HBSE 10th Class Sanskrit व्याकरणम् उपसर्ग

Haryana State Board HBSE 10th Class Sanskrit Solutions व्याकरणम् Upasarg उपसर्ग Exercise Questions and Answers.

Haryana Board 10th Class Sanskrit व्याकरणम् उपसर्ग

व्याकरणम् उपसर्ग HBSE 10th Class

परिचय-धातु के आरम्भ में जब प्र आदि शब्द जुड़ते हैं, तब इन्हें ही उपसर्ग कहा जाता है। उपसर्ग जुड़ने पर प्रायः धातुओं के अर्थ बदल जाते हैं, जैसे- गच्छति (जाता है), आ + गच्छति = आगच्छति (आता है)।
संस्कृत में अधोलिखित 22 उपसर्ग होते हैं
प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आ (आङ्), नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप
प्र – प्रकर्षम्, प्रबलम्, प्रभावः, प्रणामः -प्रभवति (समर्थ होता है)
परा – पराभवः, पराजयः, पराक्रमः-पराभवति (अपमान करता है)
अप – अपकारः, अपकृष्टः,-अपहरति (हरण करता है)-अपव्ययः
सम् – संस्कारः, समृद्धिः, संगमः,-संस्करोति (शुद्ध करता है)
अनु – अनुसरणम्, अनुरूपम्,-अनुसरति, सः पितरम् अनुगच्छति (अनुसरति)
अव – अवनतिः, अवरोधः,-अवनयति।
निस् – निष्प्रभावः, निस्तेजः,-निस्सरति (निकलता है)
निर् – निर्बलः,-निर्गच्छति, (निकलता है)
दुस् – दुस्तरः, दुष्प्रभावः, दुष्कर्म,-दुश्चरति (बुरा व्यवहार करता है)
दुर् – दुराचारः, दुर्गतिः, दुर्जेयः,-दुराचरित (बुरा व्यवहार करता है)
वि – विवरणम्, विमलः, विजयः, -विहसति (मन्द-मन्द हँसता है)
आ – आबालम्, आजन्म, आसमुद्रम्,-आगच्छति (आता है)
नि – निगृहीतः, निपातितः, निधनम्,-निवर्तते-(लौटता है)
अधि – अधिकारः, अधिपतिः,-अधिगच्छति (प्राप्त करता है)
अपि – अपिधानम्-अपिहितम्-अपिधेहि (बन्द करो)
अति – अत्यधिकम्-अतिक्रामति (लाँघता है)
सु – स्वागतम्, सुगमः, सुजनः,-सुकरोति (अच्छी प्रकार करता है)
उत् – उत्कर्षः, उद्धारः, उद्धवः,-उद्गच्छति (ऊपर निकलता है)
अभि – अभ्यागतः, अभिमानः, अभिगच्छति-अभ्यस्यते (अभ्यास किया जाता है)
प्रति – प्रतिज्ञा, प्रत्ययः, प्रतिवसति,-प्रतिवदति (जवाब देता है)
परि – परित्यागः, परितोषः, परिभ्राम्यति,-परिभवति (अपमान करता है)
उप – उपवनम्, उपस्थितः,-उपदिशति (उपदेश देता है)

HBSE 10th Class Sanskrit व्याकरणम् उपसर्ग

HBSE 10th Class व्याकरणम् उपसर्ग

अभ्यासार्थ प्रश्न
1. स्थूलाक्षरपदेषु प्रयुक्तान् उपसर्गान् पृथक् कृत्वा लिखत
(स्थूलाक्षरपदों में प्रयुक्त उपसर्गों को अलग करके लिखिए-)
(क) अपव्ययं न कुर्यात् आपदर्थे च धनं संरक्षेत्।
(ख) निहन्यन्ते च विवशाः प्राणिनः भूकम्पस्य उपद्रवे।
(ग) राजा मुनेः उत्तरं प्रतीक्षितवान्।
(घ) मुनिः प्रयत्नेन रुग्णस्य उपचारे प्रवृत्तः।
(ङ) दुर्जनाः दुष्कर्मणि संलग्नाः सन्ति।
(च) दुष्टेन रावणेन सीता अपहृता, विनाशं च प्राप्तवान्।
(छ) सैनिकाः महारज्जुम् अवलम्ब्य सुदूरात् पर्वतात् अधः अवतरन्ति।
(ज) अभिज्ञानशाकुन्तलस्य एषः अनुवादः अतिप्रशंसनीयः।
(झ) क इदं दुष्करं कुर्यात् ?
(ब) आरक्षी सुपुष्टदेह आसीत्, अभियुक्तः च अतीव कृशकायः।
(ट) सजनाः विजयं पराजयं वा न विचारयन्ति।
(ठ) सुतीव्र वायुः प्रवहति, द्वारम् अपिधेहि।
(ड) परिवारेषु निर्धनता अतिकष्टदा।
(ढ) ज्वाला पर्वतं विदार्य बहिः निष्क्रामति।
(ण) अधिकारिणः निष्पक्षाः भवेयुः न्यायं च परिरक्षेयुः।
उत्तराणि:
(क) अप, आ, सम्।
(ख) नि, वि, उप।
(ग) उत्, प्रति।
(घ) प्र, उप, प्र।
(ङ) दुर्, दुस्, सम्।
(च) दुस्, अप, वि, प्र।
(छ) अव, सु, अव।
(ज) अभि, अनु, अति, प्र।
(झ) दुस् ।
(ब) आ, सु, अभि, अति ।
(ट) सत्, वि, परा, वि।
(ठ) सु, प्र, अपि।
(ड) परि, निर्, अति ।
(ढ) वि, निस्।
(ण) अधि, निस्, परि।

Leave a Comment

Your email address will not be published. Required fields are marked *