HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

Haryana State Board HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम् Textbook Exercise Questions and Answers.

Haryana Board 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

HBSE 12th Class Sanskrit कर्मगौरवम् Textbook Questions and Answers

1. संस्कृतभाषया उत्तरत
(क) अयं पाठः कस्मात् ग्रन्थात् सङ्कलित: ?
(ख) अकर्मणः किं ज्यायः ?
(ग) जनकादयः केन सिद्धिम् आस्थिताः ?
(घ) लोकः कम् अनुवर्तते ?
(ङ) बुद्धियुक्तः अस्मिन् संसारे के जहाति ?
(च) केषाम् अनारम्भात् पुरुषः नैष्कर्म्यं न प्राप्नोति ?
उत्तरम्:
(क) भगवद्गीता’ ग्रन्थात् सङ्कलितः।
(ख) अकर्मणः कर्म ज्यायः।
(ग) जनकादयः कर्मणा एव सिद्धिम् आस्थिताः ।
(घ) यद् यद् आचरति श्रेष्ठ: लोकः तत् अनुवर्तते।
(ङ) बुद्धियुक्तः अस्मिन् संसारे सुकृतदुष्कृते जहाति।
(च) कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न प्राप्नोति।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

2. नियतं कुरु कर्म त्वं …. प्रसिद्ध्येदकर्मणः अस्य श्लोकस्य आशयं हिन्दीभाषया स्पष्टीकुरुत।
उत्तरम्:
द्वितीय श्लोक के सरलार्थ एवं भावार्थ का उपयोग करें।

3. ‘यद्यदाचरति ……. लोकस्तदनुवर्तते’ अस्य श्लोकस्य अन्वयं लिखत।
उत्तरम्:
सप्तम श्लोक का अन्वय देखें।

4. अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखतयथा
वशः – अवशः
उत्तरसहितम्
(क) बुद्धिहीनः – बुद्धियुक्तः
(ख) दुष्कृतम् – सुकृतम्
(ग) अकौशलम् – कौशलम्
(घ) न्यूनः – ज्यायः
(ङ) कर्मणः – अकर्मणः
(च) दुर्गुणैः — गुणैः
(छ) कदाचित् – सततम्
(ज) निकृष्टः – श्रेष्ठः

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

5. अधोलिखितेषु पदेषु सन्धिच्छेदं कुरुत
जहातीह, ह्यकर्मणः, शरीरयात्रापि, पुरुषोऽश्नुते, तिष्ठत्यकर्मकृत्, प्रकृतिजैर्गुणैः, कर्मणैव, लोकस्तदनुवर्तते, जनयेदज्ञानाम्
(क) जहातीह = जहाति + इह
(ख) ह्यकर्मणः = हि + अकर्मणः
(ग) शरीरयात्रापि = शरीरयात्रा + अपि
(घ) पुरुषोऽश्नुते = पुरुषः + अश्नुते
(ङ) तिष्ठत्यकर्मकृत् = तिष्ठति + अकर्मकृत्
(च) प्रकृतिजैर्गुणैः = प्रकृतिजैः + गुणैः
(छ) कर्मणैव = कर्मणा + एव
(ज) लोकस्तदनुवर्तते = लोकः + तत् + अनुवर्तते
(झ) जनयेदज्ञानाम् = जनयेत् + अज्ञानाम्

6. अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देशं कुरुत
जहाति, युज्यस्व, कुरु, अश्नुते, समधिगच्छति, तिष्ठति, आप्नोति, अनुवर्तते, जनयेत्, जोषयेत्। उत्तरम्
(i) जहाति – (√हा) लट्लकार, प्रथम पुरुष, एकवचन।
(ii) युज्यस्व – (√युज्) लोट्लकार, मध्यम पुरुष, एकवचन।
(iii) कुरु – (√कृ) लोट्लकार, मध्यम पुरुष, एकवचन।
(iv) अश्नुते – (√अश्) लट्लकार, प्रथम पुरुष, एकवचन।
(v) समधिगच्छति (सम् + अधि√गम्) लट्लकार, प्रथम पुरुष, एकवचन।
(vi) तिष्ठति – (√स्था) लट्लकार, प्रथम पुरुष, एकवचन।
(vii) आप्नोति – (√आप) लट्लकार, प्रथम पुरुष, एकवचन।
(viii) अनुवर्तते – (अनु √वृत्) लट्लकार, प्रथम पुरुष, एकवचन।
(ix) जनयेत् – (√जन्) विधिलिङ्, प्रथम पुरुष, एकवचन।
(x) जोषयेत् । – (√जुष्) विधिलिङ् , प्रथम पुरुष, एकवचन।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

7. अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत
(क) योगः कर्मसु कौशलम्।
(ख) जीवने नियतं कर्म कुरु।
(ग) कर्मणा एव जनकादयः संसिद्धिम् आस्थिताः ।
(घ) अकर्मणः कर्म ज्यायः ।
(ङ) कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते ।
उत्तरम्:
(क) कर्मसु – कर्मन्, षष्ठी-विभक्तिः , एकवचनम्।
(ख) कर्म – कर्मन्, द्वितीया-विभक्तिः, एकवचनम्।
(ग) कर्मणा – कर्मन्, तृतीया-विभक्तिः , एकवचनम्।
(घ) अकर्मणः – अकर्मन्, पञ्चमी-विभक्तिः , एकवचनम्।
(ङ) कर्मणाम् – कर्मन्, षष्ठी-विभक्तिः, एकवचनम्।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

8. प्रदत्तमञ्जूषायाः समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु
अनारतम्, मनीषा, गात्रम्, दुष्कर्म, प्राज्ञः, कलुषम्, शेमुषी, अविरतम्, कोविदः, कायः, मतिः, पातकम् , देहः, मनीषी, अश्रान्तम्।
उत्तरसहितम्

(क) विद्वान् प्राज्ञ: कोविद: मनीषी
(ख) शरीरम् गात्रम् काय: देह:
(ग) बुद्धि: मनीषा शेमुषी मति:
(घ) सततम् अनारतम् अविरतम् अश्रान्तम्
(ङ) दुष्कृतम् दुष्कर्म कलुषम् पातकम्

9. कर्म आश्रित्य संस्कभाषायां पञ्च वाक्यानि लिखत
उत्तरम्
(i) अकर्मणः कर्म ज्यायः भवति।
(ii) अकर्मणः शरीरयात्रा अपि न सम्भवति।
(iii) अतः असक्तः सततं कर्तव्यं कर्म समाचरेत।
(iv) जनकादयः कर्मणा एव संसिद्धिम् आस्थिताः।
(v) योगः कर्मसु कौशलम्।

10. पाठे प्रयुक्तस्य छन्दसः नाम लिखत
उत्तरम्
‘अनुष्टुप्’ छन्दः।

11. जनः कीदृशैः गुणैः कार्यं करोति ? अधोलिखितं श्लोकमाधृत्य लिखत
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥
उत्तरम्
जनः प्रकृतिजैः गुणैः कार्यं करोति। अतः कश्चित् अपि क्षणमपि अकर्मकृत् न तिष्ठति।

योग्यताविस्तारः

अधोलिखितानां सूक्तीनामध्ययनं कृत्वा प्रस्तुतपाठेन भावसाम्यम् अवधत्त
(1) गच्छन् पिपीलको याति योजनानां शतान्यपि।
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति॥

(2) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रवशन्ति मुखे मृगाः॥ पज्चतन्त्रम् / मित्रसम्प्राप्ति: – 129

(3) कर्मणा जायते सर्वं, कर्मैव गतिसाधनम्।
तस्मात् सर्वप्रयत्नेन, साध कर्म समाचरेत्॥ विष्णुपुराण:- 1/18/32

(4) चरन्वै मधु विन्दति, चरन् स्वादुमुदम्बरम्।
सूर्यस्य पश्य श्रेमाणं, यो न तन्द्रयते चरन्॥ ऐतरेयब्राहमणम् – 33.3.5

(5) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥ चाणक्यनीति: – 12/22

(6) दुष्कराण्यपि कार्याणि, सिध्यन्ति प्रोद्यमेन वै।
शिलापि तनुतां याति, प्रपातेनार्णसो मुहुः॥ बुद्धचरितम् – 26/63

(7) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति, न कर्म लिप्यते नरे॥ यजुर्वेद: 40 / 27

अधोनिर्मिततालिकां दृष्ट्वा समस्तपदैः सह विग्रहान् मेलयत
HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम् img-2
विग्रहा: – उत्तरम्
(1) बुद्ध्या युक्त: (तृतीया तत्पुरुष) – बुद्धियुक्तः
(2) न वशः (नज्ञ् तत्पुरुष समास) – अवशः
(3) बुद्धै: भेदम् (षष्ठी तत्पुरुष समास) – बुद्धिभेदम्
(4) सर्वाणि कर्माणि (कर्मधारय समास) – सर्वकर्माणि
(5) कर्मणि रतः (सप्तमी तत्पुरुष समास) – कर्मरतः
(6) (अ) न कर्मण: (नज् तत्पुरुष) – अकर्मण:
(ब) न आरम्भात् (नज् तत्पुरुष) – अनारमभात्
(7) कर्मफलस्य हेतु: (षष्ठी तत्पुरुष समास) – कर्मफलहेतु:
(8) शरीरस्य यात्रा (षष्ठी तत्पुरुष समास) – शरीरयात्रा
(9) लोकाय संग्रहम् (चतुर्थी तत्पुरुष समास) – लोकसंग्रहम्
(10) (अ) न सक्तः (नञ् तत्पुरुष) – असक्तः
(ब) न ज्ञानानाम् (नञ् तत्पुरुष) – अज्ञानानाम्
(11) न चरन् (नञ् तत्पुरुष) – अचरन्
(12) कर्मसु सङ्गिनाम् (सप्तमी तत्पुरुष) – कर्मसङ्गिनाम्
(13) सुकृतं दृष्कृतं च (द्वन्द्व समास) – सुकृतदुष्कृते।

अधोलिखितादर्शवाक्यानि सम्बद्धसंस्थाभिः योजयत
आदर्शवाक्यम् – संस्था
(क) सत्यमेव जयते – राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद्
(ख) विद्ययाऽमृतमश्नुते – भारतसर्वकारः
(ग) असतो मा सद्गमय – कतिपयविद्यालयेषु
(घ) सा विद्या या विमुक्तये – केन्द्रीयमाध्यमिक शिक्षा परिषद्
(ङ) योगः कर्मसु कौशलम् – राष्ट्रीय अध्यापक शिक्षा परिषद्
(च) गुरुः गुरुतमो धामः – भारतीय प्रशासनिक सेवा अकादमी, मसूरी
(छ) तत्त्वं पूषन्नपावृणु – डाकतारविभागः
(ज) अहर्निशं सेवामहे – केन्द्रीय विद्यालय संगठन
(झ) श्रम एव जयते – भारतस्य सर्वोच्च न्यायालयः
(ञ) यतो धर्मस्ततो जयः

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

श्रममन्त्रालयः

श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता महाभारतस्य भीष्मपर्वणि विद्यते । अत्र सप्तशतश्लोकाः अष्टादशाध्यायेषु उपनिबद्धाः सन्ति। युद्धभूमौ विषादग्रस्तार्जुनाय निष्कामकर्मणः उपदेशं प्रयच्छता भगवता श्रीकृष्णेन अत्र ज्ञान-भक्ति-कर्मणां समन्वयः प्रस्तुतः। ।

पूर्ववर्तिनो अनेके मनीषिण: जीवने उदात्तगुणानां विकासार्थं गीताशास्त्रेण प्रेरणां प्राप्तवन्तः । तेषु विद्वत्सु लोकमान्यतिलक: महर्षि अरविन्दः, महात्मागान्धी, विनोबाभावे इत्यादयः प्रमुखाः सन्ति। एतैः विद्धद्भिः गीताशास्त्रस्य स्वभावाभिव्यक्तिस्वरूपाः व्याख्या: विलिखिताः। गीताशास्त्रस्य ज्ञान-भक्ति-कर्मयोगान् स्वजीवने अवतारयन्तः उन्नतादर्शान् उदात्तजीवनमूल्यान् एते मनीषिणः चरितार्थयन्ति स्म।

श्रीमद्भगवद्गीतायाः केचन अन्येऽपि श्लोका उद्धरणीयाः। तद्यथा
अनाश्रित्य कर्मफलं कार्यं कर्म करोतिः यः।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥ 6.1
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥ 2.38
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते॥ 4.22
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।। 6.29
अनेकैः कविभिः गीतायाः महत्त्वं प्रतिपादितम्। तन्महत्त्वं यत्र-तत्र अध्येतव्यम्। उदाहरणार्थम्
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने।
सकृद्गीताम्भसि स्नानं संसारमलनाशनम्॥
अधोलिखितानां पदानामाशयोऽन्वेष्टव्यः
लोकसंग्रहम्, नैष्कर्म्यम्, प्रकृतिजः, सन्न्यसनम्

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

HBSE 9th Class Sanskrit कर्मगौरवम् Important Questions and Answers

I. समुचितम् उत्तरं चित्वा लिखत
(i) अकर्मणः किं ज्यायः
(A) कर्म
(B) विकर्म
(C) सत्कर्म
(D) कुकर्म।
उत्तराणि
(A) कर्म

(ii) जनकादयः केन सिद्धिम् आस्थिताः?
(A) अकर्मणा
(B) विकर्मणा
(C) कर्मणा
(D) सत्कर्मणा।
उत्तराणि
(C) कर्मणा

(iii) बुद्धियुक्तः अस्मिन् संसारे के जहाति?
(A) सुकृते
(B) दुष्कृते
(C) अकर्मणी
(D) सुकृतदुष्कृते।
उत्तराणि
(D) सुकृतदुष्कृते

(iv) केषाम् अनारम्भात् पुरुषः नैष्कर्म्यं न प्राप्नोति?
(A) निष्कर्मताम्
(B) कर्मणाम
(C) निष्कर्मणाम्
(D) स्वार्थकर्मणाम्।
उत्तराणि
(B) कर्मणाम्

(v) कैः गुणैः सर्वः अवशः कर्म कार्यते?
(A) प्रकृतिजैः
(B) पूर्वसञ्चितैः
(C) प्रारब्धैः
(D) सुसंस्कारैः।
उत्तराणि
(A) प्रकृतिजैः

II. रेखाकितपदम् आधृत्य प्रश्ननिर्माणाय समुचितं पदं चित्वा लिखत
(i) अस्माकम् कर्मणि अधिकारः वर्तते।
(A) केषाम्
(B) कस्य
(C) कस्मिन्
(D) कस्याः ।
उत्तराणि:
(C) कस्मिन

(ii) अकर्मणः कर्म ज्यायः।
(A) केषाम्
(B) कस्मात्
(C) कुत्र
(D) केन।
उत्तराणि:
(B) कस्मात्

(iii) जनकादयः कर्मणा एव सिद्धिम् आस्थिताः।
(A) केन
(B) कस्मात्
(C) कस्यै
(D) कस्मै।
उत्तराणि:
(A) केन

(iv) योगः कर्मसु कौशलम्।
(A) कः
(B) किम्
(C) केषु
(D) कम्।
उत्तराणि:
(C) केषु

(v) जीवने नियतं कर्म कुरु।
(A) कीदृशम्
(B) किम्
(C) कुत्र
(D) कुतः।
उत्तराणि:
(A) कीदृशम्।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

कर्मगौरवम् पाठ्यांशः
1. बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥1॥

अन्वयः – बुद्धियुक्तः सुकृतदुष्कृते उभे इह जहाति, तस्मात् योगाय युज्यस्व, कर्मसु कौशलं योगः।

सरलार्थ: – हे अर्जुन ! बुद्धियुक्त अर्थात् समत्व बुद्धि को प्राप्त मनुष्य, इस संसार में पुण्य और पाप दोनों प्रकार के कर्मों में आसक्ति को छोड़ देता है। इसलिए तू समत्व योग के लिए प्रयत्न कर। कर्मों में कुशलता का नाम ही योग (अनासक्ति-निष्काम योग) है।

भावार्थ: – जिसे अनासक्ति योग की बुद्धि प्राप्त हो गई, वह पुण्य के बाधक दुष्कृत और सुकृत इन दोनों को छोड़ देता है। शास्त्रीय गुत्थी को सुलझाने का नाम योग नहीं है, किन्तु जीवन में लोकहित के लिए, कौन-सा कर्म त्याज्य है, तथा कौन-सा स्वीकार्य है-इस धर्म के तत्त्व निरूपण में कुशलता का नाम ही योग है। यह बुद्धियोग अनासक्ति के बिना प्राप्त नहीं हो सकता।

शब्दार्थाः टिप्पण्यश्च बुद्धियुक्तः = समत्वबुद्धि से युक्त पुरुष। सुकृत-दुष्कृते = पुण्य और पाप। उभे = दोनों को। इह = इस लोक में। जहाति = छोड़ देता है, अर्थात् उनमें लिप्त नहीं होता। हा + लट्, प्रथम पुरुष एकवचन। तस्मात् = इसलिए। योगाय = समत्वबुद्धि योग के लिए। युज्यस्व = प्रयत्न कर। युज् (आत्मनेपद) + लोट्, मध्यम पुरुष, एकवचन । कर्मसु = कर्मो में। कौशलम् = चतुरता है, अर्थात् कर्मबन्धन से छूटने का मार्ग है।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

2. नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥2॥

अन्वयः-त्वं नियतं कर्म कुरु; हि अकर्मणः कर्म ज्यायः। अकर्मणः ते शरीरयात्रा अपि च न प्रसिद्ध्येत्।

सरलार्थ: – हे अर्जुन ! तुम अपने क्षत्रिय धर्म के अनुसार क्षत्रियोचित कर्म करो, क्योंकि कर्म न करने से कर्म करना श्रेष्ठ है। बिना कर्म किए हुए तुम्हारे लिए, शरीर निर्वाह (लौकिक-व्यवहार) भी सिद्ध नहीं होगा।

भावार्थ: – भाव यह है कि तुम्हें अपने कर्तव्य का पालन करना चाहिए। शस्त्र छोड़कर, निठल्ला होकर बैठने से काम नहीं चलेगा। तुम्हारे लिए युद्ध करना ही श्रेष्ठ है। .
शब्दार्थाः टिप्पण्यश्च नियतम् = निश्चित, क्षत्रिय के लिए उचित। कुरु = करो, कृ + लोट, मध्यम पुरुष, एकवचन। ज्यायः = प्रशस्य + ईयसुन्, नपुं०; प्रथमा एकवचन = श्रेष्ठ। हि अकर्मणः = क्योंकि कर्म न करने से। शरीरयात्रा अपि = लौकिक व्यवहार भी, शरीर निर्वाह भी। प्रसिद्ध्येदकर्मणः = प्रसिद्ध्येत् + अकर्मणः, कर्म न करने से सिद्ध नहीं होगा।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

3. न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।
न च सन्यसनादेव सिद्धिं समधिगच्छति ॥3॥

अन्वयः-पुरुषः, न कर्मणाम् अनारम्भात् नैष्कर्म्यम् अश्नुते, न च संन्यसनात् एव सिद्धिम् समधिगच्छति।

सरलार्थः- मनुष्य न तो कर्मों का आरम्भ किए बिना निष्कर्मता को प्राप्त करता है, और न कर्मों को त्यागने मात्र से ही भगवत् साक्षात्कार रूप सफलता को प्राप्त करता है।

भावार्थ:-भाव यह है कि कर्मों का बिल्कुल ही न करना अथवा मध्य में ही छोड़ देना, दोनों ही स्थितियाँ उचित नहीं हैं; अपितु कर्तव्य कर्म अनासक्ति भाव से अवश्य करना चाहिए।

शब्दार्थाः टिप्पण्यश्च अनारम्भात् = आरम्भ किए बिना, आरम्भ न करने से। नैष्कर्म्यम् = निष्कर्मता को।अश्नुते = प्राप्त करता है। अश् + लट्, प्रथम पुरुष, एकवचन । संन्यसनात् = छोड़ देने से। सिद्धिम् = सफलता को। समधिगच्छति = प्राप्त करता है। सम् + अधि + गम् + लट्, प्रथम पुरुष, एकवचन।।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

4. न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 4 ॥

अन्वयः-हि कश्चित् जातु क्षणम् अपि अकर्मकृत् न तिष्ठति, हि सर्वः प्रकृतिजैः गुणैः अवशः कर्म कार्यते।

सरलार्थ:-हे अर्जुन ! कोई भी पुरुष कभी भी थोड़ी देर के लिए भी, बिना कर्म किए नहीं रहता है। निःसंदेह सब लोग प्रकृति से उत्पन्न हुए (स्वभाव अनुसार) गुणों द्वारा विवश होकर कर्म करते हैं।

भावार्थ:-कर्म करना मनुष्य का स्वाभाविक गुण है। जब मनुष्य शरीर से कर्म नहीं करता, निठल्ला पड़ा रहता है, तब भी वह मन से तो कार्य करता ही है। अत: पूर्ण चेतना से निष्काम कर्म ही करना चाहिए। निठल्ले कभी नहीं रहना चाहिए।

शब्दार्थाः टिप्पण्यश्च
हि = क्योंकि, निःसन्देह, निश्चय से। कश्चित् = कोई भी। जातु = कभी भी। क्षणम् = थोड़ी देर के लिए। अकर्मकृत् = बिना कर्म किए। सर्वः = सब लोग। अवशः = पराधीन होकर । कार्यते = करते हैं-कराया जाता है।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

5. तस्मादसक्तः सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥5॥

अन्वयः-तस्मात् असक्तः सततं कार्यं कर्म समाचर, हि असक्तः पुरुषः कर्म आचरन् परम् आप्नोति।

सरलार्थ:-इसलिए, हे अर्जुन ! तुम अनासक्त होकर निरन्तर अपने कर्तव्य कर्म का अच्छी प्रकार भली-भाँति आचरण करो। क्योंकि अनासक्त पुरुष कर्म करता हुआ, परमात्मा को प्राप्त करता है।

भावार्थ:-निष्काम कर्मयोग ही परमात्मा की प्राप्ति का सर्वोत्तम साधन है।

शब्दार्थाः टिप्पण्यश्च
असक्तः = अनासक्त होकर, न सक्तः। सङ्ग् + क्त, न सक्तः असक्त । नञ् तत्पुरुष । सततम् = निरन्तर, लगातार। कार्यम् = कर्तव्य, स्वधर्म रूप। समाचर = भली-भाँति करो। सम् + आ + /चर्, लोट् मध्यम-पुरुष, एकवचन।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

6. कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोक सङ्ग्रहमेवापि संपश्यन्कर्तुमर्हसि॥6॥

अन्वयः-जनक-आदयः कर्मणा एव संसिद्धिम् आस्थिताः, हि लोकसङ्ग्रहम् संपश्यन् अपि कर्तुम् एव अर्हसि।

सरलार्थः-राजा जनक आदि राजर्षि भी (अनासक्त होकर) कर्म द्वारा ही परम सिद्धि को प्राप्त हुए हैं। निश्चय ही तुम भी लोक कल्याण को देखते हुए ही कर्म करने के योग्य हो।

भावार्थ:-जैसे जनक आदि ने अनासक्ति भाव से अपने कर्तव्यों का पालन किया, ऐसे ही तुम्हें भी आचरण करना चाहिए । इससे तुम्हें सफलता प्राप्त होगी।

शब्दार्थाः टिप्पण्यश्च
संसिद्धिम् = परम सफलता को। आस्थिताः = प्राप्त हुए थे। आ + स्था + क्त पुंल्लिंग प्रथमा, बहुवचन। लोकसङ्ग्रहम् = लोक कल्याण को। अर्हसि = योग्य हो। अर्ह + लट् प्रथम पुरुष, एकवचन।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

7. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥7॥

अन्वयः-श्रेष्ठ: यत् आचरति, इतरः जनः तत् तत् एव (आचरति), सः यत् प्रमाणं कुरुते, लोकः तत् अनुवर्तते।

सरलार्थ:-श्रेष्ठ व्यक्ति जो जो आचरण करता है। दूसरा व्यक्ति भी उस-उस ही कर्म को करता है, अर्थात् वैसा ही अनुसरण दूसरे लोग भी करते हैं। वह व्यक्ति, जो कुछ प्रमाण कर देता है लोग भी उसके अनुसार आचरण करते हैं।

भावार्थ:-भाव यह है कि प्रजाजन, श्रेष्ठ व्यक्तियों के आचरण को आदर्श मानकर, उसके अनुसार ही व्यवहार करते हैं। अत: तुम्हें भी श्रेष्ठ लोगों के आचरण का आदर्श प्रस्तुत करना चाहिए।

शब्दार्थाः टिप्पण्यश्च यत् यत् = जो जो कर्म। यत् शब्द नपुं० द्वितीया, एकवचन। आचरति = आचरण करता है। आ + √चर् + लट् प्रथम पुरुष, एकवचन। प्रमाणम् = प्रमाण को, आदर्श को। इतरः = अन्य लोग, सब लोग । अनुवर्तते = अनुसरण करता है। अनु + √वृत् + लट् प्रथम पुरुष + एकवचन।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

8. न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्॥8॥

अन्वयः-विद्वान् कर्मसङगिनाम् अज्ञानां बुद्धिभेदं न जनयेत्, (किन्तु) युक्तः सर्वकर्माणि समाचरन् जोषयेत्।

सरलार्थ:-विद्वान् मनुष्य को चाहिए कि वह कर्म में आसक्ति रखने वाले अज्ञानी मनुष्यों में, कर्मों के प्रति अश्रद्धा . उत्पन्न न करे किन्तु स्वयं धर्मरूप कर्म में स्थित होकर सब कर्तव्य कर्मों का पालन भली-भाँति करता हुआ, दूसरों से भी वैसा ही कराए।

भावार्थ:-भाव यह है कि मनुष्य को, कर्तव्य कर्म करके समाज के प्रति एक उदाहरण बनना चाहिए। वह स्वयं भी विधिपूर्वक कर्तव्य कर्म करे तथा दूसरों को भी वैसे ही कर्म में प्रवृत्त करे।

शब्दार्थाः टिप्पण्यश्च
बुद्धिभेदम् = कर्तव्यबोध में अश्रद्धा। विद्वान् = ज्ञानवान् पुरुष। कर्मसङ्गिनाम् = कर्म में आसक्त लोगों के। अज्ञानाम् = अज्ञानियों के। युक्तः = अपने कर्तव्य कर्म में स्थित, निष्काम कर्म में लगा हुआ। समाचरन् = भली-भाँति आचरण करता हुआ। जोषयेत् = कराए, करवाना चाहिए, लगाना चाहिए। /जुष् + णिच् + विधिलिङ् प्रथम पुरुष, एकवचन।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम्

कर्मगौरवम् (कर्म का महत्व) Summary in Hindi

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 4 कर्मगौरवम् img-1

कर्मगौरवम् पाठ परिचय

‘कर्मयोगः’ यह पाठ ‘श्रीमद्भगवद्गीता’ के दूसरे एवं तीसरे अध्याय से संकलित है। श्रीमद्भगवद्गीता विश्व का सुप्रसिद्ध ग्रन्थ है। ‘गीता’ महाभारत के ‘भीष्मपर्व’ से उद्धृत है। इसमें 18 अध्याय हैं, 700 श्लोक हैं। तथा 18 प्रकार के योग का वर्णन है। समस्त योगों में कर्मयोग श्रेष्ठ है। मनुष्य कर्म करने के लिए संसार में आया है। किन्तु निष्काम कर्म करना ही मनुष्य को बन्धन से मुक्त करता है। सभी प्रकार की कामनाओं और फल की इच्छा से रहित कर्म ही निष्काम कर्म कहलाता है। इसी को ‘अनासक्ति’ कहा गया है। प्राणिमात्र का अधिकार केवल कर्म करने में निहित है, फल में नहीं। गीता के दूसरे-तीसरे अध्याय में इसी कर्मयोग की विस्तृत चर्चा है। .

श्रीकृष्ण ने गीता में, अर्जुन को इसी निष्काम कर्मयोग की शिक्षा प्रदान की है। श्रीकृष्ण ने युद्धक्षेत्र में, विषाद में पड़े हुए अर्जुन को स्व-क्षत्रियोचित कर्तव्य का उपदेश देकर धर्मयुद्ध के लिए उद्यत किया था। अर्जुन के माध्यम से मानवमात्र को निष्काम कर्म का उपदेश दिया गया है।

‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’ यह गीता का संदेश है।

कर्मगौरवम् पाठस्य सारः
श्री कृष्ण अर्जुन को कर्म का रहस्य समझाते हुए कहते हैं कि कर्म करने तक ही मनुष्य का अधिकार है अर्थात् कर्म को करने-न करने या उलट करने की स्वतन्त्रता है। फल पाने में ऐसी स्वतन्त्रता नहीं क्योंकि शुभ-अशुभ जैसा भी कर्म किया है, उसका फल तो ईश्वरीय व्यवस्था के अधीन होकर अवश्य ही भोगना पड़ता है। कर्तव्य बुद्धि से आसक्ति रहित होकर कर्म में कुशलता प्राप्त करने का नाम ही निष्काम कर्मयोग है।

जो जीवन में शास्त्र-प्रोक्त कर्म हैं, उन्हें छोड़ना नहीं हैं, क्योंकि कर्म करना, न कर्म करने की अपेक्षा श्रेष्ठ होता है। बिना कर्म किए तो शरीर यात्रा भी नहीं हो सकती।

मनुष्य प्रकृति के अधीन है, अत: वह कर्म किए बिना क्षणभर भी नहीं रह सकता। अनासक्ति भावना से कर्म करने वाला पुरुष ही भगवान् को प्राप्त करता है।

जनक आदि महापुरुष इस कर्तव्य-कर्म करने से ही जीवन में सफलता को प्राप्त हुए हैं। हे अर्जुन! तुम्हें भी उन्हीं के समान, कर्तव्य कर्म निभाना चाहिए और अन्यायियों से युद्ध करना चाहिए। क्योंकि जैसे आचरण श्रेष्ठ लोग करते हैं, वैसे ही आचरण उन्हें देखकर सामान्य लोग भी करते हैं।

अत: पाप-पुण्य की चिन्ता किए बिना कर्म में आसक्त लोगों का तुम्हें आचरण नहीं करना चाहिए। हे अर्जुन ! फलासक्ति छोड़कर नि:संग भाव से तुम्हें सर्वहित कार्य में लगना चाहिए।

Leave a Comment

Your email address will not be published. Required fields are marked *