HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 विश्वबंधुत्वम्

Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 विश्वबंधुत्वम् Textbook Exercise Questions and Answers.

Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 10 विश्वबंधुत्वम्

विश्वबंधुत्वम् Class 7 Question Answer HBSE प्रश्न 1.
उच्चारणं कुरुत
दुर्भिक्षे – राष्ट्रविप्लवे – विश्वबन्धुत्वम्
विश्वसन्ति – उपेक्षाभावम् – विद्वेषस्य
ध्यातव्यम् – दुःखभाक् – प्रदर्शयन्ति
उत्तरम्:
विद्यार्थी स्वयं करें।

HBSE 7th Class Sanskrit विश्वबंधुत्वम् प्रश्न 2.
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
परस्य दुःखम् आत्मानम् बाधितः परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे
स्वकीयम् ……………..
अवरुद्धः ……………..
कुटुम्बकम् ……………..
अन्यस्य ……………..
अपहाय ……………..
समृद्धम् ……………..
कष्टम् ……………..
निखिले ……………..
उत्तरम्:
आत्मानम्
बाधितः
परिवारः
परस्य
त्यक्त्वा
सम्पन्नम्
दुःखम्
सम्पूर्णे।

HBSE 7th Class Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम् प्रश्न 3.
रेखाड्कितानि पदानि संशोध्य लिखत
(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति
(ख) ते बालिकाः मधुरं गायन्ति।
(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
(घ) त्वं किं नाम ?
(ङ) गुरुं नमः।
उत्तरम्:
(क) छात्राः क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।
(ख) ताः बालिकाः मधुरं गायन्ति।
(ग) अहं पुस्तकालयात् पुस्तकानि आनयामि।
(घ) तव किं नाम ?
(ङ) गुरवे नमः।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 विश्वबंधुत्वम्

प्रश्न 4.
मञ्जूषातः विलोमपदानि चित्वा लिखत
अधुना मित्रतायाः लघुचेतसाम् गृहीत्वा दुःखिनः दानवाः
शत्रुतायाः …………
मानवाः ……….
उदारचरितानाम् ………..
सुखिनः …………
अपहाय ……….
उत्तरम्:
शत्रुतायाः – मित्रतायाः
पुरा – अधुना
मानवाः – दानवः
उदारचरितानाम् – लघुचेतसाम्
सुखिनः – दुःखिनः
अपहाय – गृहीत्वा

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 विश्वबंधुत्वम्

प्रश्न 5.
अधोलिखितपदानां लिड्गं विभक्तिं वचनञ्च लिखत-
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 - 1
उत्तरम्:
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 - 2

प्रश्न 6.
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत

(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
…………….. उभयतः गोपालिकाः। (कृष्ण)

(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
……………… परितः भक्ताः । (मन्दिर)

(ग) सूर्याय नमः। (सूर्य)
…………….. नमः। (गुरु)

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
……………… उपरि सैनिकः। (अश्व)
उत्तरम्:
(क) कृष्णम् उभयतः गोपालिकाः। (कृष्ण)
(ख) मन्दिरम् परितः भक्ताः । (मन्दिर)
(ग) गुरवे नमः। (गुरु)
(घ) अश्वस्य उपरि सैनिकः। (अश्व)

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 विश्वबंधुत्वम्

प्रश्न 7.
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत
(क) …………….. नमः। (हरि/हरये)
(ख) ……………….. परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
(ग) …………. नमः। (अम्बायाः/अम्बायै)
(घ) ……………. उपरि अभिनेता अभिनयं करोति । (मञ्चस्य/मञ्चम्)
(ङ) ……… उभयतः पुत्रौ स्तः। (पितरम्/पितुः)
उत्तरम्:
(क) हरये नमः। (हरि/हरये)
(ख) ग्रामम् परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
(ग) अम्बायै नमः। (अम्बायाः/अम्बायै)’
(घ) मञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)
(ङ) पितरम् उभयतः पुत्रौ स्तः। (पितरम्/पितुः)

ध्यातव्यम्

⇒ क्रियामादाय यत्र द्वितीयातृतीयाद्याः विभक्तयः भवन्ति, ताः ‘कारकविभक्तियः’ इत्युच्यन्ते।
यथा-रामः ग्रामं गच्छति। बालकाः यानेन यान्ति इत्यादयः।

⇒ पदमाश्रित्य प्रयुक्ता विभक्तिः ‘उपपदविभक्तिः इत्युच्यते।
यथा- ग्रामं परितः वनम्। रामेण सह लक्ष्मण: गच्छति। अत्र ‘परितः’ इति योगे ग्रामपदात् द्वितीया तथा च ‘सह’ इति योगे रामपदात् प्रयुक्ता तृतीया उपपदविभक्तिः अस्ति ।

ध्यातव्य

⇒ क्रिया को लेकर जहाँ द्वितीया. तृतीया आदि विभक्तियाँ होती हैं. उन्हें कारक-विभक्तियाँ कहते हैं।
जैसे- “राम: ग्रामं गच्छति। बालकाः यानेन यान्ति।”
इत्यादि। है पद के आधार पर प्रयुक्त विभक्ति ‘उपपद-विभक्ति’ कही जाती है। जैसे-ग्राम परितः वनम्। रामेण सह लक्ष्मणः गच्छति। यहाँ ‘परितः’ के योग में ‘ग्राम’ पद से द्वितीया तथा सह’ (पद) के योगे में ‘राम’ पद से प्रयुक्त तृतीया उपपदविभक्ति है।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 विश्वबंधुत्वम्

मूलपाठः

1. उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, शत्रुसंकटे च यः सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति।

परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। येन मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति। तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते। देशानां विकासः अपि अवरुद्धः भवति।

एतेषां सर्वेषां कारणं विश्वबन्धुत्वस्य अभाव एव। इयम् महती आवश्यकता वर्तते यत् एकः देश अपरेण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात्। यदि इयं भावना विश्वस्य जनेषु बलवती स्यात् तदा विकसिताविकसितदेशयोः मध्ये स्वस्था भविष्यति। येप सर्वे देशाः ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च समृद्धि प्राप्तुं समर्थाः भविष्यन्ति।

अस्माभिः अवश्यं ध्यातव्यं यत् विश्वस्य सर्वेषु प्राणिषु समान रुधिर प्रसरति। सूर्यस्त चन्द्रस्य च प्रकाशः सर्वत्र समानरूपेण प्रसरति। अनेन ज्ञायते यत् प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति, तस्मात् अस्माभिः सर्वैः परस्परं वैरभावम् अपहाय विश्वबन्धुत्वं स्थापनीयम्।
अत: विश्वस्य कल्याणाय एतादृशी भावना भवेत्-
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

अन्वयः – अयं निजः, परः वा इति गणना लघुचेतसां (जनानां भवति)। उदारचरितानां तु वसुधा एव कुटुम्बकम् (भवति)।

शब्दार्थाः
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 - 3
हिन्दी-अनुवाद :
उत्सव में, संकट के समय, अकाल के समय, राष्ट्र पर संकट आने पर और शत्र संकट आने पर जो सहायता करता है वह बन्ध (भाई) होता है। यदि विश्व में सब जगह ऐसा ही भाव हो जाए तब विश्व-बन्धुता सम्भव है।

परन्तु आज सारे विश्व में कलह और अशान्ति का वातावरण है जिससे मानव परस्पर विश्वास नहीं कर रहे हैं। वे दूसरे के कष्ट को अपना कष्ट नहीं मान रहे हैं और भी समर्थ देश असमर्थ देशों के प्रति अनादर (उपेक्षा) का भाव प्रकट कर रहे हैं और उन पर अपना प्रभुत्व स्थापित कर रहे हैं। इस कारण से सारे संसार में वैमनस्य, शत्रुता और हिंसा की भावना दिखाई दे रही है। देशों का विकास भी बाधित हो गया है।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 10 विश्वबंधुत्वम्

इन सबका कारण है-विश्व-बन्धुता का अभाव। यह महान् आवश्यकता है कि एक देश दूसरे के साथ स्वच्छ हदय से भाई-चारे का आचरण करे। यदि यह भावना विश्व के लोगों में सबल हो जाए, तो विकसित और अविकसित देशों में स्वस्थ स्पर्धा (होड़) होगी। जिससे सारे देश ज्ञान और विज्ञान के क्षेत्र में मित्रता और सहयोग की भावना से समृद्धि पाने में समर्थ होंगे।

हमें अवश्व ध्यान देना चाहिए कि विश्व में सभी प्राणियों में समान (एक ही रंग का) खून प्रसृत (संचरित) है। सूर्य और चन्द्र का प्रकाश समान रूप से सब जगह फैलता है। इससे पता चलता है कि प्रकृति भी सभी में समानता का आचरण करती है, इसलिए हम सबको भी परस्पर वैर-भाव छोड़कर विश्व बन्धुता स्थापित करनी चाहिए।

इसलिए विश्व के कल्याण के लिए ऐसी भावना हो- “यह मेरा है या यह पराया है ऐसी गिनती तुच्छ हृदय वालों की होती है। विशाल हृदय वालों के लिए तो सारी पृथ्वी एक ही परिवार है।”

सन्धिच्छेदा:
उपपदविभक्तिश्च = उपपदविभक्तिः + च। विकसिताविकसितदेशयोः = विकसित + अविकसित-देशयोः। व्यवहरति = वि + अवहरति। परोवेति = पर : + वा इति। वसुधैव = वसुधा+एव।

Leave a Comment

Your email address will not be published. Required fields are marked *