HBSE 10th Class Sanskrit रचना चित्राधारितम् लेखनम्

Haryana State Board HBSE 10th Class Sanskrit Solutions रचना Chitradharitam Lekhanam चित्राधारितम् लेखनम् Exercise Questions and Answers.

Haryana Board 10th Class Sanskrit रचना चित्राधारितम् लेखनम्

रचना चित्राधारितम् लेखनम् HBSE Sanskrit 10th Class

1. चित्रं दृष्ट्वा मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत –
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-1
(i) इदं …………… गजस्य अस्ति।
(ii) गजस्य एकः …………. भवति।
(iii) गजस्य वर्णः …………..
(iv) गजस्य चत्वारः ……………. भवन्ति।
(v) गजः तृणं …………………….
मञ्जूषा
कृष्णः, करः, चित्रं, खादति, पादाः।।
उत्तरम्:
(i) इदं चित्रं गजस्य अस्ति।
(ii) गजस्य एकः करः भवति।
(iii) गजस्य वर्णः कृष्णः भवति।
(iv)गजस्य चत्वारः पादाः भवन्ति।
(v) गजः तृणं खादति।

HBSE 10th Class Sanskrit चित्राधारितम् लेखनम्

रचना चित्राधारितम् लेखनम् 10th Class HBSE Sanskrit

2. चित्रं दृष्ट्वा मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत –
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-2
(i) चित्रे …………… मयूरौ स्तः।
(ii) मयूरः राष्ट्रियः ………… अस्ति।
(iii) मयूराः ………….. दृष्ट्वा हर्षन्ति।
(iv) मयूरौ …………….।
(v) मयूरः सुन्दरः खगः ……………..।
मञ्जूषा
भवति, द्वौ, मेघान्, खगः, नृत्यतः।
उत्तरम्:
(i) चित्रे द्वौ मयूरौ स्तः।
(ii) मयूरः राष्ट्रियः खगः अस्ति।
(iii) मयूराः मेघान् दृष्ट्वा हर्षन्ति।
(iv)मयूरौ नृत्यतः।
(v) मयूरः सुन्दरः खगः भवति ।

HBSE 10th Class Sanskrit रचना चित्राधारितम् लेखनम्

HBSE 10th Class Sanskrit चित्राधारितम् लेखनम्

3. चित्रं दृष्ट्वा मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत –
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-3
(i) इदं चित्रं …………… अस्ति ।
(ii) चित्रे …………. वानराः सन्ति।
(iii) वृक्षे ………….. तिष्ठन्ति।
(iv) वानराः कदलीफलानि …………….।
(v) वानराः ……………..भवन्ति।
मञ्जूषा
चपलाः, वानराणाम्, वानराः, खादन्ति, त्रयः।
उत्तरम्:
(i) इदं चित्रं वानराणाम् अस्ति।
(ii) चित्रे त्रयः वानराः सन्ति।
(iii) वृक्षे वानराः तिष्ठन्ति। ।
(iv) वानराः कदलीफलानि खादन्ति।
(v) वानराः चपलाः भवन्ति।

HBSE 10th Class Sanskrit चित्राधारितम् लेखनम्

4. उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु।
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-4
(i) चित्रे एकः …………… वृक्षः वर्तते।
(ii) वृक्षे ……………… उपविष्टाः सन्ति ।
(iii) चित्रे …………….. तडागस्य …………… अस्ति।
(iv) जले ………….. स्नानं करोति।
मञ्जूषा
पक्षिणः, विशालः, एक: नरः, समीपे, वृक्षः।।
उत्तरम्:
(i) चित्रे एकः विशालः वृक्षः वर्तते।
(ii) वृक्षे पक्षिणः उपविष्टाः सन्ति।
(iii) चित्रे वृक्षः तडागस्य समीपे अस्ति।
(iv) जले एक: नरः स्नानं करोति।

HBSE 10th Class Sanskrit चित्राधारितम् लेखनम्

5. उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु।
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-5
(i) एतत् उपवनस्य ………….. अस्ति।
(ii) दोलायाम् एका ……………. तिष्ठति।
(iii) आकाशे …………. उत्पतन्ति।
(iv) ………….. द्वे वर्तिके तरतः।
(v) आकाशे ………….. उदयति।
मञ्जूषा
खगाः, चित्रम्, सरोवरे, सूर्यः, बालिका
उत्तरम्:
(i) एतत् उपवनस्य चित्रम् अस्ति।
(ii) दोलायाम् एका बालिका तिष्ठति।
(iii) आकाशे खगाः उत्पतन्ति।
(iv) सरोवरे द्वे वर्तिके तरतः।
(v) आकाशे सूर्यः उदयति।

HBSE 10th Class Sanskrit चित्राधारितम् लेखनम्

6. उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषात: पदानि अवचित्य रिक्तस्थानानि पूरयन्तु।
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-6
(i) इदं ……………. दृश्यम् अस्ति ।
(ii) गगनम् …………. शोभते।
(iii) द्वौ बालकौ जले ………….. तारयतः।
(iv) एकः बालक: एका बालिका च शिरसि …………… धारयतः।
(v) जले ………………. टरटरायन्ते।
मञ्जूषा
मेघाच्छन्नम्, वर्षाऋतोः, आतपत्रम्, कर्गदनौकाः, दर्दुराः
उत्तरम्:
(i) इदं वर्षाऋतोः दृश्यम् अस्ति।
(ii) गगनम् मेघाच्छन्नम् शोभते।
(iii) द्वौ बालकौ जले कर्गदनौकाः तारयतः।
(iv) एकः बालकः एका बालिका च शिरसि आतपत्रम् धारयतः।
(v) जले दर्दुराः टरटरायन्ते।

HBSE 10th Class Sanskrit चित्राधारितम् लेखनम्

7. चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया संस्कृतेन पञ्चवाक्यानि लिखत
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-7
उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु।
(i) अत्र एकः बालकः …………. सह आगतः।
(ii) राजमार्गे ………………. क्षिपत् ………………. कारयानम् अपि गच्छति।
(iii) अस्मिन् ………………. एकः ………………. एव अवशिष्टः ।
मञ्जूषा
चित्रे, एकं, द्रुमः, मात्रा, धूम्र
उत्तरम्:
(i) अत्र एकः बालक: मात्रा सह आगतः।
(ii) राजमार्गे एकं क्षिपत् धूनं कारयानम् अपि गच्छति।
(iii) अस्मिन् चित्रे एकः द्रुमः एव अवशिष्टः।

HBSE 10th Class Sanskrit चित्राधारितम् लेखनम्

8. चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु।
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-8
(i) ………………. बालका: वेगेन
(ii) महिला ………………. धारयति।
(iii) …………… एकं पुष्पभाजनम् अपि अस्ति।
(iv) जलाशये मीनाः
मञ्जूषा
कोणे, तरन्ति, धावन्ति, चत्वारः, शाटिकां
उत्तरम्:
(i) चत्वारः बालकाः वेगेन धावन्ति।
(ii) महिला शाटिकां धारयति।
(iii) कोणे एकं पुष्पभाजनम् अपि अस्ति।
(iv) जलाशये मीनाः तरन्ति।

HBSE 10th Class Sanskrit चित्राधारितम् लेखनम्

9. उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु।
Haryana Board 10th Class Sanskrit Chitradharitam Lekhanam img-9
(i) इदं ………………. उद्यानस्य अस्ति।
(ii) बालकः मित्रैः ………………. क्रीडति।
(iii) अत्र वृक्षौ ………………. ।
(iv) एका ………………. रज्ज्वा ………………. ।
मञ्जूषा
स्तः, क्रीडति, कन्या, चित्रं, सह
उत्तरम्:
(i) इदं चित्रम् उद्यानस्य अस्ति।
(ii) बालकः मित्रैः सह क्रीडति।
(iii) अत्र वृक्षौ स्तः।
(iv) एका कन्या रज्ज्वा क्रीडति।

Leave a Comment

Your email address will not be published. Required fields are marked *