HBSE 6th Class Sanskrit Solutions Ruchira Chapter 15 मातुलचन्द्र

Haryana State Board HBSE 6th Class Sanskrit Solutions Ruchira Chapter 15 मातुलचन्द्र Textbook Exercise Questions and Answers.

Haryana Board 6th Class Sanskrit Solutions रुचिरा Chapter 15 मातुलचन्द्र

अभ्यासः

मातुलचन्द्र HBSE 6th Class Sanskrit प्रश्न 1.‌ ‌
बालगीतं‌ ‌साभिनयं‌ ‌सस्वरं‌ ‌गायत।।‌ ‌

Class 6 Sanskrit Chapter 15 Pdf HBSE प्रश्न 2.‌ ‌
पद्यांशान्‌ ‌योजयत‌‌‌-

(i)‌ ‌मातुल!‌ ‌किरसि‌‌‌ सितपरिधानम्‌
‌(ii)‌ ‌तारकखचितं‌‌‌ श्रावय‌ ‌गीतिम्‌
(iii)‌ ‌त्वरितमेहि‌ ‌मां‌ चन्द्रिकावितानम्‌
(iv)‌ ‌अतिशयविस्तृत‌‌‌ कथं‌ ‌न‌ ‌स्नेहम्‌
‌(v)‌ ‌धवलं‌ ‌तव‌‌‌ नीलाकाशः‌

उत्तरम्:
‌(क)‌ ‌कथं‌ ‌न‌ ‌स्नेहम्।‌‌‌
(ख)‌ ‌‌सितपरिधानम्।‌
‌(ग)‌ ‌‌श्रावय‌ ‌गीतिम्।‌
‌(घ)‌ ‌‌नीलाकाशः।‌ ‌
(ङ)‌ ‌चन्द्रिकावितानम्‌ ‌।‌‌‌

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 15 मातुलचन्द्र

Class 6 Sanskrit Chapter 15 मातुलचन्द्र HBSE प्रश्न 3.‌
‌पद्यांशेषु‌ ‌रिक्तस्थानानि‌ ‌पूरयत‌‌‌-
(पद्यांशों‌ ‌में‌ ‌रिक्तस्थान‌ ‌भरो)‌ ‌
(क)‌ ‌प्रिय‌ ‌मातुल!‌ ‌…………….‌ ‌प्रीतिम्।‌ ‌
(ख)‌ ‌कथं‌ ‌प्रयास्यसि‌ ‌…………‌‌‌……!‌
‌‌(ग)‌ ‌………………….‌ ‌क्वचिदवकाशः।‌ ‌‌
(घ)‌ ‌……………..‌ ‌दास्यसि‌ ‌मातुलचन्द्र!‌ ‌‌
(‌ङ)‌ ‌कथमायासि‌ ‌न‌ ‌…………….‌ ‌गेहम्।‌‌‌
उत्तरम्:
‌(क)‌ ‌वर्धय‌ ‌मे‌ ‌
(ख)‌ ‌मातुलचन्द्र‌
‌(ग)‌ ‌नैव‌ ‌दृश्यते।‌
‌(घ)‌ ‌मह्यं‌ ‌
(ङ)‌ ‌भो!‌ ‌मम।‌

Class 6th Sanskrit Chapter 15 मातुलचन्द्र HBSE प्रश्न ‌‌4.‌
‌प्रश्नानाम्‌ ‌उत्तराणि‌ ‌लिखत‌‌‌-
‌‌(क)‌ ‌अस्मिन्‌ ‌पाठे‌ ‌‌कः‌ ‌मा‌तु‌लः‌?‌ ‌
(ख)‌ ‌नीलाका‌शः‌ ‌कीदृशः‌ ‌अस्ति‌?‌
‌(ग)‌ ‌मातुलचन्द्रः‌ ‌किं‌ ‌न‌ ‌किरति?‌
‌‌(घ)‌ ‌किं‌ ‌श्रावयि‌तुं‌ ‌शिशुः‌ ‌‌चन्द्रं‌ ‌कथयति?‌ ‌‌
(ङ)‌ ‌चन्द्रस्य‌ ‌सितपरिधानं‌ ‌कथम्‌ ‌अस्ति?‌ ‌‌
उत्तरम्:
(क)‌ ‌अस्मिन्‌ ‌पाठे‌ ‌चन्द्रः‌ ‌मातुलः‌।‌‌‌
(ख)‌ ‌नीलाकाशः‌ ‌अतिशयविस्तृतः‌ ‌अस्ति।‌
‌‌(ग)‌ ‌मातुलचन्द्रः‌ ‌स्नेहं‌ ‌न‌ ‌किरति‌‌।‌ ‌‌
(घ)‌ ‌गीतिं‌ ‌श्रावयितुं‌ ‌शि‌शुः‌ ‌‌चन्द्रं‌ ‌कथयति।‌‌‌
(ङ)‌ ‌चन्द्रस्य‌ ‌सितपरिधानं‌ ‌तारकखचितम्‌ ‌अस्ति।‌

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 15 मातुलचन्द्र

Class 6 Chapter 15 Sanskrit मातुलचन्द्र HBSE प्रश्न ‌‌5.‌
‌उदाहरणानुसारं‌ ‌निम्नलिखितपदानि‌ ‌सम्बोधने‌ ‌परिवर्तयत‌‌‌-

यथा‌- चन्द्रः‌‌‌ – चन्द्र!‌
‌‌(क)‌ ‌शिष्यः‌ – …………
‌‌(ख)‌ ‌गोपा‌लः‌ ‌‌- …………
उत्तरम्:
(क)‌ ‌शिष्य!‌‌‌
(ख)‌ ‌गोपाल!‌‌‌

यथा‌- बालिका‌‌‌ – बालिके!‌ ‌‌
(क)‌ ‌प्रियंवदा‌ ‌‌‌‌- …………
(ख)‌ ‌लता‌ ‌‌- …………
उत्तरम्:
(क)‌ ‌प्रियंवदे!‌‌‌
(ख)‌ ‌लते!‌ ‌‌

यथा- ‌फलम्‌‌‌ – फल!‌
‌‌(क)‌ ‌मित्रम्‌ ‌‌- …………
‌‌(ख)‌ ‌पु‌स्त‌कम्‌‌‌ ‌‌- …………
उत्तरम्:
‌(‌क‌)‌ ‌‌मित्र!‌‌‌
(‌ख‌)‌ ‌‌पुस्तक!‌

‌‌यथा‌- ‌र‌विः‌‌‌ – रवे!‌
‌‌(क)‌ ‌मुनिः‌ – …………….
‌‌(‌ख‌)‌ ‌‌कविः‌‌‌ – …………….
उत्तरम्:
(क)‌ ‌मुने!‌‌‌
(ख‌)‌ ‌‌कवे!‌

‌‌यथा‌- सा‌धुः‌‌‌ – साधो‌!‌
‌‌(क‌)‌ ‌‌भा‌नुः‌ – …………..
‌‌(‌ख‌)‌ ‌प‌शुः‌ ‌‌- …………..
उत्तरम्:
(‌क‌)‌ ‌‌भानो!‌‌‌
(ख)‌ ‌पशो‌!‌ ‌‌

यथा- नदी‌‌‌ – नदि!‌
‌‌(‌क‌)‌ ‌‌देवी‌ ‌- ……………..
(ख)‌ ‌मानिनी‌ ‌- ……………..
उत्तरम्:
(‌क‌)‌ ‌‌देवि‌!‌‌‌
(ख‌)‌ ‌‌मानिनि!‌ ‌‌

Sanskrit Class 6 Chapter 15 मातुलचन्द्र HBSE प्रश्न 6.‌ ‌
मञ्जूषातः‌ ‌उपयुक्तानाम्‌ ‌अव्ययपदानां‌ ‌प्रयोगेण‌ ‌रिक्तस्थानानि‌ ‌पूरयत‌‌‌-

‌‌कुतः‌ ,‌‌कदा‌ ‌,कुत्र‌ ,‌‌कथं‌ ,‌‌किम्‌ ‌‌

‌‌(क)‌ ‌जगन्नाथपुरी‌ ‌…………………‌ ‌अस्ति?‌
‌‌(‌ख‌)‌ ‌‌त्वं‌ ‌…..‌.‌…………….‌ ‌पुरीं‌ ‌गमिष्यसि‌?‌
‌‌(‌ग‌)‌ ‌गङ्गानदी‌ ‌‌.‌..‌.‌.‌.‌.‌.‌.‌.‌.‌.‌.‌.‌ ‌‌प्रवहति?
(‌घ‌)‌ ‌तव‌ ‌स्वास्थ्यं‌ ‌………………….‌ ‌अस्ति?‌
‌(ङ)‌ ‌वर्षाकाले‌ ‌मयूराः‌ ‌……………….‌ ‌कुर्वन्ति?‌
उत्तरम्:
‌‌(‌क‌)‌ ‌‌कुत्र
(‌ख‌)‌ कदा
‌‌(‌ग‌)‌ कुतः
(‌घ‌)‌ ‌‌कथं
(ङ)‌ किम्

HBSE 6th Class Sanskrit Solutions Ruchira Chapter 15 मातुलचन्द्र

प्रश्न ‌‌7‌.‌
‌‌तत्समशब्दान्‌ ‌लिखत‌‌‌-
(i) मामा‌ – ………….
(ii) ‌‌मोर‌ – ………….
(iii) ‌तारा‌ – ………….
(iv) ‌कोयल‌ – ………….
(v) ‌‌कबूतर‌ – ………….
उत्तरम्:
‌(i) मामा‌‌‌ – मातुलः‌‌‌
(ii) मोर‌‌‌ – मयूरः‌
(iii) ‌तारा‌‌‌ – ‌‌तारकम्‌
(iv) कोयल‌ – ‌‌कोकिलः‌ ‌‌
(v) कबूतर‌‌‌ – कपोतः।‌‌‌

Leave a Comment

Your email address will not be published. Required fields are marked *