HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः

Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः Textbook Exercise Questions and Answers.

Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः

सड.कल्पः सिद्धिदायकः Class 7 Question Answer प्रश्न 1.
उच्चारणं कुरुत-
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः-1
उत्तर
छात्राः स्वयमेव उच्चारणं कुर्वन्तु।

Sanskrit Class 7 HBSE प्रश्न 2.
उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः-2
उत्तर
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः-3

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः

HBSE 7th Class Sanskrit सड.कल्पः सिद्धिदायकः प्रश्न 3.
प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) निर्भयं नंकः स्वयमेव रक्षति?
(ख) पार्वती तपस्यार्थ कत्र अगच्छत?
(ग) कः अशिवं चरति ?
(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
(ङ) वटुरूपेण तपोवनं कः प्राविशत् ?
उत्तर:
(क) ईश्वरः
(ख) कानने
(ग) शिवः
(घ) पार्वती
(ङ) शिवः।

HBSE 7th Class Sanskrit Ruchira Chapter 7 प्रश्न 4.
कः/का कं/कां प्रति कथयति –

कः/का कम्/काम्
यथा-वत्से! क्व कठिनं तपः ? माता पार्वतीम्
(क) अम्ब ! पतिरूपेण शिवं प्राप्तुं तपस्यां करिष्यामि। …………… ……………
(ख) अत्रैव व्रतादिकं कुरु। …………… ……………
(ग) अयि पार्वति! सत्यमेव त्वं शिवं पतिमिच्छसि ? …………… ……………
(घ) अपसर, अरे वाचाल ! …………… ……………
(ङ) पार्वति ! प्रीतोस्मि तव तपस्यया। …………… ……………

उत्तर

कः/का कम्/काम्
यथा-वत्से! क्व कठिनं तपः ? माता पार्वतीम्
(क) अम्ब ! पतिरूपेण शिवं प्राप्तुं तपस्यां करिष्यामि। पार्वती मातरम् प्रति
(ख) अत्रैव व्रतादिकं कुरु। माता पार्वतीम् प्रति
(ग) अयि पार्वति! सत्यमेव त्वं शिवं पतिमिच्छसि ? वटु: पार्वतीम् प्रति
(घ) अपसर, अरे वाचाल ! पार्वती वटुम्
(ङ) पार्वति ! प्रीतोस्मि तव तपस्यया। शिवः पार्वतीम्।

प्रश्न 5.
प्रश्नानाम् उत्तराणि लिखत
(क) वटुं दृष्ट्वा पार्वती सादरं किम् अवदत् ?
(ख) वटुः पार्वतीं किम् अपृच्छत् ?
(ग) नारदवचनप्रभावात् पार्वती किं कर्तुम् ऐच्छत् ?
उत्तर:
(क) वटुं दृष्ट्वा पार्वती सादरम् अवदत्-‘वटो! स्वागतं ते। उपविशतु भवान्।’
(ख) वटुः पार्वतीम् अपृच्छत्-‘हे तपस्विनि ! किमर्थं कठिनं तपः समाचरसि ? स्वकीयाम् तनुं च मलिनां करोषि।’
(ग) नारदवचनप्रभावात् पार्वती तपस्यां कर्तुम् ऐच्छत्।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः

प्रश्न 6.
मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत –
मञ्जूषा
माता, दृष्ट्वा, कानने, जन्तवः।
वने …………
पशवः ……………….
जननी ……………….
नयनानि ……………….
विलोक्य ……………….
उत्तर
वने – कानने
पशवः – जन्तवः
जननी – माता
नयनानि – नेत्राणि
विलोक्य – दृष्ट्वा

प्रश्न 7.
उदाहरणानुसारं पदरचनां कुरुत
I यथा – वसति स्म = अवसत्।
(क) पश्यति स्म = …………….
(ख) लिखति स्म = …………….
(ग) चिन्तयति स्म = …………….
(घ) वदति स्म = …………….
(ङ) गच्छति स्म = …………….
उत्तर
(क) पश्यति स्म = अपश्यत्
(ख) लिखति स्म = अलिखत्
(ग) चिन्तयति स्म = अचिन्तयत्
(घ) वदति स्म = अवदत्
(ङ) गच्छति स्म = अगच्छत्

II
यथा- अलिखत् = लिखति स्म
(क) ………. = कथयति स्म
(ख) …………….. = नयति स्म
(ग) ……………… = पठति स्म
(घ) ………….. = धावति स्म
(ङ) …………….. = हसति स्म
उत्तर
(क) अकथयत् = कथयति स्म
(ख) अनयत् = नयति स्म
(ग) अपठत् = पठति स्म
(घ) अधावत् = धावति स्म
(ङ) अहसत् = हसति स्म

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः

ध्यातव्यम् –

‘स्म’ इत्यस्य प्रयोगः।
यदा वर्तमानकालिकैः धातुभिः सह ‘स्म’ इत्यस्य प्रयोग: भवति तदा ते धातवः भूतकालिकक्रियाणाम् अर्थ प्रकटयन्ति।

यथा-पठति स्म = पढ़ता था।
गच्छति स्म = जाता था।

ध्यातव्य –
‘स्म’ का प्रयोग
जब वर्तमानकालिक धातुओं के साथ ‘स्म’ का प्रयोग होता है तब वे धातुएँ भूतकालिक क्रियाओं का अर्थ प्रकट करती हैं; जैसे-
पठति स्म = पढ़ता था।
गच्छति स्म = जाता था।

मूलपाठः

1. नारदवचनप्रभावात् पार्वती शिवं पतिरूपेण इच्छन्ती तपस्यां कर्तुम् इच्छति स्म। सा स्वसङ्कल्पं मात्रे न्यवेदयत्। तच्छ्रुत्वाद पार्वत्याः माता चिन्ताकुला अभवत्।

पुत्र्याः कोमलतनुं दृष्ट्वा जननी आदिशत्- “वत्स्! क्व कठिन तपः क्व च तव कोमलं शरीरम् ? कथम् आतपात् शीतात् वा आत्मनं रक्षिष्यसि ? तर्हि तपः मा चर। सुखेन स्वगृहे एव वस। अत्रैव व्रतादिक कुरु। एतेनैव तव मनोरथपूर्तिः भविष्यति।”
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः-4
परन्तु पार्वती अकथयत्-“अम्ब! शिवं पतिरूपेण प्राप्तुं तपस्यामेव करिष्यामि इति मे सङ्कल्पः। ईश्वर मम रक्षा करिष्यति। तपस्यार्थं कोऽपि न गृहे वसति।” एवमुक्त्वा दृढनिश्चया सा पितृगृहं परित्यज्य कानने निर्मितां स्वपर्णकुटीम् अगच्छत् शिवं च अनन्यमनसा अपूजयत्, चिरं तपस्यां च समाचरत्। कानने हिंसा: पशवः विचरन्ति स्म। तथापि पार्वती निर्भया वसति स्म। यतो हि निर्भयं जनम् ईश्वरः स्वयमेव रक्षति।
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः-5
हिन्दी-अनुवाद :
नारद मुनि के वचनों के प्रभाव से पार्वती ने शिव को पति के रूप में पाने की इच्छा करते हुए तपस्या करने की इच्छा (प्रकट) की। उसने अपना संकल्प माता को बताया। यह सुनकर पार्वती की माँ चिन्ता से व्याकुल हो गई।

पुत्री के कोमल शरीर को देखकर माँ ने आदेश दिया “हे पुत्री! कहाँ (तो) कठोर तप और कहाँ तुम्हारा कोमल शरीर ? या धूप और सर्दी से कैसे अपनी रक्षा करोगी? तो (इसलिए) तप मत करो। सुख से अपने घर में ही रहो। यहाँ ही व्रत आदि करो। इसी से तुम्हारी मनोकामना पूर्ण हो जाएगी।”

परन्तु पार्वती ने कहा-“हे माँ! शिव को पति के रूप में पाने के लिए तपस्या ही करूँगी, यह मेरा संकल्प है। ईश्वर मेरी रक्षा करेंगे। तपस्या के लिए कोई भी घर में नहीं रहता है।” यह कहकर दृढ निश्चय वाली वह (पार्वती) पिता का घर छोडकर वन में बनी हुई अपनी पत्तों की कुटिया में चली गई और एकाग्रचित्त होकर शिव की पूजा की और लम्बे समय तक तपस्या की। वन में हिंसक पशु घूमते थे। फिर भी पार्वती निर्भया होकर रहती थीं क्योंकि निर्भय व्यक्ति की ईश्वर स्वयं रक्षा करता है।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः

2. कतिचित् मासाः गताः। एकदा कश्चित् वटुः तपोवनं प्राविशत्। वटुं दृष्ट्वा पार्वती आसनात् उत्थाय तमुपगम्य सादरम् अवदत्-“वटो, स्वागतं ते। उपविशतु भवान्।” ।
वटुः कुशलं पृष्ट्वा कौतूहलेन अपृच्छत्-“हे तपस्विनि! किमर्थं कठिनं तपः समाचरसि ? स्वकीयां तनुं च मलिनां करोषि?” पार्वती न किञ्चित् वदति स्म। तत्सखी एव तस्याः सङ्कल्पस्य प्रयोजनं वटवे निवेदयति स्म।

तत् श्रुत्वा वटुः अपृच्छत्-“अयि पार्वति! किं सत्यमेव त्वं शिवं पतिमिच्छसि यो हि अशिवं चरति, श्मशाने वसति? यस्य त्रीणि नेत्राणि, यस्य वसनं गजचर्म, यस्य अङ्गरागः चिताभस्म, यस्य परिजनाश्च भूतगणाः, किं तमेव शिवं पतिम् इच्छसि ?”
शिवनिन्दा श्रुत्वा पार्वती क्रुद्धा जाता। सा अवदत् – “अपसर अरे वाचाल! त्वं महेश्वरस्य परमार्थस्वरूपमेव न जानासि। जनाः अनादिकालात् सङ्कल्पसिद्धये शिवमेव पूजयन्ति। तत् नोचितं त्वया सह सम्भाषणम्।”
एवमुक्त्वा यदा सा प्रस्थानाय उद्यता, तावदेव शिवः वटोः रूपं परित्यज्य तस्याः मार्गम् अवरुध्य अवदत्-“पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन तपस्यया च।”
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः-6
हिन्दी-अनुवाद :
कुछ महीने बीत गए। एक बार कोई ब्रह्मचारी तपोवन में आया। ब्रह्मचारी को देखकर पार्वती ने आसन से उठकर उसके पास जाकर आदर सहित कहा-“हे ब्रह्मचारी! तुम्हारा स्वागत है। बैठिये आप।” ब्रह्मचारी ने कुशलता पूछकर जिज्ञासा से पूछा-“हे तपस्विनी! किसलिए कठोर तप कर रही हो? क्यों अपने कोमल शरीर को मैला कर रही हो?” पार्वती ने कुछ नहीं कहा। उसकी सखी ने ही उसके संकल्प का प्रयोजन उसे बता दिया।

यह सुनकर ब्रह्मचारी ने पूछा-“हे पार्वती! क्या सचमुच तुम शिव को पति (के रूप में) चाहती-हो, जो कि अमंगल आचरण करता है ? श्मशान में रहता है ? जिसके तीन नेत्र हैं, जिसका वस्त्र हाथी का चमड़ा है। जिसका सौन्दर्य प्रसाधन चिता की राख है। जिसके सेवक भूत-गण हैं, क्या तुम उसी शिव को पति (के रूप में) चाहती हो?”

शिव की निन्दा सुनकर पार्वती क्रोधित हो गई। वे बोलीं-“दूर हटो, अरे वाचाल! तुम शिव के दिव्य रूप को ही नहीं जानते हो। लोग अनादि काल से संकल्प की सिद्धि के लिए शिव को ही पूजते हैं। तो तेरे साथ बात करना उचित नहीं है।”

यह कहकर जब वे जाने के लिए तैयार हुईं, तभी शिव ने ब्रह्मचारी का रूप त्यागकर उनका मार्ग रोककर कहा-“हे पार्वती! मैं तुम्हारे संकल्प और तपस्या से प्रसन्न हूँ।”

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 7 सड.कल्पः सिद्धिदायकः

सन्धिच्छेदः
न्यवेदयत् = नि + अवदेयत्। तच्छ्रुत्वा . तत्+ श्रुत्वा। चिन्ताकुला – चिन्ता + आकुला। अत्रैव = अत्र + एव। व्रतादिकम् – व्रत + आदिकम्। एतेनैव = एतेन + एव। तपस्यार्थम्-तपस्या + अर्थम्। यतोहि = यतः + हि। कश्चित् – क: चित्। तपोवनम् – तपः + वनम्। किञ्चित् = किम् + चित्। परिजनाश्च परिजना:+च। परमार्थ-परम+अर्थ। नोचितम्-न + उचितम्। तावदेव = तावत् + एव। प्रीतोऽस्मि – प्रीतः + अस्मि

संयोगः
तपस्यामेव-तपस्याम् एव। समाचरत्-सम्+ आचरत्। स्वयमेव = स्वयम् + एव। किमर्थम् – किम् + अर्थम्। समाचरसि – सम् + आचरसि। सत्यमेव = सत्यम् + एव। पतिमिच्छसि – पतिम् + इच्छसि। तमेव = तम् + एव। स्वरूपमेव – स्वरूपम् + एव। अनादि – अन् + आदि। एवमुक्त्वा = एवम् + उक्त्वा ।

Leave a Comment

Your email address will not be published. Required fields are marked *