HBSE 11th Class Sanskrit व्याकरणम् अव्यय

Haryana State Board HBSE 11th Class Sanskrit Solutions व्याकरणम् avyay अव्यय Exercise Questions and Answers.

Haryana Board 11th Class Sanskrit व्याकरणम् अव्यय

संस्कृत भाषा में दो प्रकार के शब्द होते हैं (क) विकारी शब्द; जैसे रामः रामौ रामाः इत्यादि और (ख) अविकारी शब्द; जैसे-शनैः इत्यादि। अविकारी शब्द को ही अव्यय कहते हैं। जो शब्द तीनों लिङ्गों में तथा सभी विभक्तियों में एवं सब वचनों में एक समान रहते हैं तथा जिनमें कोई परिवर्तन नहीं होता, वे शब्द अव्यय कहलाते हैं। कुछ प्रमुख अव्यय निम्नलिखित हैं-

HBSE 11th Class Sanskrit व्याकरणम् अव्यय

अव्ययअर्थवाक्य-प्रयोग
पुराप्राचीन काल मेंपुरा रामः राजा आसीत्।
नूनमूनिश्चय हीनूनम् सः अद्य आगमिष्यति।
अद्यआजअद्य अहं विद्यालयं न गमिष्यामि।
घ्य.बीता हुआ कलह्यः सोमवारः आसीत्।
श्व:आने वाला कलश्वः रविवारः भविष्यति।
एकदाएक बारएकदा रामः लक्ष्मणं कथयत्।
यदाजबयदा स आगमिष्यति तदाहं पठिष्यामि।
कदाकबसः कदा गमिष्यति?
पर्तदतबतदा सः गृहमगच्छत्।
सर्वदासदासः सर्वदा कार्यं करोति।
कथमकिस प्रकार, क्योंअहं कथमेतत् कठिनं पुस्तकं पठिष्यामि।
शीघ्रमजल्दीदेवः शीघ्र कार्यं कुरु।
पुनःफिरसः पुनः पुनः अत्र आगच्छति।
आम्हाँआम् श्रीमान् अहमवश्यमेव गमिष्यामि।
अपिभीमया सह मोहनः अपि पठिष्यति।
सर्वत्रसब जगहईश्वरः सर्वत्र अस्ति।
अतिअधिकताजलम् अति शीतलं वर्तते।
सम्प्रतिअबअहं सम्प्रति गृहं गमिष्यामि।
धिक्धिक्कारधिक् दुष्टम्।
खलुनिश्चयबोधकअत्र खलु बहवः वृक्षाः सन्ति।
अहोविस्मयबोधकअहो! नैतद् उचितं कार्यम् अस्ति।
दिवदिन मेंदिवा निद्रा मा करुत।
अहर्निशम्दिन-रातस: अहर्निशम् पठति।
वृथाव्यर्थवृथा न गन्तव्यम् ।
नक्तम्रात मेंसः नक्तम् चिरं पठति।
नानाबिना, अनेकविद्यालये नाना छात्रा: पठन्ति।
विनाबिना, रहितविद्या विना मानवः पशुः अस्ति।
मृषाझूठमृषा न वक्तव्यम्।
अथइसके बाद, अबअथ सः कथां करोति।
मामत, नहींकदापि असत्यं मा वद।
कुतःकहाँ सेभवान् इदानीम् कुतः आगच्छति?
शनै:धीरे-धीरेसः शनैः लिखति।
उच्चै:ऊँचेवायुयान उच्चै: गच्छति।
नीचै:नीचेसःषवृक्षात् नीचैः अपतत्।

Leave a Comment

Your email address will not be published. Required fields are marked *