HBSE 10th Class Sanskrit रचना अनुच्छेदलेखनम्

Haryana State Board HBSE 10th Class Sanskrit Solutions रचना Anuched Lekhanm अनुच्छेदलेखनम् Exercise Questions and Answers.

Haryana Board 10th Class Sanskrit रचना अनुच्छेदलेखनम्

रचना अनुच्छेदलेखनम् HBSE Sanskrit 10th Class

1. मम मित्रम्
उत्तरम्:
(i) अभिनवः मम प्रिय मित्रम् अस्ति।
(ii) तस्य पिता प्राध्यापकः अस्ति।
(iii) सः पठने निपुणः अनुशासनप्रियः च अस्ति।
(iv) सः सदा सत्यं प्रियं च वदति।
(v) सर्वे गुरवः तस्मिन् स्निह्यन्ति।

HBSE 10th Class Sanskrit अनुच्छेदलेखनम्

रचना अनुच्छेदलेखनम् 10th Class HBSE Sanskrit

2. दीपावली
उत्तरम्:
(i) दीपावली हिन्दूनां प्रमुखः उत्सवः अस्ति।
(ii) अयं हि कार्तिकमासस्य अमावस्यायां मान्यते।
(iii) रात्रौ सर्वत्र जनाः दीपप्रज्वालनं कुर्वन्ति।
(iv) आस्फोटकानां ध्वनिः कर्णो कम्पयति।
(v) जनाः मिष्टान्नानि वितरन्ति।

HBSE 10th Class Sanskrit रचना अनुच्छेदलेखनम्

3. मम प्रियः अध्यापकः
उत्तरम्:
(i) संस्कृतविषयस्य अध्यापकः मम प्रियः अध्यापकः अस्ति।
(ii) सः उच्चशिक्षालब्धः विद्वान् अस्ति।
(iii) सः संस्कृतसम्भाषणे, अध्यापने च पटुः अस्ति।
(iv) सः अनुशासनप्रियः, आदर्शशिक्षकः च अस्ति।
(v) तस्य आकर्षकं व्यक्तित्वं सर्वान् प्रभावितं करोति ।

HBSE 10th Class Sanskrit अनुच्छेदलेखनम्

4. मम प्रियः नेता/आदर्शमहापुरुषः
उत्तरम्:
(i) महात्मा गान्धी मम प्रियः नेता आदर्शमहापुरुषः च अस्ति।
(ii) सः अहिंसायाः प्रतिमूर्तिः असीत्।
(iii) सः अहिंसामार्गेण एव भारतदेशस्य स्वतन्त्रतायै यत्नम् अकरोत् ।
(iv) सः सत्य-अहिंसा-समभावपाठं सर्वान् अपाठयत्।
(v) गान्धिनः अहिंसामार्गः एव विश्वशान्तिं स्थापयितुम् समर्थः अस्ति।
(vi) कर्मयोगिने गान्धिने नमः।

5. मम विद्यालयः मध्ये, एकं सुन्दरम् उद्यानम्, सप्ततिः, सहस्रद्वयं, योग्याः, ख्यातिः |
उत्तरम्:
(i) मम विद्यालयः नगरस्य एकस्मिन् सुरम्ये स्थले स्थितः अस्ति।
(ii) प्राङ्गणस्य मध्ये एकं सुन्दरम् उद्यानं वर्तते।
(iii) अध्यापकानां संख्या सप्ततिः, छात्राणां च सहस्रद्वयं वर्तते।
(iv) अध्यापकाः अतीव निपुणाः योग्याः स्वविषय-पारङ्गताः च सन्ति।
(v) शिक्षाक्षेत्रे अस्य ख्याति: समग्रदेशे अस्ति।

HBSE 10th Class Sanskrit अनुच्छेदलेखनम्

6. पर्यावरणम्
उत्तरम्:
(i) पर्यावरणस्य मानवजीवने अतिमहत्त्वपूर्ण स्थानं वर्तते।
(ii) यत्र पर्यावरणं शुद्धं भवति तत्र जीवनमपि सुखमयं भवति।
(iii) स्वस्थं पर्यावरणमेव मानवजीवनस्य आधारः अस्ति।
(iv) दूषितपर्यावरणेन अनेके रोगाः उद्भूताः भवन्ति।
(v) औद्योगिकसंस्थानेभ्यः निर्गतेन वायुना पर्यावरणं दूषितं भवति।
(vi) साम्प्रतं तु जलं वायुः आकाशं चापि शुद्धं नास्ति।
(vii) पर्यावरणरक्षणाय वयं सदा प्रयत्नशीलाः भवेम।

7. ‘मम जननी’ इति विषयम् अधिकृत्य पंचवाक्येषु एकम् अनुच्छेदं लिखत।
मञ्जूषा
एकाकी, प्रतिवेशिनां, स्निह्यति, महिला, विज्ञानस्य, परिश्रमी, मयि, करोति, अस्मि, अध्यापयति।
उत्तरम्:
(i) मम जननी प्रातः चतुर्वादने उत्तिष्ठति।
(ii) मम जननी मयि अति स्निह्यति।
(iii) सा परिश्रमी महिला अनेकानि कार्याणि प्रतिदिनं करोति।
(iv) मम जननी प्रतिवेशिनां बालकान् विज्ञानस्य विषयं निःशुल्कम् अध्यापयति।
(v) अहं जनन्या आज्ञाकारी पुत्रः अस्मि।

HBSE 10th Class Sanskrit अनुच्छेदलेखनम्

8. ‘मम जीवनस्य उद्देश्यम्’ इति विषयम् अधिकृत्य पंचवाक्येषु एकम् अनुच्छेदं लिखत।
मञ्जूषा
प्रसिद्धसंगीतगायकस्य, अहम्, पञ्चवर्षीयः, रोचते, मह्यम्, इच्छामि, संगीतश्रवणे, आरब्धम्, स्वगुरुं, संगीतशिक्षकरूपे
उत्तरम्:
(i) अहं प्रसिद्धसंगीतगायकस्य पञ्चवर्षीयः पुत्रः अस्मि।
(ii) संगीतश्रवणे मम अतिरुचिः वर्तते।
(iii). अतः संगीतशिक्षकरूपे अहं स्वजीवनस्य उद्देश्यं कर्तुम् इच्छामि।
(iv) भैरवीरागः मह्यं विशेषरूपेण रोचते।
(v) संगीतनिष्णातं स्वगुरुं विधाय मया संगीतशिक्षणम् आरब्धम्।

9. मम परिवारः
उत्तरम्:
(i) मम परिवारे चत्वारः सदस्याः सन्ति ।
(ii) मम पिता आदर्शशिक्षकः सफलश्च जनकः अस्ति।
(iii) मम माता आदर्शा गृहिणी अस्ति ।
(iv) मम भगिनी एम० बी० बी० एस० इति पाठ्यक्रमे पठति।
(v) मम परिवारः एक: आदर्शः परिवारः अस्ति।

HBSE 10th Class Sanskrit अनुच्छेदलेखनम्

10. जलस्य महत्त्वम्
जीवनं, दूषितेन जलेन, स्नानाय क्षालनाय, अस्माभिः, संरक्षणीयम्, भोजनस्य
उत्तरम्:
(i) जलं विना जीवनं न सम्भवम्।
(ii) दूषितेन जलेन रोगाः जायन्ते।
(iii) जीवने पानाय, स्नानाय क्षालनाय च जलम् अति महत्त्वपूर्णमस्ति।
(iv) अस्माभिः क्षेत्राणां कृषि करणाय जलं संरक्षणीयम्।
(v) जलतत्त्वं भोजनस्य आवश्यकम् अङ्गम् अस्ति।

11. प्रातःभ्रमणम्
उत्तरम्:
(i) प्रातः भ्रमणेन रुग्णः अपि स्वस्थः भवति।
(ii) प्रातः भ्रमणम् एकः शोभन: व्यायामः अस्ति।
(iii) एकस्मिन् क्रीडाक्षेत्रे गत्वा मया प्रातः व्यायामः क्रियते।
(iv) अहं चतुर्दशवर्षीयः चत्वारि किलोमीटरमितानि भ्रमणानि करोमि।
(v) प्रातः भ्रमणेन स्वास्थ्यम् आयुः च वर्धते।

HBSE 10th Class Sanskrit अनुच्छेदलेखनम्

12. ‘मम मातृभूमिः’ इति विषयम् अधिकृत्य पंचवाक्येषु एकम् अनुच्छेदं लिखत।
मञ्जूषा
अस्माभिः, पोषणम्, स्वर्गादपि, मातृभूमिः, वन्दनीया, येन-केन-प्रकारेण, सत्यम्, अहम् माता, यच्छति
उत्तरम्:
(i) अस्माभिः मातृभूमिः सदा वन्दनीया।
(ii) मातृभूमिः स्वर्गादपि श्रेष्ठा अस्ति।
(ii) इयं मातृभूमिः अस्माकं माता इव पोषणं करोति ।
(iv) सा येन-केन-प्रकारेण अपि अस्मभ्यं सुखसामग्रीः प्रयच्छति।
(v) अहं मातृभूमिरक्षायै सत्यं वीरः भवामि।

Leave a Comment

Your email address will not be published. Required fields are marked *