HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः

Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः Textbook Exercise Questions and Answers.

Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः

सदाचारः Class 7 Question Answer प्रश्न 1.
सर्वान् श्लोकान् सस्वरं गायत।
उत्तरम्:
छात्राः श्लोकान् स्वयमेव सस्वरं गायन्तु।

Sadachar Sanskrit Class 7 HBSE प्रश्न 2.
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः-1
उत्तरम्:
(क) प्रातः काले ईश्वरं स्मरेत्। (आम्)
(ख) अनृतं ब्रूयात्। (न)
(ग) मनसा श्रेष्ठजन सेवेत। (आम्)
(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति। (न)
(ङ) प्रातःकाले शय्यां न त्यजेत्। (न)।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः

HBSE 7th Class Sanskrit सदाचारः प्रश्न 3.
एकपदेन उत्तरत
(क) कदा शय्यां त्यजेत्?
(ख) कानि कृत्वा अध्ययनं कुर्यात्?
(ग) किं ब्रूयात्?
(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत्?
उत्तरम्:
(क) प्रात:काले
(ख) नित्यकर्माणि
(ग) सत्यं प्रिय
(घ) मित्रेण।

HBSE 7th Class Sanskrit Ruchira Chapter 6 प्रश्न 4.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) प्रथमम् ईश्वरं स्मरेत्।
(ख) कलहं कृत्वा नरः दुःखी भवति।
(ग) पितरं कर्मणा सेवेत।
(घ) व्यवहारे मृदुता श्रेयसी।
(ङ) सर्वदा व्यवहारे ऋजुता विधेया।
उत्तरम्:
(क) प्रथमम् कम् स्मरेत्?
(ख) किम् कृत्वा नरः दुःखी भवति?
(ग) कम् कर्मणा सेवेत?
(घ) व्यवहारे का श्रेयसी?
(ङ) कदा व्यवहारे ऋजुता विधेया?

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः

प्रश्न 5.
प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थक-वाक्यानि रचयत –
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः-2
(क) …………………………….. ।
(ख) …………………………….. ।
(ग) …………………………….. ।
(घ) …………………………….. ।
(ङ) …………………………….. ।
(च) …………………………….. ।
(छ) …………………………….. ।
(ज) …………………………….. ।
उत्तरम्:
(क) सत्यं प्रियं च ब्रूयात्।
(ख) वाचा गुरुं सेवेत।
(ग) सत्यम् अप्रियं च न ब्रूयात्।
(घ) व्यवहारे कदाचन कौटिल्यं न स्यात्।
(ङ) श्रेष्ठजनं कर्मणा सेवेत।
(च) व्यवहारे सर्वदा औदार्यं स्यात्।
(छ) अनृतं प्रियं च न ब्रूयात्।
(ज) मनसा मातरं पितरं च सेवेत।

प्रश्न 6.
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत तथा न कदाचन सदाच अपि
(क) भक्तः ………………………………. ईश्वरं स्मरति।
(ख) असत्यं ………………………………. वक्तव्यम।
(ग) प्रियं ………………………………. सत्यं वदेत्।
(घ) लता मेधा ………………………………. विद्यालयं गच्छतः।।
(ङ) ………………………………. कुशली भवान्?
(च) महात्मागांधी ………………………………. अहिंसां न अत्यजत्।
उत्तरम्:
(क) भक्तः सदा ईश्वरं स्मरति।
(ख) असत्यं वक्तव्यम्।
(ग) प्रियं तथा सत्यं वदेत् ।
(घ) लता मेधा विद्यालयं गच्छतः।
(ङ) अपि कुशली भवान् ?
(च) महात्मागाँधी कदाचन अहिंसा न अत्यजत्।

HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः

प्रश्न 7.
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः-3
मञ्जूषा
लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, स:, पुस्तिकायाम्, शिक्षकः, छात्राः, उत्तराणि, प्रश्नम्, ते।
…………………………………………………………………………………………………
…………………………………………………………………………………………………
…………………………………………………………………………………………………
उत्तरम्:
कक्षायाम् शिक्षकः श्यामपट्टे प्रश्नं लिखति।
छात्रा: उत्तरपुस्तिकायाम् उत्तराणि लिखन्ति।
ते पुस्तिकायाम् पश्यन्ति पठन्ति च।

मूलपाठः

यस्मिन् देश य आचार: पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥ 1 ॥
प्रातःकाले त्यजेच्छय्यामीश्वरं प्रथम स्मरेत् ।
नित्यकर्माणि कृत्वा च कुर्यादध्ययनं ततः ॥ 2 ॥
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥ 3 ॥

अन्वयः
1. यस्मिन् देशे यः आचारः वर्णानां सान्तरालानां पारम्पर्यक्रम-आगतः सः सदाचारः उच्यते।
2. प्रात:काले शय्यां त्यजेत्। प्रथमम् ईश्वरं स्मरेत्। नित्यकर्माणि च कृत्वा ततः अध्ययनं कुर्यात्।
3. सत्यं ब्रूयात्, प्रियं ब्रूयात्, अप्रियं सत्यं न ब्रूयात्। प्रियं च अनृतं न ब्रूयात्। एषः सनातनः धर्मः।

शब्दार्थाः
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः-4
हिन्दी-अनुवाद :
1. किस स्थान (देश) में, जो आचरण परम्परा के क्रम से आया हुआ हो; (समाज के) वर्गों तथा उसके उपवर्गों का हो वह सदाचार कहलाता है।
2 सुबह सवेरे ही बिस्तर त्याग देना चाहिए। सबसे पहले ईश्वर का स्मरण करना चाहिए और (अपने) नित्यकर्मों को करके इसके बाद अध्ययन करना चाहिए।
3. सत्य बोलना चाहिए। प्रिय (सत्य) बोलना चाहिए। अप्रिय (कड़वा) सत्य नहीं बोलना चाहिए और प्रिय झूठ (भी) महीं बोलना चाहिए। यह सनातन (शाश्वत) धर्म है।

2. सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा ।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन ॥ 4 ॥
श्रेष्ठं जनं गुरुं चापि मातरं पितरं तथा ।
मनसा कर्मणा वाचा सेवेत सततं सदा ॥ 5 ॥
मित्रेण कलहं कृत्वा न कदापि सुखी जनः ।
इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ॥ 6 ॥

शब्दार्थाः
HBSE 7th Class Sanskrit Solutions Ruchira Chapter 6 सदाचारः-5
हिन्दी-अनुवाद :
4. हमेशा व्यवहार (बर्ताव) में उदारता, सच्चाई, सरलता और कोमलता होनी चाहिए। कुटिलता कभी नहीं होनी चाहिए।
5. श्रेष्ठ व्यक्ति, गुरु, माता तथा पिता की सदैव मन, कर्म और वचन से निरन्तर सेवा करनी चाहिए।
6. मित्र से झगड़ा करके व्यक्ति कभी सुखी नहीं रह सकता है। यह जानकर प्रयास-पूर्वक इसे (कलह को) त्याग देना चाहिए।

सन्धिच्छेदाः
क्रमागतः – क्रम + आगतः। सान्तरालानाम् – स + अन्तरालानाम्। स सदाचार उच्यते – सः + सत् + आचारः + उच्यते। त्यजेच्छय्याम् – त्यजेत् + शय्याम्। कुर्यादध्ययनम् – कुर्यात् + अध्ययनम्। नानृतम् – न + अनृतम्। एष धर्मः – एषः + धर्म:। चापि च + अपि। कदापि = कदा + अपि। तदेव – तत् + एव।

संयोगः : शय्यामीश्वरम् = शय्याम् + ईश्वरम्। सत्यमप्रियम् = सत्यम् + अप्रियम्।

Leave a Comment

Your email address will not be published. Required fields are marked *