HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 7 बकस्य प्रतिकारः

अभ्यास:

बकस्य प्रतिकारः HBSE 6th Class Sanskrit Chapter 7 प्रश्न 1.
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्शानं पूरयत-
अद्य, अपि, प्रातः, कदा, सर्वदा, अधुना।
(क) ………………… भ्रमणं स्वास्थ्याय भवति।
(ख) ………………… सत्यं वदा
(ग) ………………… मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् ………………… तेन सह गच्छामि।
(ङ) ……………….. विज्ञानस्य युगः अस्ति।
(च) …………………. रविवासरः अस्ति।
उत्तरम्:
(क) प्रात:
(ख) सर्वदा
(ग) कदा
(घ) अपि
(ङ) अधुना
(च) अद्य

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः

Bakasya Pratikar Chapter 7 HBSE 6th Class Sanskrit प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
(क) शृगालस्य मित्रं कः आसीत्?
(ख) स्थालौतः कः भोजनं न अखाद?
(ग) बकः शृगालाय भोजने किम् अयच्छत्?
(घ) शृगालस्य स्वभावः कीदृशः भवति?
उत्तरम्:
(क) शृगालस्य मित्रं बकः आसीत्।।
(ख) स्थालीतः बकः भोजनं न अखादत्।
(ग) बकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।
(घ) शृगालस्य स्वभावः कुटिलः भवति।

Chapter 7 Bakasya Pratikar HBSE 6th Class Sanskrit प्रश्न 3.
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-
यथा- शत्रुः – मित्रम्
सुखदम् – ————-
दुर्व्यवहारः – ————-
शत्रुता – ————-
सायम् – ————-
अप्रसन्न: – ————-
असमर्थः – ————-
उत्तरम्:
सुखदम् – दुःखदम्
दुर्व्यवहारः – सद्व्यवहारः
शत्रुता – मित्रता
सायम् – प्रातः
अप्रसन्न: – प्रसन्नः
असमर्थः – समर्थः

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 7 बकस्य प्रतिकारः

प्रश्न 4.
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- ।।
मनोरथैः पिपासितः उपायम् स्वल्पम् पाषाणस्य कार्याणि उपरि सन्तुष्टः पातुम् इतस्ततः कुत्रापि
एकदा एकः काकः (i) ………… आसीत्। सः जलं पातुम् (ii) ………… अभ्रमत्। परं (iii) ………… जलं न प्राप्नोत्। अन्ते सः एक घटम् अपश्यत्। घटे (iv) ………… जलम् आसीत्। अतः सः जलम् (v) ………… असमर्थः अभवत्। सः एकम् (vi) ………… अचिन्तयत्। सः (vii) ………… खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् (viii) ………… आगच्छत्। काक: जलं पीत्वा (ix) ………… अभवत्। परिश्रमेण एव (x) ………… सिध्यन्ति न तु (xi) …………… ।
उत्तरम्:
(i) पिपासितः (ii) इतस्तत: (iii) कुत्रापि (iv) स्वल्पम् (v) पातुम् (vi) उपायम् (vii) पाषाणस्य (viii) उपरि (ix) सन्तुष्टः (x) कार्याणि (xi) मनोरथैः।

प्रश्न 5.
तत्समशब्दान् लिखत-
यथा- सियार – शुगालः
(i) कौआ – ————
(ii) मक्खी – ————
(iii) बंदर – ————
(iv) बगुला – ————
(v) चोंच – ————
(vi) नाक – ————
उत्तरम्:
(i) कौआ – काकः
(ii) मक्खी – मक्षिका
(iii) बंदर – वानरः
(iv) बगुला – बकः
(v) चोंच – चञ्चुः
(vi) नाक – नासिका।

Leave a Comment

Your email address will not be published. Required fields are marked *