HBSE 11th Class Sanskrit व्याकरणम् अव्यय

Haryana State Board HBSE 11th Class Sanskrit Solutions व्याकरणम् avyay अव्यय Exercise Questions and Answers.

Haryana Board 11th Class Sanskrit व्याकरणम् अव्यय

संस्कृत भाषा में दो प्रकार के शब्द होते हैं (क) विकारी शब्द; जैसे रामः रामौ रामाः इत्यादि और (ख) अविकारी शब्द; जैसे-शनैः इत्यादि। अविकारी शब्द को ही अव्यय कहते हैं। जो शब्द तीनों लिङ्गों में तथा सभी विभक्तियों में एवं सब वचनों में एक समान रहते हैं तथा जिनमें कोई परिवर्तन नहीं होता, वे शब्द अव्यय कहलाते हैं। कुछ प्रमुख अव्यय निम्नलिखित हैं-

HBSE 11th Class Sanskrit व्याकरणम् अव्यय

अव्यय अर्थ वाक्य-प्रयोग
पुरा प्राचीन काल में पुरा रामः राजा आसीत्।
नूनमू निश्चय ही नूनम् सः अद्य आगमिष्यति।
अद्य आज अद्य अहं विद्यालयं न गमिष्यामि।
घ्य. बीता हुआ कल ह्यः सोमवारः आसीत्।
श्व: आने वाला कल श्वः रविवारः भविष्यति।
एकदा एक बार एकदा रामः लक्ष्मणं कथयत्।
यदा जब यदा स आगमिष्यति तदाहं पठिष्यामि।
कदा कब सः कदा गमिष्यति?
पर्तद तब तदा सः गृहमगच्छत्।
सर्वदा सदा सः सर्वदा कार्यं करोति।
कथम किस प्रकार, क्यों अहं कथमेतत् कठिनं पुस्तकं पठिष्यामि।
शीघ्रम जल्दी देवः शीघ्र कार्यं कुरु।
पुनः फिर सः पुनः पुनः अत्र आगच्छति।
आम् हाँ आम् श्रीमान् अहमवश्यमेव गमिष्यामि।
अपि भी मया सह मोहनः अपि पठिष्यति।
सर्वत्र सब जगह ईश्वरः सर्वत्र अस्ति।
अति अधिकता जलम् अति शीतलं वर्तते।
सम्प्रति अब अहं सम्प्रति गृहं गमिष्यामि।
धिक् धिक्कार धिक् दुष्टम्।
खलु निश्चयबोधक अत्र खलु बहवः वृक्षाः सन्ति।
अहो विस्मयबोधक अहो! नैतद् उचितं कार्यम् अस्ति।
दिव दिन में दिवा निद्रा मा करुत।
अहर्निशम् दिन-रात स: अहर्निशम् पठति।
वृथा व्यर्थ वृथा न गन्तव्यम् ।
नक्तम् रात में सः नक्तम् चिरं पठति।
नाना बिना, अनेक विद्यालये नाना छात्रा: पठन्ति।
विना बिना, रहित विद्या विना मानवः पशुः अस्ति।
मृषा झूठ मृषा न वक्तव्यम्।
अथ इसके बाद, अब अथ सः कथां करोति।
मा मत, नहीं कदापि असत्यं मा वद।
कुतः कहाँ से भवान् इदानीम् कुतः आगच्छति?
शनै: धीरे-धीरे सः शनैः लिखति।
उच्चै: ऊँचे वायुयान उच्चै: गच्छति।
नीचै: नीचे सःषवृक्षात् नीचैः अपतत्।

Leave a Comment

Your email address will not be published. Required fields are marked *