HBSE 7th Class Sanskrit Solutions Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि

Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि Textbook Exercise Questions and Answers.

Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि

अहमपि विद्यालयं गमिष्यामि Class 7 Question Answers HBSE प्रश्न 1.
उच्चारण कुरुत
अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थायै, महार्धताकाले, अद्यैवास्याः, करतलवादसहितम्!
उत्तरम्:
स्वयं प्रयास करें।

अहमपि विद्यालयं गमिष्यामि Question Answer HBSE Class 7 प्रश्न 2.
एकपदेन उत्तराणि लिखत
(क) गिरिज़ायाः गृहसेविकायाः नाम किमासीत्?
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तर
(क) दर्शना
(ख) अष्टवर्षीया
(ग) मौलिकः
(घ) करतलवादनसहितम्

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि

Class 7 Civics Chapter 9 HBSE अहमपि विद्यालयं गमिष्यामि प्रश्न 3.
पूर्णवाक्येन उत्तरत
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्थाऽसीत्?
(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
(घ) अद्यत्वे छात्राः विद्यालये किं किं निःशुल्क प्राप्नुवन्ति?
उत्तर
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य ङ्के गृहस्थ कार्य का समर्थासीत्
(ख) दर्शना पंचानां षण्णां वा गृहाणानां कार्यं करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनी प्रति कार्यार्थं कस्याश्चित् महिलासहायिकाया वार्ता कथयति।
(घ) अद्यत्वे छात्रा विद्यालये निशुल्कं गणवेषम्,पुस्तकानि, पुस्तकस्यूतम्, पादत्राणाम्,मध्याह्नभोजनम्, छात्रवृत्तिं च प्राप्नुवन्ति।

Class 7 अहमपि विद्यालयं गमिष्यामि HBSE प्रश्न 4.
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) मालिनी द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बालानां मौलिकः अधिकारः।
(ग) दर्शना आश्चर्येण मालिनीं पश्यति।
(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्मा
उत्तर
(क) का द्वारमुद्घाटयति?
(ख) शिक्षा केषां मौलिकः अधिकारः?
(ग) दर्शना आश्चर्येण कां पश्यति?
(घ) दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं – कुरुतः स्म?

प्रश्न: 5.
सन्धि विच्छेदं पूरयत
(क) ग्राम प्रति – ग्रामम् + ……………….
(ख) कार्यार्थम् – ……………… + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + ……………….
(घ) स्वोवरपूर्ति – ……………….+ उदरपूर्तिः
(छ) अप्येवम् – अपि + ……………….
उत्तरम्:
(क) ग्राम प्रति – ग्रामम् + प्रति
(ख) कार्यार्थम् – कार्य + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + एषा
(घ) स्वोवरपूर्ति – स्व + उदरपूर्तिः
(छ) अप्येवम् – अपि + एवम्

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि

प्रश्न: 6.
(अ) समानार्थकपदानि मेलयत-
आश्चर्येण – पठनस्य
परिवारस्य – प्रसन्नतया
काल: – कुटुम्बस्य
उल्लासेन – समयः
अध्ययनस्य – विस्मयेन
उत्तरम्:
आश्चर्येण – विस्मयेन
परिवारस्य – कुटुम्बस्य
काल: – समय:
उल्लासेन – प्रसन्नतया
अध्ययनस्य – पठनस्य

(आ) विलोमपदानि मेलयत-
क्रेतुम् – दूरस्थम्
ग्रामम् – विक्रेतुम्
पच्छति – नगरम्
श्व: – कथयति
समीपस्थम् – हा:
उत्तरम्:
क्रेतुम् – विक्रेतुम्
ग्रामम् – नगरम्
पच्छति – कथयति
श्व: – हा:
समीपस्थम् – दूरस्थम्

प्रश्न: 7.
विशेषणपवैः सह विशेष्यपदानि योजयत-
सर्वेषाम् – बालिकानाम्
एषा – बालकानाम्
समीपस्थे – गणवेषम्
निःशुल्कम् – विद्यालये
मौलिक: – विद्यालयम्
सर्वकारीयम् – अधिकारः
सर्वासाम् – अल्पवयस्का
उत्तरम्:
सर्वेषाम् – बालकानाम्
एषा – अल्पवयस्का
समीपस्थे – विद्यालये
निःशुल्कम् – गणवेषम्
मौलिकः – अधिकारः
सर्वकारीयम् – विद्यालयम्
सर्वासाम् – बालिकानाम्

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि

ध्यातव्यम्

(ध्यान दें) ‘सर्व पठन्तु आने सरन्तु’ च इति भावनामङ्गीकृत्य विकसितोऽयं एक: संवादात्मकः पाठः। प्रायेण आर्थिकदृष्ट्या दरिद्रपरिवारेषु लघु लघु बालकाः चायादिविपणिसु अन्येषु च गृहेषु कार्य नियोजिताः क्रियन्ते येन धनस्य अर्जनं भवेत् तेषां गृहस्य कार्य चलेत्। एवं कृते ते जनाः स्वसंततीः शिक्षायाः मौलिकाधिकारात् वज्वयन्ति। प्रारम्भे शिक्षा य: केवलं संवैधानिकोऽधिकार आसीत् स इदानीं मौलिकाधिकारः जातः। इमामेव भावना बोधयितुं पाठेऽस्मिन् प्रयत्नो विहितः।।

हिन्दी अनुवाद-‘सब पड़े, सब बड़े’ इस भावना को स्वीकार करके विकसित यह एक संवादात्मक पाठ है। प्राय: आर्थिक दृष्टि से गरीब परिवारों में छोटे-छोटे लड़के चाय आदि की दुकानों में या दूसरे घरों में काम पर लगाए जाते हैं जिससे पैसा कमाया जा सके और उनके घर का कार्य चले। इसके लिए वे लोग अपनी औलाद को शिक्षा के मूल अधिकार से वंचित करते हैं। शुरू में जो सिर्फ संवैधानिक अधिकार था, अब वह मौलिक अधिकार हो गया है। इस पाठ में इसी भावना को बताने के लिए प्रयास किया गया है।

मूलपाठ:

मालिनी -(प्रतिवेशिनी प्रति) गिरिजे! मम पुत्रः मातुतलगृह प्रति प्रस्थितः काचिद् अन्या कामपि महिला जानासि तर्हि प्रेषय।
गिरिजा – आम् सखि! अद्य प्रातः एव मम सहायिका स्वसुताया: कृते कर्मार्थ पृच्छति स्म। श्वः प्रातः एव तया सह वार्ता करिष्यामि।
(अग्रिमदिने प्रात:काले षट्वादने एव मालिन्याः गृहघण्टिका आगन्तार कमपि सूचयति मालिनी द्वारमुदघाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय, बालिका तिष्ठति।)

दर्शना – महोदये। भवती कार्यार्थ गिरिजामहोदयां पृच्छति स्म कृपया मम सुतायै अवसरं प्रदाय अनुगृहातु भवती।
मालिनी – परमेषा तु अल्पवयस्का प्रतीयते। किं कार्य करिष्यत्येवा? अयं तु अस्याः अध्ययनस्य क्रीडनस्य च कालः।
वर्शना – एषा एकस्य गृहस्य संपूर्ण कार्य करोति स्म। सः परिवारः अधुना विदेशं प्रति प्रस्थितः। कार्याभावे अहमेतस्यै कार्यमेवान्वेषयामि स्म येन भवत्सदृशानां काय प्रचलत् अस्मसदृशाना गृहसञ्चालनाय च
धनस्य व्यवस्था भवेत्।
मालिनी – परमेतत्तु सर्वथाऽनुचितम्। किं न जानासि यत् शिक्षा तु सर्वेषां बालकाना सर्वासां बालिकानां च मौलिक: अधिकारः।
वर्शना – महोदये! अस्मद् सदृशानां तु मौलिकाः अधिकाराः केवलं स्वोदरपूर्ति-रेवास्ति। एतस्य व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्च-षड्गृहाणां कार्य करोमि। मम रुग्णः पतिः तु किञ्चिदपि कार्य न करोति। अतः अहं मम पुत्री च मिलित्वा परिवारस्य भरण-पोषणं कुर्वः। अस्मिन् महार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्त न भवति तर्हि कथं विद्यालयशुल्क, गणवेषं पुस्तकान्यादीनि क्रेतुं धनमानेष्यामि।
मालिनी – अहो! अज्ञानं भवत्याः। किं न जानासि यत् नवोत्तर-द्वि-सहन (2009) तमे वर्षे सर्वकारेण सर्वेषां बालकानां, सर्वासां बालानां कृते शिक्षायाः मौलिकाधिकारस्य घोषणा कृता। यदनुसारं षड्वर्षेभ्यः आरभ्य चतुर्दशवर्षपर्यन्तं सर्वे बालाः समीपस्थं सर्वकारीय विद्यालयं प्राप्य न केवलं नि:शुल्क शिक्षामेव प्राप्यन्ति अपितु निःशुल्क गणवेषं पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, माध्याह्नभोजनम्, छात्रवृत्तिम्
इत्यादिकं सर्वमेव प्राप्स्यन्ति।
वर्शना – अप्येवम् (आश्चर्येण मालिनी पश्यति)
मालिनी – आम्। वस्तुतः एवमेव।
दर्शना – (कृतार्थतां प्रकटयन्ती) अनुगृहीताऽस्मि महोदये! एतद् बोधनाय।
अहम् अद्यैवास्याः प्रवेशं समीपस्थे विद्यालये कारयिष्यामि।
दर्शनाया:-पुत्री-(उल्लासेन सह) अहं विद्यालयं गमिष्यामि! अहमपि पठिष्यामि! (इत्युक्त्वा करतलवादनसहितं नृत्यति मालिनी प्रति च कृतज्ञता ज्ञापयति)

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि

शब्दार्थाः
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि-1
सन्धिच्छेदाः
कार्यार्थम् – कार्य + अर्थम्। करिष्यत्येषा – करिष्यति + एषा। अयं तु – अयम् + तु। कार्याभावे – काम की कमी में। एवान्वेषयामि – एव + अन्वेषयामि। सर्वथाऽनुचितम् – सर्वथा अनुचितम्। स्वोदरपूर्ति-रेवास्ति = स्व + उदरपूर्ति + एव + अस्ति। महार्धता = महा + अर्घता। मूलभूतावश्यकतानाम् – मूलभूत + आवश्यकतानाम्। पुस्तकान्यादीनि – पुस्तकानि + आदीनि। नवोत्तर – नव + उत्तर। मौलिकाधिकारस्य – मौलिक + अधिकारस्य। इत्यादिकम् = इति + आदिकम्। कृतार्थताम् – कृत + अर्थताम्।

अनुगृहीताऽस्मि = अनुगृहीता + अस्मि। अद्यैवास्याः – अद्य + एव + अस्या। विद्यालये- विद्या + आलये। उल्लासेन = उत् + लासेन। इत्युक्त्वा = इति + उक्त्वा।

Leave a Comment

Your email address will not be published. Required fields are marked *