskrit HBSE 10th Class

HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

उचित शब्द भरकर रिक्तस्थानों की पूर्ति कीजिए

(1) चित्रे ——– वायुयानम् अस्ति। (एकः । एकम् । एकेन)
(2) भगवतः शिवस्य ——- नेत्राणि सन्ति। (त्रयः / तिस्रः / त्रीणि)
(3) हस्तौ ———- स्तः। (द्वौ / द्वे)
(4) वेदाः ——- सन्ति। (चत्वारः / चतस्रः / चत्वारि)
(5) अश्वस्य ——– पादाः भवन्ति। (चतस्रः/चत्वार:/चत्वारि)
(6) गणेशस्य ——- दन्तः अस्ति। (एकः / एका / एकम्)
(7) दशरथस्य ——- पत्न्यः आसन्। (त्रयः / तिस्रः / त्रीणि)
(8) मम ———— कर्णौ स्तः। (द्वौ / द्वे)
(9) नासिकायां ——– छिद्रे स्तः। (द्वौ/द्वे)
(10) सः ——– पुस्तकम् पठति। (एकः / एका / एकम्)
(11) तस्य ——— भ्रातरः सन्ति। (त्रयः / तिस्रः / त्रीणि)
(12) सः ——- वृक्षाणि अकृन्तत्। (चत्वारः । चतस्रः / चत्वारि)
(13) मम ——– नासिका अस्ति। (एकः / एकम् / एका)
(14) तस्मिन् उद्याने ——- बालिके भ्रमतः । (द्वौ / द्वे)
(15) अस्मिन् आम्रवृक्षे ——- आम्राणि सन्ति । (चत्वारः । चतस्रः । चत्वारि)
(16) चित्रे ——- मूषकाः सन्ति । (त्रयः / तिस्रः / त्रीणि)
(17) तडागे ——- मत्स्याः आसन्। (चत्वारः । चतस्रः । चत्वारि)
(18) ——- पथिक: नगरम् गच्छति। (एकम् । एकः / एका)
(19) तत्र ——- शिशवः क्रीडन्ति। (त्रयः । तिस्रः / त्रीणि)
(20) पुस्तकालये —— मित्रे पठतः। (द्वौ / द्वे)
(21) सः ——– पृष्ठानि वाचयति। (चत्वारः / चतस्रः / चत्वारि)
(22) मम —— एव भ्राता अस्ति। (एकः / एका / एकम्)
(23) वृक्षे ———- लताः सन्ति। (त्रयः / तिस्रः / त्रीणि)
(24) तस्य —— हस्तौ स्तः। (द्वौ / द्वे)
(25) मम गृहे —— पुस्तकानि सन्ति। (चत्वारः / चतस्रः । चत्वारि)
उत्तराणि:
(1) एकम्।
(2) त्रीणि।
(3) द्वौ।
(4) चत्वारः।
(5) चत्वारः ।
(6) एकः।
(7) तिस्रः ।
(8) द्वौ।
(9) टे।
(10) एकम्।
(11) त्रयः ।
(12) चत्वारि।
(13) एका।
(14) द्वे।
(15) चत्वारि ।
(16) त्रयः ।
(17) चत्वारः।
(18) एकः ।
(19) त्रयः।
(20) द्वे।
(21) चत्वारि।
(22) एकः ।
(23) तिस्रः ।
(24) द्वौ।
(25) चत्वारि।

संख्यावाचक शब्द HBSE 10th Class

HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

अन्य महत्त्वपूर्ण उदाहरण

I. अधोलिखितवाक्येषु अङ्कानां स्थाने संख्यावाचक-विशेषणपदानि शब्देषु प्रयुज्य उत्तराणि उत्तरपुस्तिकायां लिखत
अस्माकं पृथ्वी (i) (7)…… द्वीपेषु विभक्ता। (ii) (3)…….सागराः भारतभूमेः चरणप्रक्षालनं कुर्वन्ति। (iii) (5)……. नदीभिःपञ्चापप्रदेश: शोभते। (iv) (9)…….ग्रहेषु पृथिवी अन्यतमः ग्रहः, तत्र भारतभूमिः विराजते।।
उत्तराणि:
(i) सप्तसु
(ii) त्रयः
(iii) पञ्चभिः
(iv) नवसु।

II. अड्कानां स्थाने संख्यावाचक विशेषणपदानि प्रयुज्य उत्तराणि उत्तरपुस्तिकायां लिखत
उत्सवे प्रायः (i) 100 जनाः उपस्थिताः आसन्। मञ्चे (ii) 4 विशिष्टाः अतिथयः आसन्। (iii) 10 छात्रैः स्वागतगानं गीतम् । (iv) 3 बालिकाभिः श्लोकपाठः कृतः।
उत्तराणि:
(i) शतं,
(ii) चत्वारः,
(iii) दशभिः,
(iv) तिसृभिः ।

III. अधोलिखित-अनुच्छेदे अड्कानां स्थाने संख्यावाचक-विशेषणानि प्रयुज्य उत्तराणि उत्तरपुस्तिकायां लिखत
वेदाः (i) ………..4………. सन्ति। पुराणानां संख्या (ii) ………..18………. अस्ति । रामायणे (iii) ………..7………. काण्डानि सन्ति। अस्य विपुलस्य साहित्यस्य कीर्तिः (iv) ……….10……….. दिक्षु व्याप्ता।
उत्तराणि:
(i) चत्वारः ,
(ii) अष्टादश,
(iii) सप्त,
(iv) दश।

IV. अधोलिखितवाक्येषु अड्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्ति संस्कृतेन कृत्वा पुनः उत्तरपुस्तिकायां लिखत
मम विद्यालये (i) ………..(12)….. कक्षाः सन्ति । तेषु प्रायः (ii) ………..(500)….. छात्राः पठन्ति । (iii) ………..(50)….. अध्यापकाः परिश्रमेण अस्मान् पाठयन्ति। गतवर्षे परीक्षापरिणामः (iv) ………..(90)….. प्रतिशतम् आसीत्।
उत्तराणि:
(i) द्वादश
(ii) पञ्चशतम्
(iii) पञ्चाशत्
(iv) नवतिः

V. अड्कानां स्थाने संस्कृत संख्यावाचक-विशेषणपदानि प्रयुज्य उत्तराणि उत्तरपुस्तिकायां लिखत
अस्माकं ग्रामे (i) ……….85………. कृषकाः सन्ति। तेषु ……….3………. (ii) ………. कृषकाः अस्मिन् वर्षे पारितोषिकं लब्धवन्तः। (iii) ………………… भगिन्यौ मङ्लगीतम् आगायताम्। (iv) ………1……… भगिनी जलपानव्यवस्थामकरोत् ।
उत्तराणि:
(i) 85 = पञ्चाशीतिः
(ii) 3 = त्रयः
(iii) 2 = द्वे
(iv) 1 = एका।

HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

VI. अधोलिखितानि वाक्यानि (अङ्कानां स्थाने) संस्कृतसंख्याविशेषणैः पूरयित्वा पुनः लिखत
प्रातःकाले भ्रमणाय अहं वाटिकां गच्छामि। तत्र (49) आम्रवृक्षाः सन्ति। जम्बूफलवृक्षाणां (76) वृक्षाः तथा च (11) निम्बवृक्षाः मध्ये च विशालः (1) पिप्पलः शोभते।
उत्तरम्:
प्रात:काले भ्रमणाय अहं वाटिकां गच्छामि। तत्र एकोनपञ्चाशत् आम्रवृक्षाः सन्ति । जम्बूफलवृक्षाणां षट्सप्ततिः वृक्षाः तथा च एकादश निम्बवृक्षाः मध्ये च विशालः एकः पिप्पल: शोभते।

VII. अधोदत्तेषु वाक्येषु अड्कानां स्थाने संस्कृतसंख्यावाचकविशेषणानि पूरयत
मम गृहस्य समीपे 3………… तरणताला: सन्ति। तत्र 1……… तरणप्रतियोगिता आयोजिता अभवत्। प्रतियोगितायाम् अस्याम् 30……….. बालिकाः 45……….. बालकाः च भागं गृहीतवन्तः।
उत्तरम्:
मम गृहस्य समीपे 3 त्रयः तरणतालाः सन्ति । तत्र 1 एका तरणप्रतियोगिता आयोजिता अभवत् । प्रतियोगितायाम् अस्याम् 30 त्रिंशत् बालिकाः 45 पञ्चचत्वारिंशत् बालकाः च भागं गृहीतवन्तः ।

VIII. अङ्कानां स्थाने संस्कृतसंख्यावाचक-विशेषणपदानि प्रयुज्य उत्तराणि लिखत
ग्रामस्य प्राथमिकपाठशालायां 20 छात्राः, 15 बालिकाः, 3 अध्यापकाः 2 अध्यापिके च प्रतिदिनम् स्वस्वकार्यं कुर्वन्ति ।
उत्तरम्:
ग्रामस्य प्राथमिकपाठशालायां विंशतिः छात्राः, पञ्चदश बालिकाः, त्रय: अध्यापका: द्वे अध्यापिके च प्रतिदिनम् स्वस्वकार्यं कुर्वन्ति।

IX. अङ्कानां स्थाने संस्कृत-संख्यावाचक-विशेषणपदानि प्रयुज्य उत्तराणि लिखत
विद्यालये दशमकक्षायां (i) 97 छात्राः संस्कृतविषये उत्तीर्णाः । तेषु (ii) (54) बालिकाः सन्ति । प्रथमे (iii) (4) बालिकाः (iv) (3) बालकाः च संस्कृत-अकादम्याः छात्रवृत्तिं लब्धवन्तः ।
उत्तर:
म्विद्यालये दशमकक्षायां (i) सप्तनवतिः छात्राः संस्कृतविषये उत्तीर्णाः । तेषु (ii) चतुःपञ्चाशत् बालिकाः सन्ति । प्रथमे (iii) चतस्रः बालिकाः (iv) त्रयः बालकाः च संस्कृत-अकादम्याः छात्रवृत्तिं लब्धवन्तः ।

HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

x. अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणपदानि प्रयुज्य उत्तराणि लिखत
वृक्षे (i) ……………………………….. । (ii) ……………………………….कोकिलाः स्थिताः। अकस्मात् (iii) …………………………….. कपोताः कुतश्चिद् उड्डीय समागताः। इदानीं वृक्षे। (iv) ………………26 ……………. पक्षिणः सन्ति।
उत्तरम्:
(i) चत्वारः
(ii) त्रयः/तिस्रः
(iii) नवदश/एकोनविंशतिः
(iv) षड्विंशतिः

XI. अङ्कानां स्थाने संस्कृतसंख्यावाचकविशेषणपदानि प्रयुज्य उत्तराणि लिखत
विद्यालये दशमकक्षायां (i) ………………..42……………………छात्राः संस्कृतं पठन्ति। तेषु । (ii) ……………………………बालिकाः सन्ति। गत वर्षे (iii) ……………………………. बालकौ (iv) ……………………. बालिकाः च छात्रवृत्तिं प्राप्नुवन्।
उत्तरम्:
(i) द्विचत्वारिंशत्
(ii) नवविंशतिः/एकोनत्रिंशत्
(iii) द्वौ
(iv) चतस्रः ।

HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

अभ्यासार्थम्

1. अधोदत्तेषु वाक्येषु अड्कानां स्थाने संस्कृत संख्यावाचकविशेषणानि पूरयत
(i) राज्ञः —4— पुत्राः आसन्।
(ii) एकदा –1—- वृद्धा अपतत् ।
(iii) तत्र —-2– मित्रे अवसताम् ।
(iv) विद्यालये —3— बालिकाः पठन्ति।

2. कोष्ठकात् शुद्धम् उत्तरं विचित्य रिक्तस्थानानि पूरयत
(i) अहम् —— पत्रम् लिखामि। (एकः / एका / एकम्)
(ii) ————- लोचनानि यस्य सः महादेवः । (त्रयः । तिस्रः । त्रीणि)
(iii) मम —— कर्णौ स्तः। (द्वौ / द्वे)
(iv) चित्रे ——- मृगाः सन्ति । (चत्वारः / चतस्रः / चत्वारि)

3. कोष्ठकात् शुद्धम् उत्तरं विचित्य रिक्तस्थानानि पूरयत.
(i) पाण्डवाः —— आसन्। (पञ्चाः / पञ्च / पञ्चानि)
(ii) गजस्य —— पादाः भवन्ति। । (चत्वारः / चतस्रः । चत्वारि)
(iii) गृहे —— मूषकौ धावतः । (द्वौ / द्वे)
(iv) त्र्यम्बकस्य ——- लोचनानि सन्ति। (त्रयः / त्रीणि / तिस्रः)

4. कोष्ठकात् शुद्धम् उत्तरं विचित्य रिक्तस्थानानि पूरयत
(i) मम कक्षायाम् —— सुन्दरं चित्रं अस्ति । (एक: / एकम् / एकेन)
(ii) पञ्चाननस्य —— मुखानि सन्ति। (पञ्चानि । पञ्च / पञ्चाः)
(iii) बलरामस्य —— भुजौ पाताम्। (द्वौ / द्वे)
(iv) ——- दण्डिप्रबन्धाः त्रिषु लोकेषु विश्रुताः । (त्रयः / त्रीणि / तिस्रः)

HBSE 10th Class Sanskrit व्याकरणम् संख्यावाचक शब्दः

5. कोष्ठकात् शुद्धम् उत्तरं विचित्य रिक्तस्थानानि पूरयत
(i) हस्ते………. अमुल्यः भवन्ति । (पञ्च/पञ्चाः/पञ्चानि)
(ii) वृक्षे ……… शुकौ स्तः। (द्वे। द्वौ)
(iii) पुरुषार्थाः …….. सन्ति। (चतस्रः/चत्वारि/चत्वारः)
(iv) सरोवरे ………. कमलानि विकसन्ति। (तिस्रः/त्रयः/त्रीणि)

6. अधोलिखितवाक्येषु अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्ति संस्कृतेन कृत्वा पुनः उत्तरपुस्तिकायां लिखत
मम विद्यालये (i) ………….. (12) ………… कक्षाः सन्ति। तेषु प्रायः (ii) …………. (500) ……………. छात्राः पठन्ति। (iii) …………….. (50) …………….. अध्यापकाः परिश्रमेण अस्मान् पाठयन्ति। गतवर्षे परीक्षा परिणामः (iv) …………… (90) ………….. प्रतिशत आसीत्।

7. अधोलिखितवाक्ये अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्ति संस्कृतेन कृत्वा पुनः उत्तरपुस्तिकायां लिखत
मम विद्यालये (1) ………….. प्रवेशद्वारं (3) ………… सहायकानि द्वाराणि (23) ………….. · अध्यापकाः (8) …………… परिचारकाः च सन्ति।

8. अधोलिखितवाक्ये अङ्कानां स्थाने संख्यावाचकविशेषणैः रिक्तस्थानपूर्ति संस्कृतेन कृत्वा पुनः उत्तरपुस्तिकायां लिखत
(क) अश्वस्य (4) ………………. पादाः सन्ति।
(ख) सप्ताहे (7) ……………… दिवसाः भवन्ति।
(ग) क्रीडाक्षेत्र (18) …………. मित्राणि क्रीडन्ति।
(घ) नरस्य हस्तौ (2) ……….. भवतः।

Leave a Comment

Your email address will not be published. Required fields are marked *