HBSE 11th Class Sanskrit Solutions Shashwati Chapter 7 सन्ततिप्रबोधनम्

Haryana State Board HBSE 11th Class Sanskrit Solutions Shashwati Chapter 7 सन्ततिप्रबोधनम् Textbook Exercise Questions and Answers.

Haryana Board 11th Class Sanskrit Solutions Shashwati Chapter 7 सन्ततिप्रबोधनम्

HBSE 11th Class Sanskrit सन्ततिप्रबोधनम् Textbook Questions and Answers

1. संस्कृतेन उत्तरं दीयताम्
(क) भारतानां माता कं विलोक्य भृशं क्रन्दति?
(ख) रजन्यां गूढा माता कैः विनष्टा?
(ग) के उत्तिष्ठन्तु?
(घ) पुत्रक! केषां भारतानां माता अस्मि?
(ङ) कः भारतपुत्रान् नाशयितुं शक्तः?
(च) ते (शूराः) केन विशुद्धवीर्याः आसन् ?
(छ) त्वं परस्य शौरेः किम् असि?
(ज) कविना कुत्रत्याः कुत्रत्याः शूराः आयन्ते?
(झ) मदीया यवनाः कम् अर्चयन्ति?
(ञ) सर्वान् तनयान् का आह्वयति?
उत्तराणि:
(क) भारतानां माता सान्द्रं तमिस्रावृत्तम् आर्यखण्डं विलोक्य भारतमाता क्रन्दति।
(ख) रजन्यां गूढा माता अरिभिः विनष्टा।
(ग) भारतीयाः सुप्तसिंहाः उत्तिष्ठन्तु।
(घ) पुत्रक! सनातनानां भारतानां माता अस्मि।
(ङ) विपक्षः भारतपुत्रान् नाशयितुं शक्तः।
(च) ते शूराः ब्रह्मचर्येण विशुद्धवीर्याः आसन्।
(छ) ते परस्य शौरेः तेजोऽसि।
(ज) कविना अवन्त्यः, मगधाः, कलिङ्गाः कुरुसिन्धवादयः सम्पूर्ण देशतः शूराः आह्वयन्ते।
(झ) मदीयाः यवनाः एकमूर्ति (निराकार परमेश्वरम्) अर्चयन्ति।
(ञ) सर्वान् तनयान् भारतमाता आह्वयति।

2. हिन्दी भाषया आशयं लिखत
(क) गूढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम् ।
(ख) भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥
उत्तराणि:
(क) आशय-प्रस्तुत श्लोकांश महर्षि अरविन्द घोष विरचित ‘भवानी भारती’ नामक खण्डकाव्य में से संकलित पाठ ‘सन्ततिप्रबोधनम्’ में से उद्धृत है। इस श्लोकांश का आशय यह है कि छिपी हुई घने अंधकार से आछन्न भयावनी रात में शत्रुओं ने भारतमाता को नष्ट किया है, जिसके कारण यह भारत माता बहुत दुःखी होती हुई विलाप कर रही है। वह भारतीय वीरों को पुकार रही है कि हे वीरो! मुझे इस दुःखमय स्थिति से आजाद करो।

(ख) आशय प्रस्तुत श्लोकांश महर्षि अरविन्द घोष विरचित ‘भवानी भारती’ नामक खण्डकाव्य में से संकलित पाठ ‘सन्ततिप्रबोधनम्’ में से उद्धृत है। इस श्लोक का आशय यह है कि अरे सोए हुए शेरो! उठो-उठो, मैं जाग गई हूँ, धनुष कहाँ है, तलवार कहाँ है? वस्तुतः भारतमाता भवानी के रूप में भारत की सन्तानों में वीरता की भावना जागृत कर रही है। वह उन्हें विश्वास दिलाते हुए कहती है कि तुम्हें शत्रुओं से डरने की आवश्यकता नहीं, मैं तुम्हारे साथ हूँ।

HBSE 11th Class Sanskrit Solutions Chapter 7 सन्ततिप्रबोधनम्

3. रिक्तस्थानानि पूरयत
(क) भारतानां विनष्टा माता ……………….।
(ख) भो पुत्रक! ……… , ……… , ………. माताऽस्मि।
(ग) भो! उत्तिष्ठ ……………… सर्जय।
(घ) अहं माता …………….. आह्वये।
(ङ) ये …………… शृण्वन्तु।
उत्तराणि:
(क) भारतानां विनष्टा माता भृशं क्रन्दति
(ख) भो पुत्रक! सनातनानां भारतानां माताऽस्मि।
(ग) भो! उत्तिष्ठ अग्नीन् सर्जय।
(घ) अहं माता तनयान् आह्वये।
(ङ) ये चैकमूर्तिं शृण्वन्तु।

4. अधोलिखितेषु विशेषणविशेष्ययोः समुचितं मेलनं कुरुत

विशेषणम् विशेष्यम्
(क) क्रूरा कुलानि
(ख) विनष्टा धरित्र्याम्
(ग) सनातनानि खड्गः
(घ) समृद्धिमत्यामू माता
(ङ) निशितः तनयान्
(च) सर्वान् शतघ्नी

उत्तराणि:

(क) क्रूरा शतघ्नी
(ख) विनष्टा माता
(ग) सनातनानि कुलानि
(घ) समृद्धिमत्याम् धरित्र्याम्
(ङ) निशितः खड्गः
(च) सर्वान् तनयान्

5. अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत
उत्तिष्ठ, सर्जय, क्व, सुप्तसिंहा, माता, शत्रून्, रक्ष, बङ्गाः अर्चन्ति, आह्वये।
उत्तराणि:

शब्द अर्थः वाक्य-प्रयोगंग
(क) उत्तिष्ठ उठो भोः! उत्तिष्ठ निजकार्यं कुरु।
(ख) सर्जय सृजन करो भो:! अग्नीन् सर्जय।
(ग) क्व कहाँ तव खड्ग क्व अस्ति ?
(घ) सुप्तसिंहा सोते हुए शेरो भोः। सुप्तसिंहाः उत्तिष्ठ।
(ङ) माता माँ अहं भारत माता अस्मि।
(च) शत्रून् शत्तुओं को हुताशनेन शत्रून् दहन नटस्व ।
(छ) रक्ष रक्षा करो स्वदेशं रक्ष।
(ज) बड्गा: बंगाल प्रदेश के निवासी बड़ाः शूराः, शृणुत।
(झ) अर्चन्ति अर्चना करते हैं वीराः भारत मातरम् अर्चयन्ति।
(ग) आहूवये पुकारती हूँ अहं पुत्रान् आह्वये।

6. विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत
(क) बालिका …………….. स्वपिति (रजनी, सप्तमीविभक्तिः , एकवचनम्)
(ख) हे वीर! ……………. उत्तिष्ठ (युद्ध, चतुर्थीविभक्तिः , एकवचनम्)
(ग) ते ……………. आर्याः जाताः। (तपस्, तृतीयाविभक्तिः , बहुवचनम्)
(घ) माता ……………… पुत्रान् आह्वयति (सर्व, द्वितीयाविभक्तिः , बहुवचनम्)
(ङ) शूराः ……………… वसन्ति। (पञ्चनद, सप्तमीविभक्तिः , बहुवचनम्)
उत्तराणि:
(क) बालिका रजन्यां स्वपिति।
(ख) हे वीर! युद्धाय उत्तिष्ठ।
(ग) ते तपोभिः आर्याः जाताः।
(घ) माता सर्वान् पुत्रान् आह्वयति ।
(ङ) शूराः पञ्चनदेषु वसन्ति।

7. अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेदं वा कुरुत
(क) सनातनानि + आह्वय = …………
(ख) जयोऽस्तु = ……….. + ………..
(ग) भासुराः + ते = ………….
(घ) शुशुभुर्धरित्र्याम् = ……….. + …………..
(ङ) जागृतास्मि = ……….. + …………..
(च) स्थितेन + एव = ………….
(छ) अस्ति + एव = ………….
उत्तराणि:
(क) सनातनानि + आह्वय = सनातनान्यावय
(ख) जयोऽस्तु = जय + अस्तु
(ग) भासुराः + ते = भासुरास्ते
(घ) शुशुभुर्धरित्र्याम् = शुशुभुः + धरित्र्याम्
(ङ) जागृतास्मि = जागृता + अस्मि
(च) स्थितेन + एव = स्थितेनैव
(छ) अस्ति + एव = अस्त्येव

8. अधोलिखितस्य श्लोकस्य अन्वयं कुरुत
माताऽस्मि भो! पुत्रक! भारतानां
कुलानि युद्धाय जयोऽस्तु नो भीः।
भो जागृतास्मि क्व धनुः क्व खड्गः
उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥
उत्तरम्:
अन्वय-भोः सुप्तसिंहाः! युद्धाय उत्तिष्ठत उत्तिष्ठत! (अहं) जागृता अस्मि धनुः क्व खड्गः क्व भारतानां सनातनानि कुलानि आह्वय, भीः नो, जयः अस्तु।

HBSE 11th Class Sanskrit Solutions Chapter 7 सन्ततिप्रबोधनम्

9. अधोलिखितेषु अलङ्कारं निर्दिशत
(क) सहस्रसूर्या इव भासुरास्ते
समृद्धिमत्यां शुशुभुर्धरित्र्याम्।
(ख) भो भो अवन्त्यो मगधाश्च बङ्गाः
अङ्गाः कलिङ्गाः कुरुसिन्धवश्च ॥
उत्तरम्:
(क) अस्मिन् श्लोके उपमा अलंकारः अस्ति।
(ख) अस्मिन् श्लोके अनुप्रासः अलंकारः अस्ति।

10. अधोलिखिते श्लोके प्रयुक्तस्य छन्दसः नाम लिखत
ते ब्रह्मचर्येण विशुद्धवीर्याः
ज्ञानेन ते भीमतपोभिरार्याः।
सहस्रसूर्या इव भासुरास्ते
समृद्धिमत्यां शुशुभुरित्र्याम् ॥
उत्तरम्:
अस्मिन् श्लोके ‘उपजाति छन्दः अस्ति यतोति अस्य श्लोकस्य प्रथम, द्वितीय चरणे ‘इन्द्रवज्रा’ छन्दः अस्ति, तृतीये, चतुर्थ चरणे च ‘उपेन्द्रवज्रा’ छन्दः अस्तिः।

योग्यताविस्तारः

I. (क) अधोलिखितानां सूक्तीनां सन्ततिप्रबोधनम् इति पाठेन भावसाम्यम् अनुसन्धाय तुलना कार्या
(क) उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
(ख) माता भूमिः पुत्रोऽहं पृथिव्याः।
(ग) शूरस्य मरणं तृणम्।
(घ) अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥
(ख) महाभारते विदुरायाः सन्देशेन सन्ततिप्रबोधनस्य भावसाम्यं प्रतिपादयत।
भावसाम्य:
(क) सनातनान्याह्वय भारतानां, कुलानि युद्धाय, जयोऽस्तु नो भीः।
भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।

(ख) माताऽस्मि भो! पुत्रक! भारतानां, सनातनानां त्रिदशप्रियाणाम्।
शक्तो न यान् पुत्रः विधिर्विपक्षः कालोऽपि नो नाशयितुं यमो वा।

(ग) कुलानि युद्धाय, जयोऽस्तु नो भीः।।

(घ) ते ब्रह्मचर्येण विशुद्धवीर्याः ज्ञानेन ते भीमतपोभिरार्याः ।
सहस्रसूर्या इव भासुरास्ते, समृद्धिमत्यां शुशुभुर्धरित्र्याम् ॥

(ख) महाभारते विदुरायाः सन्देशेन सन्ततिप्रबोधनस्य भावसाम्यं प्रतिपादयत प्राध्यापकस्य निर्देशेन छात्रः स्वयंमेव कुरुत।

HBSE 11th Class Sanskrit सन्ततिप्रबोधनम् Important Questions and Answers

अतिरिक्त प्रश्नोत्तराणि

I. अधोलिखितान् श्लोकान् पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि संस्कृतेन लिखत ।
(निम्नलिखित श्लोकों को पढ़कर नीचे दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए)

(1) माताऽस्मि भो! पुत्रक! भारतानां
सनातनानां त्रिदशप्रियाणाम्।
शक्तो न यान्पुत्र विधिर्विपक्षः
कालोऽपि नो नाशयितं यमो वा ॥
(i) पुत्रक! केषां भारतानां माता अस्मि?
(ii) सर्वान् तनयान् का आह्वयति?
(iii) कः भारतपुत्रान् नाशयितुं न शक्तः?
उत्तराणि:
(i) पुत्रक! सनातनानां भारतानां माता अस्मि।
(ii) सर्वान् तनयान् भारत माता आह्वयति।
(ii) विपक्षः भारतपुत्रान् नाशयितुं न शक्तः।

2. ते ब्रह्मचर्येण विशुद्धवीर्याः
ज्ञानेन ते भीमतपोभिरार्याः।
सहस्रसूर्या इव भासुरास्ते
समृद्धिमत्यां शुशुभुरित्र्याम् ॥

(i) ते शूराः केन विशुद्धवीर्याः आसन्?
(i) ते कुत्र शुशुभः?
(iii) कीदृशाः के शुशुभुः
उत्तराणि:
(i) ते शूराः ब्रह्मचर्येण विशुद्धवीर्याः आसन्।
(ii) ते धरित्र्यां शुशुभः।
(iii) सहस्रसूर्याः इव भासुराः विशुद्धवीर्याः आर्याः शुशुभुः।

3. ये केचिदर्चन्ति ननु त्रिमूर्ति
ये चैकमूर्ति यवना मदीयाः।
माताळह्वये वस्तनयान्हि सर्वान्
निद्रां विमुञ्चध्वमये शृणुध्वम् ॥

(i) के त्रिमूर्तिं अर्चयन्ति?
(ii) एक मूर्ति के अर्चयन्ति?
(iii) सर्वान् भारतीयान् का आह्वयति?
उत्तराणि:
(i) भारतीयाः त्रिमूर्ति अर्चयन्ति।
(ii) एकमूर्ति यवनाः अर्चयन्ति।
(iii) सर्वान् भारतीयान् भारतमाता आह्वयति।

II. अधोलिखित रेखांकित पदानि आधृत्य संस्कृतेन प्रश्न निर्माणं कुरुत
(निम्नलिखित रेखांकित पदों को देखकर संस्कृत में प्रश्न निर्माण कीजिए)
(क) अहं भारतानां माता अस्मि।
(ख) परस्य शौरेः त्वं तेजोऽसि।
(ग) जयः अस्तु नो भीः।
(घ) ते भासुराः सहस्रसूर्याः इव धरित्र्यां शुशुभुः।
उत्तराणि:
(क) अहं केषां माता अस्मि?
(ख) परस्य शौरेः त्वं कः असि?
(ग) कः अस्तु नो भीः?
(घ) ते भासुराः के इव धरित्र्यां शुशुभुः?

बहुविकल्पीय-वस्तुनिष्ठ प्रश्नाश्च

III. अधोलिखित दश प्रश्नानां प्रदत्तोत्तरविकल्पेषु शुद्धविकल्पं लिखत
(निम्नलिखित दस प्रश्नों के दिए गए विकल्पों में से शुद्ध विकल्प लिखिए)

1. अहं केषां माता अस्मि?
(A) भरतानां
(B) जनानां
(C) भारताना
(D) सर्वेषां
उत्तरम्:
(C) भारतानां

2. मदीयाः भारतीयाः कम् अर्चयन्ति?
(A) ईश्वरं
(B) त्रिमूर्ति
(C) परमेश्वरं
(D) एक मूर्ति
उत्तरम्:
(B) त्रिमूर्ति

3. ‘अस्त्येव’ अस्य सन्धिविच्छेदः अस्ति
(A) अस्ति + एव
(B) असि + तेव
(C) अस् + त्येव
(D) अस्य + तेव
उत्तरम्:
(A) अस्ति + एव

4. ‘जागृता + अस्मि’ अत्र संधियुक्त पदम् अस्ति
(A) जागृताऽस्मी
(B) जागृतास्मि
(C) जागृतआस्मि
(D) जागृतअस्मि
उत्तरम्:
(B) जागृतास्मि

HBSE 11th Class Sanskrit Solutions Chapter 7 सन्ततिप्रबोधनम्

5. ‘भारतमाता’ इति पदस्य विग्रहः अस्ति
(A) भारतं च मातां च
(B) भारतनां च माताः
(C) भारतानां माता
(D) भारताः माता
उत्तरम्:
(C) भारतानां माता

6. ‘विशुद्धवीर्याः’ अत्र कः समासः?
(A) अव्ययीभावः
(B) द्वंद्वः
(C) बहुव्रीहिः
(D) तत्पुरुषः
उत्तरम्:
(C) बहुव्रीहिः

7. ‘सर्व + द्वितीया विभक्ति + बहुवचन’ अत्र निष्पन्न रूपम् अस्ति
(A) सर्वम्
(B) सर्वान्
(C) सर्वोः
(D) सर्वाः
उत्तरम्:
(B) सर्वान्

8. ‘विलोक्य’ इति पदे कः प्रत्ययः?
(A) शत्
(B) क्त
(C) ल्यप्
(D) घञ्
उत्तरम्:
(C) ल्यप्

9. ‘धरित्र्याम्’ इति पदे कः कारकः?
(A) कः
(B) सम्प्रदानः
(C) अधिकरणः
(D) अपादानः
उत्तरम्:
(C) अधिकरणः

10. ‘जननी’ इति पदस्य पर्यायपदं किम्?
(A) भारतं
(B) पृथ्वी
(C) माता
(D) धरित्री
उत्तरम्:
(C) माता

IV. निर्देशानुसारं रिक्तस्थानानि पूरयत
(निर्देश के अनुसार रिक्त स्थान को पूरा कीजिए)

(क)
(i) ‘मगधाश्च’ अस्य सन्धिविच्छेदः …………. अस्ति ।
(i) ‘क्रूरा शतघ्नी’ इति पदे विशेषणपदम् ……………….. अस्ति ।
(iii) ‘निशितः खड्गः’ इति पदे विशेष्यपदम् ……………. अस्ति।
उत्तराणि:
(क) (i) मगधाः + च,
(ii) क्रूरा,
(iii) खड्गः

(ख)
(i) ‘नाश् + तुमुन्’ अत निष्पन्नं रूपम् ………….. अस्ति ।
(ii) ‘नाशयितुम्’ इति पदस्य विलोम पदम् ……………… वर्तते।
(iii) ‘त्रिदशप्रियाणाम्’ इति पदस्य पर्याय पदम् …………. वर्तते।
उत्तराणि:
(i) नाशयितुम्,
(ii) रक्षितुम्,
(iii) देवानाम्।

(ग) अधोलिखितपदानां संस्कृत वाक्येषु प्रयोगं करणीयः
(निम्नलिखित पदों का संस्कृत बाक्यों में प्रयोग कीजिए)
(i) निशितः,
(ii) धरित्र्यां,
(ii) तनयान्।
उत्तराणि:
(i) निशितः (अत्यन्त तेज)-वीरस्य खड्गः निशितः भवति।
(ii) धरित्र्यां (पृथ्वी पर)-धरित्र्यां सर्वत्र हरीतिमा विद्यते।
(iii) तनयान् (पुत्रों को)-भारतमाता तनयान् आह्वयति।

श्लोकों के सरलार्थ एवं भावार्थ

1. सान्द्रं तमिस्रावृतमार्तमन्धं
विलोक्य तद्भारतमार्यखण्डम् ॥
गूढा रजन्यामरिभिर्विनष्टा
माता भृशं क्रन्दति भारतानाम् ॥1॥

अन्वय-रजन्यां गूढा अरिभिः विनष्टा भारतानां माता सान्द्रं तमिस्रा आवृत्तम आर्तम् अन्धम् आर्यखण्डं तत् भारतं विलोक्य भृशं क्रन्दति।

शब्दार्थ सान्द्रं = गहन, (सघन)। तमिस्रा आवृत्तम् = ढका हुआ। आर्तम् = दुखी। विलोक्य = देखकर। गूढा = छुपी हुई (डूबी हुई)। रजन्यां = रात्रि में। अरिभिः = दुश्मनों से। भृशं = बहुत अधिक। क्रन्दति = रो रही है।

सन्धिविच्छेद = तमिस्रावृतमार्तमन्धं = (तमिस्रा + आवृत्त + आर्तम् + अन्धम्)। रजन्यामरिभिर्विनष्टा = (रजन्याम् + अरिभिः + विनष्टा)।

प्रसंग प्रस्तुत श्लोक ‘शाश्वती प्रथमो भागः’ पुस्तक के अन्तर्गत ‘सन्तति प्रबोधनम्’ नामक पाठ से उद्धृत है। यह पाठ मूल रूप से ‘महर्षि अरविन्द घोष’ विरचित ‘भवानी भारती’ नामक खण्डकाव्य से संकलित है।

सन्दर्भ-निर्देश-इस श्लोक में बताया गया है कि भारतमाता अपने भारत देश की दुर्दशा को देखकर रो रही है।

सरलार्थ रात्रि के समय छुपी हुई, दुश्मनों से विनष्ट भारतमाता गहन अन्धकार से ढके हुए, दुःखी अन्धे के समान आर्यखण्ड रूप उस भारत को देखकर अत्यधिक रो रही है।

भावार्थ भाव यह है कि भारतमाता आर्यखण्ड के नाम से विख्यात भारतवर्ष को पराधीनता तथा अज्ञान रूपी अन्धकार में डूबा देखकर अत्यन्त दुःखी हो रही है। कवि ने भारत के लिए जिन विशेषणों का प्रयोग किया है, वे उसकी परतन्त्रता को द्योतित करने वाले हैं।

2. सनातनान्याइवय भारतानां
कुलानि युद्धाय, जयोऽस्तु नो भीः।
भो जागृतास्मि क्व धनुः क्व खड्गः।
उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः ॥2॥

अन्वय-भोः सुप्तसिंहाः! युद्धाय उत्तिष्ठत उत्तिष्ठत! (अहं) जागृता अस्मि धनुः क्व खड्गः क्व भारतानां सनातनानि कुलानि आह्वय, भीः नो, जयः अस्तु।

शब्दार्थ सनातनान्याहवय (सनातनानि + आहवय) = परातन/प्राचीन, बलाओ। जयोऽस्त (जयः + अस्त) = विजय हो। जागृतास्मि (जागृता + अस्मि) = मैं जाग गई हूँ। क्व धनुः = धनुष कहाँ है। खड्गः = तलवार। उत्तिष्ठतोत्तिष्ठत (उतिष्ठत् + उतिष्ठत्) = उठो, उठो। सुप्तसिंहा = सोए हुए शेरो।

प्रसंग-प्रस्तुत श्लोक ‘शाश्वती प्रथमो भागः’ पुस्तक के अन्तर्गत ‘सन्ततिप्रबोधनम्’ नामक पाठ से उद्धृत है। यह पाठ मूल रूप से ‘महर्षि अरविन्द घोष’ विरचित ‘भवानी भारती’ नामक खण्डकाव्य से संकलित है।

सन्दर्भ-निर्देश इस श्लोक में भारतमाता ने भारतीयों के विजयी होने की परम्परा को याद दिलाते हुए उन्हें जागने के लिए प्रेरित किया है।

सरलार्थ-अरे सोए हुए शेरो! युद्ध करने के लिए उठो, उठो, मैं जाग गई हूँ। धनुष कहाँ है, तलवार कहाँ है, भारत के सनातन कुलों (वंशजों) को बुलाओ, भयभीत मत हो, तुम्हारी विजय हो।

भावार्थ-भाव यह है कि भारतमाता महाकाली के रूप में सोए हुए भारतीयों को विश्वास दिलाते हुए कहती है कि तुम डरो नहीं, क्योंकि अब मैं जाग गई हूँ। तुम अपने अस्त्र-शस्त्रों के साथ शत्रुओं का सामना करो। अवश्य ही तुम्हारी विजय होगी।

3. माताऽस्मि भो! पुत्रक! भारतानां
सनातनानां त्रिदशप्रियाणाम्।
शक्तो न यान्युत्र विधिर्विपक्षः
कालोऽपि नो नाशयितुं यमो वा ॥3॥

अन्वय भोः पुत्रकः! (अह) सनातनानां त्रिदशप्रियाणां, भारतानां माता अस्मि, पुत्र! यान् (भारतान्) विपक्षः विधिः नाशयितुं न शक्तः, कालः यमः वा अपि नो (नाशयितं शक्तः)।

शब्दार्थ-माताऽस्मि (माता + अस्मि) = माता हूँ। पुत्रक = पुत्र । त्रिदशप्रियाणां = देवताओं के प्रियों का। शक्तः = समर्थ। विधिर्विपक्षः = शत्रुपक्ष का शासन। नाशयितुं = विनष्ट करने के लिए, विनाश करने के लिए, मारने के लिए।

प्रसंग प्रस्तुत श्लोक ‘शाश्वती प्रथमो भागः’ पुस्तक के अन्तर्गत ‘सन्ततिप्रबोधनम्’ नामक पाठ से उद्धृत है। यह पाठ मूल रूप से ‘महर्षि अरविन्द घोष’ विरचित ‘भवानी भारती’ नामक खण्डकाव्य से संकलित है।

सन्दर्भ-निर्देश-इस श्लोक में भारत माता ने बताया है कि भारत के वीरों को कोई भी हरा नहीं सकता।

सरलार्थ-हे पुत्र! (मैं) सनातन (प्राचीन) देवताओं के प्रिय भारतीयों की माता हूँ। पुत्र जिन भारतीयों को शत्रुपक्ष का शासन नष्ट नहीं कर सकता। काल अथवा यमराज भी जिन्हें विनष्ट करने में समर्थ नहीं हो सकता।

भावार्थ-भाव यह है कि भारतमाता अजेय है। इसलिए उसके पुत्रों को शत्रु का शासन क्या स्वयं यमराज भी पराजित नहीं कर सकता।

4. ते ब्रह्मचर्येण विशुद्धवीर्याः
ज्ञानेन ते भीमतपोभिरार्याः।
सहस्रसूर्या इव भासुरास्ते
समृद्धिमत्यां शुशुभुर्धरित्र्याम् ॥4॥

अन्वय-विशुद्धवीर्याः ते आर्याः ते ब्रह्मचर्येण, ते ज्ञानेन भीमतपोभिः भासुराः सहस्रसूर्याः इव समृद्धिमत्यां धरित्र्यां शुशुभुः।

शब्दार्थ-विशुद्धवीर्याः = अत्यधिक पराक्रम वाले। भीमतपोभिरार्याः (भीमतपोभिः + आर्याः) = अत्यधिक परिश्रमों से श्रेष्ठ। सहस्रसूर्याः = हजारों सूर्यों की तरह। भासुरास्ते (भासुराः + ते) = दीप्तिमान वे। समृद्धिमत्यां = समृद्धिशाली (पृथ्वी पर)। धरित्र्यां = पृथ्वी पर। शुशुभुः = सुशोभित हुए।

प्रसंग-प्रस्तुत श्लोक ‘शाश्वती प्रथमो भागः’ पुस्तक के अन्तर्गत ‘सन्ततिप्रबोधनम्’ नामक पाठ से उद्धृत है। यह पाठ मूल रूप से ‘महर्षि अरविन्द घोष’ विरचित ‘भवानी भारती’ नामक खण्डकाव्य से संकलित है।

सन्दर्भ-निर्देश-इस श्लोक में भारतीयों की दीप्तिमत्ता का चित्रण किया गया है।

सरलार्थ अत्यधिक पराक्रम वाले वे श्रेष्ठ भारतीय अपने ब्रह्मचर्य से, अपने ज्ञान से एवं अत्यधिक परिश्रमों से, दीप्तिमान, हजारों सूर्यों की भाँति समृद्धिशाली पृथ्वी पर सुशोभित हुए।

भावार्थभाव यह है कि प्राचीनकाल से ही भारतीय अपनी शूरवीरता एवं परिश्रम के लिए प्रसिद्ध रहे हैं। उनकी वीरता का स्मरण कराकर कवि ने परतन्त्र भारतीयों को प्रेरित किया है कि वे भारतमाता को आजाद कराएँ।

HBSE 11th Class Sanskrit Solutions Chapter 7 सन्ततिप्रबोधनम्

5. उत्तिष्ठ भो जागृहि सर्जयाग्नीन्
साक्षाद्धि तेजोऽसि परस्य शौरेः।
वक्षः स्थितेनैव सनातनेन
शत्रून्हुताशेन दहनटस्व ॥5॥

अन्वय भोः! उत्तिष्ठ, जागृहि, अग्नीन्; सर्जय हि (त्व) परस्य शौरेः साक्षात् तेजः असि, वक्षः स्थितेन एव सनातनेन हुताशेन शत्रून् दहन नटस्व।

शब्दार्थ-उत्तिष्ठ = उठो। जागृहि = जागो। सर्जय = निर्माण करो, उत्पन्न करो। साक्षाद्धि (साक्षात् +हि) = क्योंकि साक्षात्। परस्य शौरेः = शत्रुघाती श्रीकृष्ण के। वक्षः स्थितेनैव (वक्षः स्थितेन + एव) = छाती पर स्थित। हुताशेन = अग्नि के द्वारा। दहन = जलाते हुए। नटस्व = विनष्ट करो (नृत्य करो)। ..

प्रसंग-प्रस्तुत श्लोक ‘शाश्वती प्रथमो भागः’ पुस्तक के अन्तर्गत ‘सन्ततिप्रबोधनम्’ नामक पाठ से उद्धृत है। यह पाठ मूल रूप से ‘महर्षि अरविन्द घोष’ विरचित ‘भवानी भारती’ नामक खण्डकाव्य से संकलित है।

सन्दर्भ-निर्देश-इस श्लोक में भारतमाता भारतीयों को श्रीकृष्ण की शक्ति को याद दिलाते हुए जगा रही है। ..

सरलार्थ-अरे! श्रेष्ठ भारतीयो! उठो, जागो, अग्नि को पैदा करो अर्थात् अपने अन्दर वीरता की भावना उत्पन्न करो। क्योंकि तुम शत्रु का विनाश करने वाले श्रीकृष्ण के साक्षात् तेज हो। प्राचीन अथवा सनातन काल से वीरता रूपी अग्नि द्वारा शत्रुओं को जलाते हुए नष्ट करो।

भावार्थ भाव यह है कि भारतीय अधर्म का विनाश करने वाले श्रीकृष्ण की सन्तान हैं। अतः उनमें श्रीकृष्ण का तेज विद्यमान है। उसी तेज रूपी आग से शत्रुओं को जलाने के लिए हे भारतीयो! जागो। अपनी सनातन वीरता के द्वारा अंग्रेजों को अपने देश से भगा दो।

6. अस्त्येव लोहं निशितश्च खड्गः
क्रूरा शतघ्नी नदतीह मत्ता।
कथं निरस्त्रोऽसि, मृतोऽसि शेषे
रक्ष स्वजातिं परहा भवाऽर्यः ॥6॥

अन्वय-लोहं निशितः खड्गः अस्ति च एव इह क्रूरा मत्ता शतघ्नी नदति। (त्व) कथं निरस्त्रः असि? शेषे मृतः असि, स्वजातिं रक्ष, परहा आर्यः भव।

शब्दार्थ लोहं = लोहे की। निशितः = पैनी की गई। खड्गः = तलवार । क्रूरा = भयंकर। शतघ्नी = सैकड़ों को एक-साथ मारने वाली तोप। इह = यहाँ। नदति = बोलती है। निरस्त्रः = अस्त्रों से रहित। परहा = शत्रुओं को मारने वाले।

प्रस्तुत श्लोक ‘शाश्वती प्रथमो भागः’ पुस्तक के अन्तर्गत ‘सन्ततिप्रबोधनम्’ नामक पाठ से उद्धृत है। यह पाठ मूल रूप से ‘महर्षि अरविन्द घोष’ विरचित ‘भवानी भारती’ नामक खण्डकाव्य से संकलित है।

सन्दर्भ-निर्देश-इस श्लोक में बताया गया है कि भारत के लोगों के पास शत्रुओं को विनष्ट करने वाले हथियार विद्यमान हैं।

सरलार्थ तुम्हारे पास लोहे से निर्मित पैनी की गई तलवार है और यहाँ एक-साथ सैकड़ों लोगों को मारने वाली भयंकर तोप बोल रही है। ऐसे में तुम अस्त्र रहित कैसे हो? सोने के कारण अर्थात् अपनी शक्ति को न पहचानने के कारण मरे हुए की तरह हो गए हो। अपनी जाति (भारतीयों) की रक्षा के लिए जागो और शत्रुओं को मारने वाले आर्य बनो।

भावार्थ भाव यह है कि भारतवर्ष में तीखी तलवार तथा भयंकर तोप जैसे अस्त्र-शस्त्र विद्यमान हैं। अपनी शक्ति को न पहचानने के कारण भारतीय परतन्त्रता की बेड़ियों में जकड़े हुए हैं। शत्रु के विनाश के लिए भारतीयो जागो। उन्हें मारकर पुनः आर्य की पदवी को प्राप्त करो।

7. भो भो अवन्त्यो मगधाश्च बङ्गा
अङ्गा कलिङ्गाः कुरुसिन्धवश्च ।
भो दाक्षिणात्याः शृणुतान्ध्रचोलाः
शृण्वन्तु ये पञ्चनदेषु शूराः ॥7॥

अन्वय भोः ! भोः! अवन्त्यः, मगधाः च बङ्गाः अङ्गाः, कलिङ्गाः कुरुसिन्धवः च, भोः। दाक्षिणात्याः आन्ध्रचोलाः शृणुत, ये. पञ्चनदेषु शूराः (सन्ति) (ते अपि) शृण्वन्तु।

शब्दार्थ-भो! भो! = अरे! अरे! अवन्त्य = अवन्ति प्रदेश में रहने वालो। मगधाः = मगध में रहने वालो। बङ्गा = बंग प्रदेश के वासियो। अङ्गा = अंग प्रदेश में रहने वालो। सिन्धवः = सिन्धु प्रदेशवासियो। दाक्षिणात्याः = दक्षिण प्रदेश में रहने वालो। आन्ध्रःचोलाः = आन्ध्र प्रदेश तथा चोल प्रदेश में रहने वालो। शृणुत = सुनो। पञ्चनदेषु = पंजाब में रहने वालो। शूराः = वीर। शृण्वन्तु = सुनें।

प्रसंग-प्रस्तुत श्लोक ‘शाश्वती प्रथमो भागः’ पुस्तक के अन्तर्गत ‘सन्ततिप्रबोधनम्’ नामक पाठ से उद्धृत है। यह पाठ मूल रूप से ‘महर्षि अरविन्द घोष’ विरचित ‘भवानी भारती’ नामक खण्डकाव्य से संकलित है।

सन्दर्भ-निर्देश इस श्लोक में देश के सभी प्रदेशवासियों को सम्बोधित किया गया है।

सरलार्थ अरे! अरे! अवन्ति प्रदेश में रहने वालो। मगधवासियो! बंगप्रदेश वासियो! अंग प्रदेश में रहने वालो! कलिंग कुरु तथा सिन्धु प्रदेश के वासियो! अरे दक्षिण प्रदेश में रहने वालो! आन्ध्र तथा चोल प्रदेश के वासियो सुनो! पञ्चनद प्रदेशों (पंजाब) में जो वीर हैं, वे भी सुनें।

भावार्थ भाव यह है कि भारतवर्ष विशाल देश है। इसमें अनेक प्रान्त हैं। परतन्त्र होते हुए भी सभी भारतीय एकता के सूत्र में बँधे हुए हैं। अतः वे सभी सामूहिक रूप से देश की आजादी के लिए जागृत हों।

8. ये केचिद्रन्ति ननु त्रिमूर्ति
ये चैकमूर्तिं यवना मदीयाः।
माताळह्वये वस्तनयान्हि सर्वान्
निद्रां विमुञ्चध्वमये शृणुध्वम् ॥8॥

अन्वय-ये केचित् त्रिमूर्तिम् अर्चन्ति, च ननु ये मदीयाः यवनाः एकमूर्तिम् (अर्चन्ति) हि वः माता सर्वान् तनयान् आह्वये! अये शृणुध्वम् ! निद्रां विमुञ्चध्वम् ।

शब्दार्थ-त्रिमूर्ति = ब्रह्मा, विष्णु, महेश – तीन देवों की। अर्चन्ति = पूजते हैं। चैकमूर्ति (च + एक मूर्ति) = वाले निराकार परमेश्वर को। यवना = यवन देशवासी, मुस्लिम लोग । मदीयाः = मेरे । वः = तुम्हारे वः = तुम्हारे। तनयान् = पुत्रों को। आहूवये = पुकारती हूँ। शृणुध्वम् = सुनो। विमुञ्चध्वम् = छोड़ो।’

प्रसंग-प्रस्तुत श्लोक ‘शाश्वती प्रथमो भागः’ पुस्तक के अन्तर्गत ‘सन्ततिप्रबोधनम्’ नामक पाठ से उद्धृत है। यह पाठ मूल रूप से ‘महर्षि अरविन्द घोष’ विरचित ‘भवानी भारती’ नामक खण्डकाव्य से संकलित है।

सन्दर्भ-निर्देश-इस श्लोक में बताया गया है कि धर्म के आधार पर भारतीय अलग-अलग हैं परन्तु वे सभी भारतमाता की ही सन्तान हैं।

सरलार्थ जो कोई ब्रह्मा, विष्णु, महेश की मूर्तियों को पूजते हैं, ऐसे हिन्दू निश्चय से एक ही निराकार परमेश्वर की अर्चना . करते हैं, ऐसे यवन निश्चय से सभी मेरे ही पुत्र हैं। मैं भारतमाता तुम सभी पुत्रों को बुला रही हूँ। अरे! सुनो, निद्रा का त्याग करो और जागो।

भावार्थ भाव यह है कि इस भारतवर्ष में रहने वाले सभी हिन्दू, मुस्लिम भारतमाता की सन्तान हैं। इन्हें आपस में एकजुट होकर देश की आजादी के लिए प्रयास करना चाहिए।

सन्ततिप्रबोधनम् (वाणी (सरस्वती) का वसन्त गीत) Summary in Hindi

प्रस्तुत पाठ महर्षि अरविन्द द्वारा संस्कृत में प्रणीत खण्डकाव्य ‘भवानी भारती’ से संकलित किया गया है। जीवन के प्रारम्भिक चरण में अरविन्द घोष महान क्रान्तिकारी, वीर योद्धा तथा राष्ट्रभक्त के रूप में उभरे। वे सशस्त्र क्रान्ति के समर्थक थे। ब्रिटिश सरकार ने उन्हें अलीपुर बम केस का अपराधी मानकर 1906 ई० में अलीपुर कारागार में बन्दी बना दिया।

कारावास की इसी अवधि में एक रात स्वप्न में बन्दिनी भारतमाता का दर्शन कर भावाविष्ट मनोदशा में कवि ने इस ओजस्वी तथा राष्ट्रीय भावना से ओत-प्रोत शतककाव्य का प्रणयन किया। इस रचना में महाकवि अरविन्द ने भारतमाता को महाकाली, महालक्ष्मी एवं महासरस्वती के रूप में निरूपित किया है।

जीवन के उत्तरार्ध में महर्षि अरविन्द वेदों के व्याख्याता, महायोगी, महाकवि, परम राष्ट्रभक्त एवं महादार्शनिक के रूप में विश्वमञ्च पर प्रतिष्ठित हुए। प्रस्तुत पाठ में भारत जननी परतन्त्रता एवं अज्ञान रूपी अन्धकार के बन्धनों में जकड़ी, अवमानना ग्रस्त अपनी सन्ततियों को उनके स्वर्णिम इतिहास का स्मरण कराते हुए, उन्हें प्रेरित करती है कि वे अपनी निद्रा का त्याग करें तथा अपने पराक्रम से राष्ट्र को पराधीनता के बन्धन से मुक्त कराएं।

Leave a Comment

Your email address will not be published. Required fields are marked *