HBSE 8th Class Sanskrit Solutions Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

Haryana State Board HBSE 8th Class Sanskrit Solutions Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम् Textbook Exercise Questions and Answers.

Haryana Board 8th Class Sanskrit Solutions Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

अभ्यासः

Sanskrit Class 8 Chapter 4 सदैव पुरतो निधेहि चरणम् HBSE प्रश्न 1.
पाठे दत्तं सस्वरं गायत।
उत्तरम्:
शिक्षकसहायतया छात्रा: स्वयमेव कुर्वन्तुि।

HBSE 8th Class Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) स्वकीयं साधनं किं भवति?
(ख) पथि के विषमाः प्रखरा:?
(ग) सततं किं करणीयम्?
(घ) एतस्य गीतस्य रचयिता कः?
(ङ) सः कीदृशः कविः मन्यते?
उत्तरम्:
(क) स्वकीयबलम्/बलम्
(ख) पाषाणाः
(ग) ध्येय-स्मरणम्
(घ) श्रीधर-भास्कर-वर्णेकरः
(ङ) राष्ट्रवादी।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

सदैव पुरतो निधेहि चरणम् HBSE 8th Class Sanskrit प्रश्न 3.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
(निधेहि, विधेहि, जहीहि, देहि, भज, चल, कुरु)
यथा- त्वं पुरतः, चरणं निधेहि
(क) त्वं विद्यालयं _________।
(ख) राष्ट्रे अनुरक्तिं _________।
(ग) मह्यं जलं ________।
(घ) मूढ़ ! __________ धनागमतृष्णाम्।
(ङ) ________ गोविन्दम्।
(च) सततं ध्येयस्मरणं _________।
उत्तरम्:
(क) त्वं विद्यालयं चल
(ख) राष्ट्रे अनुरक्तिं विधेहि
(ग) मह्यं जलं देहि
(घ) मूढ़ ! जहीति धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु

प्रश्न 4.
मञ्जूषातः अव्ययपदानि चित्वार रिक्स्थानानि पूरयत-
(एव, खलु, तथा, परितः, पुरतः, सदा, विना)
(क) विद्यालयस्य _________ एकम् उद्यानम् अस्ति।
(ख) सत्यम् __________ जयते।
(ग) किं भवान् स्नानं कृतवान् _________?
(घ) सः यथा चिन्तयति ___________ आचरति।
(ङ) ग्रामं __________ वृक्षाः सन्ति।
(च) विद्यां ________ जीवन वृथा।
(छ) __________ भगवन्तं भज।
उत्तरम्:
(क) विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।
(ग) किं भवान् स्नानं कृतवान् खलु।
(घ) सः यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परितः वृक्षाः सन्ति।
(च) विद्यां विना जीवन वृथा।
(छ) सदा भगवन्तं भज।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

प्रश्न 5.
विलोमपदानि योजयत-
पुरतः – विरक्तिः
स्वकीयम् – आगमनम्
भीतिः – पृष्ठतः
अनुरक्तिः – परकीयम्
गमनम् – साहसः
उत्तरम्:
पुरतः – पृष्ठतः
स्वकीयम् – परकीयम्
भीतिः – साहसः
अनुरक्तिः – विरक्तिः
गमनम् – आगमनम्

प्रश्न 6.
लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत-
लट्लकारे – लोट्लकारे – विधिलिङ्लकारे
यथा- पठति – पठतु – पठेत्
खेलसि – ……….. – …………
खादन्ति – ……….. – …………
पिबामि – ……….. – …………
हसतः – ……….. – …………
नयामः
उत्तरम्:
खेलसि – खेल – खेले:
खादन्ति – खादन्तु – खादेयुः
पिबामि – पिबानि – पिबेयम्
हसता – हसताम् – हसेताम्
नयामः – नयाम – नयेम

प्रश्न 7.
अधोलिखितानि पदानि निर्देशानुसार परिवर्तयत-
यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – …………………..
राष्ट्र (चतुर्थी-एकवचने) – …………………..
पाषाण (सप्तमी-एकवचने) – …………………..
यान (द्वितीया-बहुवचने) – …………………..
शक्ति (प्रथमा-एकवचने) – …………………..
पशु (सप्तमी-बहुवचने) – …………………..
उत्तरम्:
पथिन् (सप्तमी-एकवचने) – पथि
राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय
पाषाण (सप्तमी-एकवचने) – पाषाणे
यान (द्वितीया-बहुवचने) – यानानि
शक्ति (प्रथमा-एकवचने) – शक्तिः
पशु (सप्तमी-बहुवचने) – पशूनाम्

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

प्रश्न 8.
उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-
यथा- पुरतः चरणं निधेहि। आम्
(क) निजनिकेतनं गिरिशिखरे अस्ति। …………
(ख) स्वकीयं बलं बाधकं भवति। …………
(ग) पथि हिंसाः पशवः न सन्ति। …………
(घ) गमनं सुकरम् अस्ति। …………
(ङ) सदैव अग्रे एव चलनीयम्। …………
उत्तरम्:
(क) निजनिकेतनं गिरिशखरे अस्ति। – आम्
(ख) स्वकीय बलं बाधकं भवति। – न
(ग) पथि हिंसाः पशवः न सन्ति। – न
(घ) गमनं सुकरम् अस्ति। – न
(छ) सदैव अग्रे एव चलनीयम्। – आम्

प्रश्न 9.
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
(क) परितः – पुरतः
(ख) नगः – नाग:
(ग) आरोहणम् – अवरोहणम्
(घ) विषमाः – समाः
उत्तरम्:
(क) परितः (सब तरफ) – गृहं परितः वृक्षाः सन्ति।
पुरतः (सामने) – विद्यालयस्य पुरतः शिवालयः शोभते।

(ख) नगः (पर्वत) – ‘नगः’ इत्यस्य पर्यायः अस्ति-पर्वतः।
नागः (नाग, सर्प) – शिवस्य कण्ठे नागः राजते।

(ग) आरोहणम् (चढ़ना) – पर्वते रात्रौ आरोहण न करणीयम्।
अवरोहणम् (उतरना) – सः शय्यातः अवरोहणं करोति।

(घ) विषमाः (टेढ़े-मेढ़े, असमान) – पर्वतीय-मार्गाः विषमाः भवन्ति।
समाः (समान, समतल) – समाः मार्गाः शोभन्ते।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

योग्यता-विस्तारः

न गच्छति इति नगः।
पतन् गच्छतीति पन्नगः।
उरसा गच्छतीति उरगः।
वसु धारयतीति वसुधा।
खे (आकाशे) गच्छति इति खगः। सरतीति सर्पः।

डॉ. श्रीधरभास्कर वर्णेकर (1918-2005 ई.) नागपुर विश्वविद्यालय में संस्कृत विभाग के अध्यक्ष थे। उन्होंने संस्कृत भाषा में काव्य, नाटक, गीत इत्यादि विधाओं की अनेक रचनाएँ की। तीन खण्डों में संस्कृत-वाङ्मय-कोश का भी उन्होंने सम्पादन किया। उनकी रचनाओं में ‘शिवराज्योदयम्’ महाकाव्य एवं ‘विश्कानन्दविजयम्’ नाटक सुप्रसिद्ध हैं।

प्रस्तुत गीत में पज्झटिका छन्द का प्रयोग है। इस छन्द के प्रत्येक चरण में 16 मात्राएँ होती हैं। हिन्दी में इसे चौपाई कहा जाता है।

मूलपाठः

1. चल चल पुरतो निधेहि चरणम्।
सदैव पुरतो निधेहि चरणम्।।

2. गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम्॥
बलं स्वकीयं भवति साधनम्।
सदैव पुरतो ………………….. ||

3. पथि- पाषाणा विषमाः प्रखराः।
हिंसाः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो ………………….. ||

4. जहीहि भीतिं भज भज शक्तिम्।
विधेहि राष्ट्र तथाऽनुरक्तिम्।।
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो ………………….. ||

अन्वयः
1. चल चल, पुरतः चरणं निधेहि। सदैव (सदा एव) पुरतः चरणं निधेहि।
2. निज-निकेतनं ननु गिरिशिखरे (विद्यते)। यानं विना एव नग-आरोहणम् (करोमि)। स्वकीयं बलं साधनं भवति। सदैव पुरतः …………………।
3. पथि विषमाः, प्रखरा: (च) पाषाणा: (वर्तन्ते।)। परितः हिंसाः, घोरा: (च) पशवः (विद्यन्ते)। यद्यपि गमनं खलु सुदुष्करम्। सदैव पुरतः ………………….।
4. भीतिम् इति जहि, शक्ति भज भज। तथा राष्ट्रे अनुरक्तिं विधेहि।

सतत ध्यये-स्मरणं कुरु कुरु। सदैव पुरतः चरणं विधेहि।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

सन्धिविच्छेदः
पुरतो निधेहि = पुरतः + निधेहि। विनैव = विना एव। नगारोहणम् = नग + आरोहणम्। सदैव – सदा एव। पाषाणा विषमा: = पाषाणा: विषमाः। परितो घोराः = परितः + घोराः। यद्यपि = यदि + अपि। जहीति = जहि + इति। तथानुरक्तिम् = तथा + अनुरक्तिम्।

पदार्थबोध:
सदैव = हमेशा (सर्वदैव, सदा)। पुरतः = आगे (अग्रे, अग्रत:)। निधेहि = रखो (वर्धस्व, कुरु)। गिरिशिखरे = पर्वत की चोटी पर (पर्वतशिखरे)। निजनिकेतनम् = अपना घर (वासः, स्वग्रहम्, स्वनिवासः)। विनैव (विना + एव) = बिना ही (ऋते एव)। नगः = पर्वत (गिरिः, पर्वतः)। स्वकीयम् = अपना (आत्मीयम्, निजम्, स्वम्)। पथि = मार्ग में (मार्गे)। पाषाणा: = पत्थर (प्रस्तराः)। विषमाः = टेढ़े-मेढ़े (कुटिलाः, असामान्याः)। प्रखराः = तीखे, तेज (तीक्ष्णा:)। हिंसाः = हिंसक (हिंसका:)। परितः = चारों ओर (अभितः, सर्वतः)। घोराः = भयंकर (भयंकराः, भयावहाः)। सुदुष्करम् = अत्यधिक कठिन (अतिकठिनम्)। जहि = छोड़ दो (त्यज्)। भज = भजो, जपो (जप)। विधेहि = करो (कुरु)। अनुरक्तिम् = स्नेह, प्रेम (स्नेहम्)। सततम् = लगातार (निरन्तरम्)। ध्येयस्मरणम् = उद्देश्य का स्मरण (लक्ष्यस्मरणम्)। कुरु = करो (कुरुष्व, सम्पादय)।

सरलार्थ:
1. चलो, चलो, आगे कदम बढाओ। सदैव आगे कदम बढ़ाओ।
2. मेरा निवास पर्वत की चोटी पर है। यान के बिना ही मैं पर्वतारोहण करता हूँ। अपना बल ही (मुख्य) साधन होता है। सदैव आगे कदम बढ़ाओ।
3. मार्ग में टेढ़े-मेढ़े और नुकीले पत्थर हैं। चारों तरफ भयंकर व हिंसक पशु हैं जबकि गमन बहुत कठिन है। (फिर भी) सदैव आगे कदम बढ़ाओ।
4. भय को त्याग दो। शक्ति को भजो (सेवन करो)। स्वदेश से अनुराग (प्रेम) करो। अपने लक्ष्य का निरन्तर ध्यान रखो। सदैव आगे कदम बढ़ाओ।

सदैव पुरतो निधेहि चरणम् Summary

सदैव पुरतो निधेहि चरणम् पाठ परिचयः

श्रीधरभास्कर वर्णेकर ओजस्विता के कवि हैं। प्रस्तुत गीत में चुनौतियों को स्वीकार करते हुए आगे बढ़ने का आह्वान किया है। वर्णकर एक राष्ट्रवादी कवि हैं। इस गीत के माध्यम से उन्होंने जन-जागरण तथा कर्मठता का सन्देश दिया है। सदैव सजग रहते हुए बढ़ते रहो।

Leave a Comment

Your email address will not be published. Required fields are marked *