HBSE 8th Class Sanskrit Solutions Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

Haryana State Board HBSE 8th Class Sanskrit Solutions Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता Textbook Exercise Questions and Answers.

Haryana Board 8th Class Sanskrit Solutions Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

बिलस्य वाणी न कदापि में श्रुता HBSE 8th Class Sanskrit प्रश्न 1.
‘उच्चारणं कुरुत-
कसि्ंमश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छुवा भयसन्त्रस्तमनसाम्
सिंहपदपद्धति: समाह्वानम् प्रतिध्वनिः
उत्तरम्:
शिक्षक सहायता स्वयमेव च शुद्धम् उच्चारणं कुरुत|

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

HBSE 8th Class Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता प्रश्न 2.
एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्‌?
(ख) गुहाया: स्वामी क: आसीत्‌?
(ग) सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत:?
(घ) हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
(ङ) गुहा केन प्रतिध्वनिता?
उत्तरम्:
(क) खरनखर:।
(ख) दधिपुच्छ: शृगाल:।
(ग) सूर्यास्तसमये।
(घ) भयसन्त्रस्तमनसाम्
(ङ) सिंहस्य गर्जनेनप्रतिध्वनिना।

प्रश्न 3.
मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पूरयतसदा बहिः दूरं तावत् तर्हि तदा |
(क) यदा दशवादनं भवति …………….. छात्राः विद्यालयं गच्छन्ति।
(ख) सूर्यः पूर्वदिशायां …………….. उदेति।
(ग) शृगालः गुहायाः …………….. आसीत्।
(घ) स च यावत् पश्यति, …………….. सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि ततः …………….. पलायमानः अपठत्।
(च) यदि सफलताम् इच्छसि …………….. आलस्यं त्यज।
उत्तरम्:
(क) यदा दशवादनं भवति तदा छात्राः विद्यालय गच्छन्ति।
(ख) सूर्यः पूर्वदिशायां सदा उदेति।
(ग) शृगालः गुहायाः बहिः आसीन्।
(घ) स च यावत् पश्यति, तावन् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि ततः दूर पला मानः अपठत्।
(च) यदि सफलताम् इच्छसि तहि आलस्यं त्यज।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

मूलपाठः

कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधातः न किञ्चिदपि आहार प्राप्तवान्। ततः सूर्यास्तसमये एका महतीं गुहां दृष्ट्वा सः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि।

बिल! भो बिल! किं न स्मरसि, यन्मया त्वया सह समयः कृतोऽस्ति यत् यदाहं बाह्यतः प्रत्यागमिष्यामि तदा त्वं माम् आकारयिष्यसि? यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीय बिलं यास्यामि इति।”
अथ एतच्छ्रुत्वा सिंहः अचिन्तयत्-“नूनमेषा गुहा स्वामिनः सवा समाह्वानं करोति। परन्तु मद्भयात् न किञ्चित् वदति।”

अथवा साध्विदम् उच्यते-
(1) भयसन्त्रस्तमनसा हस्तपादाविकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।।
तवहम् अस्य आह्वानं करोमि। एवं सः बिले प्रविश्य मे भोज्यं भविष्यति। इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्। सिंहस्य उच्चगर्जन-प्रतिध्वनिना सा गुहा उच्चैः शृगालम् आह्वयत्। अनेन अन्येऽपि पशवः भयभीताः अभवन्। शृगालोऽपि ततः दूरं पलायमानः इममपठत-

(2) अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य वाणी न कदापि मे श्रुता।

अन्वयः –
(1) भय-सन्त्रस्तमनसां हस्त-पादाधिकाः न प्रवर्तन्ते। वाणी च अधिक : वेपथुः भवेत्।
(2) यः अनागतं कुरुते सः शोभते। यः अनागतं न करोति सः शोच्यते। अत्र वने संस्थस्य (मे) जरा समागता। मे बिलस्य वाणी कदापि न श्रुता।

सन्धिविच्छेद: –
कस्मिंश्चित् = कस्मिन् + चित्। इतस्ततः – इतः + ततः। क्षुधार्तः = क्षुधा + भार्तः। किञ्चिदपि – किम् + चित् + अपि। सूर्यास्त = सूर्य + अस्त। कोऽपि = कः + अपि। अत्रैव – अत्र + एव। निगूढो भूत्वा – निगूढः + भूत्वा। स च – सः + च। बहिरागता = बहिः + आगता। विनष्टोऽस्मि = विनष्टः + अस्मि। अस्तीति = अस्ति + इति। यन्मया = यत् + मया। कृतोऽस्ति = कृतः + अस्ति। यदाहम् – यदा + अहम्। प्रत्यागमिष्यामि = प्रति + आगमिष्यामि। एतच्छ्रुत्वा – एतत् + श्रुत्वा। परन्तु = परम् + तु। मद्भयात् = मत् + भयात्। किञ्चित् – किम् + चित्। साध्विदम् = साधु + इदम्। वेपथुश्चाधिको भवेत् = वेपथुः + च + अधिकः + भवेत्। तदहम् – तत् + अहम्। अन्येऽपि – अन्ये + अपि। शृगालोऽपि – शृगालः + अपि। करोत्यनागतम् = करोति + अनागतम्। वनेऽत्र – वने + अत्र। कदापि = कदा + अपि।

संयोगः –
कर्तुमारब्धः = कर्तुम् + आरब्धः। नूनमेषा – नूनम् + एषा। समाह्वानम् = सम् + आह्वानम्। आह्वानमकरोत् = आह्वानम् + अकरोत्। अनागतम् – अन् + आगतम्।

HBSE 8th Class Sanskrit Solutions Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

पदार्थबोध: –
किस्मिंश्चित् – किसी (कस्मिश्चन)। कदाचित् – किसी समय (एकदा, कदाचन)। परिभ्रमन् । घूमता हुआ (पर्यटन्)। क्षुधार्तः – भूख से व्याकुल (बभुक्षुः, क्षुधापीडित:)। आहारम् = भोजन (भोजनम्, अशनम्)। महती गुहाम् – बड़ी गुफा को (विशाल गुहाम्, बृहद्गुहाम्)। दृष्ट्वा – देखकर (विलोक्य, आलोक्य, अवलोक्य)। नूनम् – अवश्य ही (अवश्यमेव, खलु)। निगूढो भूत्वा = छिपकर (तिरोभूय)। अन्तरे – बीच में (मध्ये, अन्तराले)। सिंहपदपद्धतिः – शेर के पैरों के चिह्न (सिंहचरण पद्धतिः)। तर्कयामि – सोचता हूँ (चिन्तयामि)। विचिन्त्य – सोचकर (विचार्य, तर्कयित्वा)। रवम् = आवाज़ को (शब्दम्, ध्वनिम्)। समयः = शर्त, समझौता (नियमः, पण:)। बाह्यतः = बाहर से (बाह्यपक्षात्)। आकारयिष्यसि – तुम पुकारोगे (शब्दापयिष्यसि)। यास्यामि = जाऊँगा (गमिष्यामि)। एतच्छ्रुत्वा – यह सुनकर (एतदाकर्ण्य)। उच्यते – कहा जाता है (कथ्यते)। भयसन्वस्तमनसाम् – डरे हुए मन वालों का (भयभीतचेतसाम्)। वेपथुः = कम्पन (कम्पनम्)। विचार्य – सोचकर (विचिन्त्य)। सहसा – एकाएक (अकस्मात्)। अनागतम् – आने वाले (दु:ख) को (न आगतम्)। श्रुता – सुनी (आकर्णिता)।

सरलार्थ: –
किसी वन में खरनखर नाम का शेर रहता था। किसी समय भूख से पीड़ित होते हुए. इधर-उधर घूमते हुए उसे कोई भी भोजन नहीं मिला। इसके बाद सन्ध्या के समय एक विशाल गुफा को देखकर उसने सोचा-“निश्चय ही इस गुफा में रात में कोई जीव आता है। इसलिए यहीं छिपकर बैठता हूँ” ऐसा।

इसी बीच गुफ़ा का स्वामी दधिच्छ नाम वाला गीदड़ (वहाँ) आ गया तथा उसने जब (ध्यान से) देखा तो शेर के पैरों के चिह्न गुफा में प्रवेश करते हुए दिखे, बाहर की ओर आते हुए नहीं दिखे। गीदड़ ने सोचा-“अरे मैं तो मारा गया। निश्चय ही इस गुफा में शेर है, ऐसा सोचता हूँ। तो क्या करूँ?”. ऐसा सोचकर (उसने) दूर से ही बोलना शुरू कर दिया-“हे गुफा! हे गुफा! क्या तुम्हें स्मरण है? कि मेरा तुम्हारे साथ समझौता किया हुआ है-कि जब मैं बाहर से लौटूंगा तो तुम मुझे बुलाओगी? यदि तुम मुझे नहीं बुलाती हो तो मैं दूसरी गुफा में चला जाऊँगा, ऐसा।”

इसके बाद यह सुनकर शेर ने सोचा- “निश्चय ही यह गुफा (अपने) स्वामी को पुकारा करती है। परन्तु (यह गुफा) मेरे भय से कुछ नहीं बोल रही है।”

अथवा यह उचित कहा गया है-
(1) भय से डरे हुए मन वाले लोगों के हाथ-पैर आदि क्रियाशील नहीं हो पाते हैं (उनकी) वाणी भी अधिक काँपने लगती है। तो मैं इसे पुकारता हूँ। इस तरह वह बिल (गुफा) में प्रवेश करके मेरा भोजन बन जाएगा। ऐसा विचार करके शेर अचानक गीदड़ को पुकारता है। शेर की ऊँची गर्जना की प्रतिध्वनि द्वारा उस गुफा ने जोर-से गीदड़ को पुकारा। इससे दूनरे भी पशु भयभीत हो गए। गीदड़ ने भी वहाँ से दूर भागते हुए यह पढ़ा (कहा)-

(2) जो भावी दु:ख को सोच लेता है, वह शोभा पाता है। जो भावी दु:ख को नहीं सोचता है, उसे शोक करना पड़ता है। इस वन में रहते हुए मेरा बुढ़ापा आ गया। मैंने बिन (गुफा) की वाणी कभी नहीं सुनी।

बिलस्य वाणी न कदापि में श्रुता Summary

बिलस्य वाणी न कदापि में श्रुता पाठ-परिचयः

संस्कृत के प्रसिद्ध कथाग्रन्थ ‘पञ्चतन्त्रम्’ को कौन नहीं जानता है? इसकी कथाएँ न केवल भारत अपितु विश्व के भी जनमानस में रची-बसी हुई हैं। प्रस्तुत पाठ ‘पञ्चतन्त्र’ के तृतीय तन्त्र ‘काकोलूकीयम्’ से संकलित है। पञ्चतन्त्र के मूल लेखक विष्णुशर्मा हैं। इसमें पाँच खण्ड हैं जिन्हें ‘तन्त्र’ कहा गया है। इनमें गद्य-पद्य रूप में कथाएँ दी गयी हैं जिनके पात्र मुख्यतः पशु-पक्षी हैं। अत्यधिक रोचक कथाओं के माध्यम से नीतिकार ने बहुमूल्य शिक्षाओं को मनोहारी हार के रूप में गूंथकर विश्व पर उपकार किया है।

Leave a Comment

Your email address will not be published. Required fields are marked *